Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 4, 3.2 brahmacaryaṃ bhagavati vatsyāmi /
ChU, 4, 10, 1.1 upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.4 brahmacaryeṇa hy evātmānam anuvidya manute //
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /