Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Tantrāloka
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 3.24 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam /
MBh, 1, 71, 55.3 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu /
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 13, 80, 37.2 brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati //
Manusmṛti
ManuS, 11, 75.2 brahmahatyāpanodāya mitabhuj niyatendriyaḥ //
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
Rāmāyaṇa
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Kūrmapurāṇa
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 1, 32, 27.2 brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati //
KūPur, 1, 33, 18.1 kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam /
Liṅgapurāṇa
LiPur, 1, 15, 3.1 brahmahatyādikān ghorāṃstathānyānapi pātakān /
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 77, 54.1 brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ /
LiPur, 1, 78, 18.1 brahmahatyāsamaṃ pāpamātreyīṃ vinihatya ca /
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
Matsyapurāṇa
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 80, 12.1 brahmahatyāsahasrasya bhrūṇahatyāśatasya ca /
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 93, 139.1 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 85.1 nairantaryeṇa ṣaṇmāsaṃ brahmahatyādimānapi /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Viṣṇupurāṇa
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 3, 5, 7.1 śiṣyānāha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam /
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
Viṣṇusmṛti
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 54, 9.1 kūṭasākṣī brahmahatyāvrataṃ caret //
Bhāratamañjarī
BhāMañj, 10, 48.1 brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ /
BhāMañj, 13, 181.2 brahmahatyābhayāttīvrādvratānte mucyate naraḥ //
BhāMañj, 13, 628.2 brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane //
Hitopadeśa
Hitop, 1, 184.15 brahmahatyāsamaṃ tasya pāpam āhur manīṣiṇaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Rasamañjarī
RMañj, 6, 266.2 ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 6, 20.1 brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
Rasaratnākara
RRĀ, V.kh., 1, 31.2 brahmahatyāsahasrāṇi gohatyāprayutānyapi //
Rasendracūḍāmaṇi
RCūM, 4, 5.1 śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
Rasādhyāya
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
Tantrāloka
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 21, 53.1 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 10, 12.2 sa brahmahatyāgrastaḥ san babhrāma jagatītalam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 26.1 brahmahatyādikaṃ pāpam yadāste saṃcitaṃ kvacit /
SkPur (Rkh), Revākhaṇḍa, 20, 38.2 jāyate tasya pāpasya brahmahatyāphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 83, 1.3 brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam /
SkPur (Rkh), Revākhaṇḍa, 83, 2.3 brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 85, 1.3 brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat //
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 31.1 brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 90, 82.2 brahmahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 98.2 brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 27.2 etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 143, 11.2 brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 167, 29.2 brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 184, 7.1 brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 184, 12.1 dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm /
SkPur (Rkh), Revākhaṇḍa, 184, 13.1 sa śaṅkaro brahmahatyāvihīnaṃ mene ātmānaṃ tasya tīrthasya bhāvāt /
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 188, 12.2 sa mucyate brahmahatyādipāpairnārāyaṇānusmaraṇena tena //
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 227, 5.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //