Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Matsyapurāṇa

Atharvaprāyaścittāni
AVPr, 4, 3, 3.0 yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 3.1 agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ /
AVŚ, 11, 1, 20.1 sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ /
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 30.1 yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam //
Gopathabrāhmaṇa
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
Jaiminīyaśrautasūtra
JaimŚS, 23, 18.0 atha brahmaudane ca liṅgadarśanāt //
Kauśikasūtra
KauśS, 8, 9, 4.1 svargabrahmaudanau tantram //
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 4.0 brahmaudanaṃ pacati caturṇāṃ pātrāṇām añjaliprasṛtānāṃ ca //
KātyŚS, 20, 8, 29.0 brahmaudano vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 6.0 madhuparko brahmaudanaś ca prāśitānām //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 1.5 sādhyebhyo devebhyo brahmaudanam apacat /
TB, 1, 1, 9, 3.5 brahmaudanaṃ pacati /
TB, 1, 1, 9, 8.5 śva ādhāsyamāno brahmaudanaṃ pacati /
TB, 3, 8, 2, 1.9 tāsu brahmaudanaṃ pacati /
Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 7, 3, 4.2 yad ājyam ucchiṣyeta tasmin brahmaudanam pacet /
TS, 6, 5, 6, 1.0 aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacat //
Vaitānasūtra
VaitS, 2, 1, 4.1 ukto brahmaudanaḥ //
VaitS, 7, 1, 14.1 phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 3, 4, 1, 6.1 amāvāsyāyāṃ brahmaudanaṃ śrapayati pūrvasyām //
VārŚS, 3, 4, 1, 11.1 catuṣṭayīṣv apsu brahmaudanaṃ śrapayati //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 5, 24.1 tasmin saṃsthite dvādaśa brahmaudanān śrapayati //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 4.1 tāsu brahmaudanaṃ pacati //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 2, 8.1 tāṃ brahmaudanoccheṣeṇānakti //
ĀpŚS, 20, 23, 8.1 tad āhur dvādaśa brahmaudanān saṃsthite nirvaped dvādaśabhir veṣṭibhir yajeteti //
ĀpŚS, 20, 23, 9.2 dvādaśaiva brahmaudanān saṃsthite nirvapet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 12.1 astamite brahmaudanam anupravacanīyaṃ śrapayitvācāryāya vedayīta //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 1.1 brahmaudanam pacati /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Matsyapurāṇa
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /