Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Tantrāloka
Toḍalatantra
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 48.0 naiṣāde me brahmahatyā //
Taittirīyasaṃhitā
TS, 5, 3, 12, 11.0 api vā etena brahmahatyām ataran //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
Vasiṣṭhadharmasūtra
VasDhS, 2, 42.1 brahmahatyāṃ ca vṛddhiṃ ca tulayā samatolayat /
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
Mahābhārata
MBh, 1, 33, 19.2 abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā //
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 3.24 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam /
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 55.3 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu /
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 149, 6.3 brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama //
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 82, 130.2 ṣaṣṭhakālopavāsena mucyate brahmahatyayā //
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 139, 11.2 sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira /
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 10, 42.3 traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā //
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 13, 11.1 tvadvīryānnihate vṛtre vāsavo brahmahatyayā /
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 5, 13, 17.1 vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca /
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 5, 110, 11.1 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran /
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 13, 80, 37.2 brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati //
Manusmṛti
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 55.2 guroś cālīkanirbandhaḥ samāni brahmahatyayā //
ManuS, 11, 75.2 brahmahatyāpanodāya mitabhuj niyatendriyaḥ //
ManuS, 11, 81.2 samāpte dvādaśe varṣe brahmahatyām vyapohati //
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
ManuS, 11, 127.1 turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
Rāmāyaṇa
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Ay, 18, 24.2 brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ //
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 76, 16.1 tam indraṃ brahmahatyāśu gacchantam anugacchati /
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 77, 8.1 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā /
Rām, Utt, 77, 9.2 vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara //
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 77, 12.1 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām /
Harivaṃśa
HV, 22, 9.2 vākkrūraṃ hiṃsayāmāsa brahmahatyām avāpa saḥ //
Kūrmapurāṇa
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 1, 32, 27.2 brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati //
KūPur, 1, 33, 18.1 kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam /
Liṅgapurāṇa
LiPur, 1, 15, 3.1 brahmahatyādikān ghorāṃstathānyānapi pātakān /
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 66, 73.1 akrūraṃ hiṃsayāmāsa brahmahatyāmavāpa saḥ /
LiPur, 1, 77, 54.1 brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ /
LiPur, 1, 78, 18.1 brahmahatyāsamaṃ pāpamātreyīṃ vinihatya ca /
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
Matsyapurāṇa
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 80, 12.1 brahmahatyāsahasrasya bhrūṇahatyāśatasya ca /
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 93, 139.1 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 85.1 nairantaryeṇa ṣaṇmāsaṃ brahmahatyādimānapi /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Viṣṇupurāṇa
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 3, 5, 4.2 tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
ViPur, 3, 5, 7.1 śiṣyānāha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam /
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 5, 38, 37.1 avīrajo'nugamanaṃ brahmahatyāthavā kṛtā /
Viṣṇusmṛti
ViSmṛ, 5, 4.1 tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 54, 9.1 kūṭasākṣī brahmahatyāvrataṃ caret //
Bhāratamañjarī
BhāMañj, 5, 71.1 tasminhate samākrānto ghorayā brahmahatyayā /
BhāMañj, 5, 83.2 utsasarja tataḥ svastho brahmahatyām anākulaḥ //
BhāMañj, 10, 48.1 brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ /
BhāMañj, 13, 181.2 brahmahatyābhayāttīvrādvratānte mucyate naraḥ //
BhāMañj, 13, 628.2 brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane //
BhāMañj, 13, 1009.1 hatasya kāyādvṛtrasya brahmahatyā vinirgatā /
BhāMañj, 13, 1012.1 viratā brahmaṇo vākyādbrahmahatyā sureśvaram /
BhāMañj, 13, 1014.2 sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata //
Hitopadeśa
Hitop, 1, 184.15 brahmahatyāsamaṃ tasya pāpam āhur manīṣiṇaḥ //
Kathāsaritsāgara
KSS, 3, 4, 251.2 tyajet kadācana prāṇān brahmahatyā bhavet tataḥ //
KSS, 3, 6, 214.1 pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
Maṇimāhātmya
MaṇiMāh, 1, 13.2 tasya darśanamātraṃ hi brahmahatyāṃ vyapohati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Rasamañjarī
RMañj, 6, 266.2 ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 6, 20.1 brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
Rasaratnākara
RRĀ, R.kh., 1, 13.2 darśanādrasarājasya brahmahatyāṃ vyapohati //
RRĀ, V.kh., 1, 31.2 brahmahatyāsahasrāṇi gohatyāprayutānyapi //
Rasendracūḍāmaṇi
RCūM, 4, 5.1 śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
Rasādhyāya
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
Tantrāloka
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 21, 53.1 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 37.2 varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 8, 51.1 rāmatīrthe snānamātrād brahmahatyā vinaśyati /
GokPurS, 10, 12.2 sa brahmahatyāgrastaḥ san babhrāma jagatītalam //
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 23.2 matprasādād bhairavādya brahmahatyā vināśitā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 20.1 yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane /
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
ParDhSmṛti, 12, 71.1 setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati /
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 26.1 brahmahatyādikaṃ pāpam yadāste saṃcitaṃ kvacit /
SkPur (Rkh), Revākhaṇḍa, 20, 38.2 jāyate tasya pāpasya brahmahatyāphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 53, 35.2 anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 54, 19.1 brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa /
SkPur (Rkh), Revākhaṇḍa, 54, 29.2 brahmahatyā na śakyetāpyekā nistarituṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 56, 43.1 sakṛtpiṇḍapradānena mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 64, 2.1 tatra snātvā naro rājan mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 83, 1.3 brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam /
SkPur (Rkh), Revākhaṇḍa, 83, 2.3 brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 85, 1.3 brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat //
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 31.1 brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 85, 51.1 brahmahatyā ca saṃjātā mṛgarūpadharadvijāt /
SkPur (Rkh), Revākhaṇḍa, 85, 52.1 ardhakrośāntarān madhye brahmahatyā na saṃviśet /
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 82.2 brahmahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 70.1 eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati /
SkPur (Rkh), Revākhaṇḍa, 103, 98.2 brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 5.1 niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 24.1 bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 118, 27.2 etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 143, 11.2 brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 12.2 snānamātreṇa rājendra brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 155, 4.3 yasya saṃdarśanādeva brahmahatyā pralīyate //
SkPur (Rkh), Revākhaṇḍa, 167, 29.2 brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 173, 6.2 patite tu kapāle ca brahmahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 173, 8.1 paryaṭansarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 184, 5.1 brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //
SkPur (Rkh), Revākhaṇḍa, 184, 7.1 brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 184, 9.2 kṛttamātre tu śirasi brahmahatyābhaktadā //
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 184, 12.1 dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm /
SkPur (Rkh), Revākhaṇḍa, 184, 13.1 sa śaṅkaro brahmahatyāvihīnaṃ mene ātmānaṃ tasya tīrthasya bhāvāt /
SkPur (Rkh), Revākhaṇḍa, 184, 13.2 suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt //
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 184, 20.1 abhyasanbrahmahatyāyā mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 185, 1.3 snānamātreṇa tatraiva brahmahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 188, 12.2 sa mucyate brahmahatyādipāpairnārāyaṇānusmaraṇena tena //
SkPur (Rkh), Revākhaṇḍa, 189, 17.2 yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 209, 46.1 brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi /
SkPur (Rkh), Revākhaṇḍa, 209, 49.2 mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā //
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 2.2 tatra snātvā vidhānena mucyate brahmahatyayā //
SkPur (Rkh), Revākhaṇḍa, 227, 5.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //