Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Skandapurāṇa
Toḍalatantra
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 29, 4.1 agnipraveśād brahmalokaḥ //
Mahābhārata
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
Rāmāyaṇa
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 56, 6.2 triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ //
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Liṅgapurāṇa
LiPur, 1, 53, 43.1 prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu /
Matsyapurāṇa
MPur, 15, 24.1 ekāṣṭakābhavat paścādbrahmaloke gatā satī /
MPur, 21, 41.2 kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate //
MPur, 36, 2.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī /
MPur, 53, 13.3 vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate //
MPur, 53, 36.2 paurṇamāsyāṃ śubhadine brahmaloke mahīyate //
MPur, 53, 57.3 hemadhenvā yutaṃ tacca brahmalokaphalapradam //
MPur, 59, 20.2 so'pi sampūjito devairbrahmaloke mahīyate //
MPur, 66, 7.1 yathā na devi bhagavānbrahmaloke pitāmahaḥ /
MPur, 66, 17.1 sarasvatyāḥ prasādena brahmaloke mahīyate /
MPur, 66, 18.0 brahmaloke vased rājanyāvat kalpāyutatrayam //
MPur, 101, 32.1 tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
Skandapurāṇa
SkPur, 5, 18.1 yasmādiyaṃ nadī puṇyā brahmalokādihāgatā /
SkPur, 5, 18.2 iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
SkPur, 5, 20.2 kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
SkPur, 9, 27.3 yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati //
SkPur, 12, 25.3 yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.1 brahmalokaṃ pareśāni nādopari vicintayet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 23.1 ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasam antarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 1.3 brahmalokagataistatra saṃjahāra jagatprabhuḥ //