Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.1 ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ /
BKŚS, 1, 30.1 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam /
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 17, 172.2 tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam //
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 19, 134.1 athaikā brāhmaṇī vṛddhā kimartham api nirgatā /
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 21, 96.2 yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti //
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 22, 168.1 tatra ca brāhmaṇī kācit tayā śvetaśiroruhā /
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 22, 212.1 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham /
BKŚS, 22, 214.1 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe /