Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
Atharvaveda (Paippalāda)
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
Atharvaveda (Śaunaka)
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 11, 5, 17.1 brahmacaryeṇa tapasā rājā rāṣṭraṃ virakṣati /
AVŚ, 11, 5, 17.2 ācāryo brahmacaryeṇa brahmacāriṇam icchate //
AVŚ, 11, 5, 18.1 brahmacaryeṇa kanyā yuvānaṃ vindate patim /
AVŚ, 11, 5, 18.2 anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati //
AVŚ, 11, 5, 19.1 brahmacaryeṇa tapasā devā mṛtyum apāghnata /
AVŚ, 11, 5, 19.2 indro ha brahmacaryeṇa devebhyaḥ svar ābharat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 1.1 aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ vedabrahmacaryam //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 2, 3, 52.1 puṃsāṃ brāhmaṇādīnāṃ saṃvatsaraṃ brahmacaryam //
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 3, 1, 24.1 brahmacaryam ṛtau vā gacchati //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 2, 9, 24.1 teṣāṃ grahaṇe tu dvādaśarātram akṣāralavaṇabhojanam adhaḥśayanaṃ brahmacaryam /
BaudhGS, 3, 2, 62.1 tasya nitye 'dhibrahmacaryaṃ triṣavaṇam abhiṣeka utsannaśayyā āsanaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 3, 1, 3.1 tasya paricaryā samidbhir brahmacarye sāyaṃ prātar yathopadeśam //
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
BhārGS, 3, 6, 13.0 athāsya brahmacaryam adhi nitye //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 6, 2, 4.3 pratītya brahmacaryaṃ vatsyāva iti /
Chāndogyopaniṣad
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 4, 3.2 brahmacaryaṃ bhagavati vatsyāmi /
ChU, 4, 10, 1.1 upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.4 brahmacaryeṇa hy evātmānam anuvidya manute //
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
Gautamadharmasūtra
GautDhS, 1, 2, 7.1 uktaṃ brahmacaryam //
GautDhS, 1, 2, 45.1 dvādaśa varṣāṇy ekavede brahmacaryaṃ caret //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 21.0 brahmacaryam āgām iti vācayati //
Gopathabrāhmaṇa
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā //
GB, 1, 1, 16, 4.0 sa brahmacaryam acarat //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 2, 2, 2.0 tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 5, 11.0 brahmacaryam iti //
GB, 1, 2, 5, 13.0 brahmacaryam eveti //
GB, 1, 2, 5, 19.0 brahmacaryam iti //
GB, 1, 2, 5, 21.0 brahmacaryam eveti //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 4, 24, 1.0 predir ha vai kauśāmbeyaḥ kausurubindur uddālaka āruṇau brahmacaryam uvāsa //
GB, 1, 5, 25, 4.1 dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam /
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 1, 17, 3.0 saṃvatsaraṃ brahmacaryaṃ carecchuklaikavāsāḥ //
JaimGS, 1, 17, 13.0 brahmacaryānta ekarātram upoṣitaḥ //
JaimGS, 1, 18, 1.0 dvādaśa varṣāṇi vedabrahmacaryam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.1 āruṇir ha vāsiṣṭhaṃ caikitāneyam brahmacaryam upeyāya /
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //
Jaiminīyabrāhmaṇa
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 285, 11.0 brahmacaryam eva vai mā tad anusaṃsmṛtyāṃsram avidat //
JB, 1, 285, 12.0 cacāra vai brahmacaryam //
Kauśikasūtra
KauśS, 7, 6, 9.0 brahmacaryam āgam upa mā nayasveti //
KauśS, 9, 5, 10.1 anaśanaṃ brahmacaryaṃ ca bhūmau śucir agnim upaśete sugandhiḥ //
KauśS, 13, 43, 9.19 brahmacārī carati brahmacaryam ṛcaṃ gāthāṃ brahma paraṃ jigāṃsan /
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 18.1 brahmacaryeṇa cāyuṣmān varcasvī bhaviṣyāmi //
Kaṭhopaniṣad
KaṭhUp, 2, 15.2 yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi //
Khādiragṛhyasūtra
KhādGS, 4, 2, 4.0 brahmacaryam ā samāpteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 4, 22.0 sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute //
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 19, 2.0 daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ vā //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 30, 1.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśa rātrīḥ ṣaṭ tisra ekāṃ vā //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 41, 27.1 vyākhyātaṃ brahmacaryam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
Mānavagṛhyasūtra
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 14, 14.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātram ekarātraṃ vā //
MānGS, 1, 22, 19.1 vyākhyātaṃ brahmacaryam //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 5, 13.0 aṣṭācatvāriṃśadvarṣāṇi vedabrahmacaryaṃ caret //
PārGS, 2, 6, 2.0 brahmacaryaṃ vāṣṭācatvāriṃśakam //
Taittirīyasaṃhitā
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
Vārāhagṛhyasūtra
VārGS, 5, 16.0 brahmacaryam upāgāmupa mā hvayasveti brūyāt //
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 6, 14.0 traividyakaṃ brahmacaryaṃ caret //
VārGS, 6, 29.1 etena dharmeṇa dvādaśavarṣāṇy ekavede brahmacaryaṃ caret /
VārGS, 15, 24.1 saṃvatsaraṃ mudā tau brahmacaryaṃ carataḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 28.0 atikrānte sāvitryāḥ kāla ṛtuṃ traividyakaṃ brahmacaryaṃ caret //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 2, 18.0 atha brahmacaryavidhiḥ //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 3, 13.0 teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Āpastambagṛhyasūtra
ĀpGS, 8, 8.1 trirātram ubhayor adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
ĀpGS, 11, 1.1 brahmacaryam āgām iti kumāra āha //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 1.1 mekhalām ābadhya daṇḍaṃ pradāya brahmacaryam ādiśet //
ĀśvGS, 1, 22, 3.1 dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 5.0 trirātraṃ brahmacaryaṃ careyātām //
ŚāṅkhGS, 2, 4, 2.0 kāmasya brahmacaryasyāsāv iti //
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 5, 9.1 brahmacaryaṃ ca ṣoḍaśād varṣāt //
Aṣṭasāhasrikā
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 94.0 tad asya brahmacaryam //
Buddhacarita
BCar, 12, 42.2 brahmacaryaṃ carantīha brāhmaṇānvāsayanti ca //
BCar, 12, 44.1 brahmacaryamidaṃ caryaṃ yathā yāvacca yatra ca /
Carakasaṃhitā
Ca, Sū., 1, 6.2 tapopavāsādhyayanabrahmacaryavratāyuṣām //
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 16.2 sevanaṃ brahmacaryasya tathaiva brahmacāriṇām //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Cik., 1, 56.2 brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā //
Ca, Cik., 2, 21.1 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca /
Ca, Cik., 3, 314.1 brahmacaryeṇa tapasā satyena niyamena ca /
Ca, Cik., 1, 3, 7.1 tapasā brahmacaryeṇa yānena praśamena ca /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
Mahābhārata
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 1, 2, 79.2 rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ //
MBh, 1, 13, 42.2 ṛṣīṃśca brahmacaryeṇa saṃtatyā ca pitāmahān //
MBh, 1, 42, 5.2 mayā nivartitā buddhir brahmacaryāt pitāmahāḥ //
MBh, 1, 65, 23.3 tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam //
MBh, 1, 71, 18.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau /
MBh, 1, 76, 13.2 brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ /
MBh, 1, 94, 88.1 adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati /
MBh, 1, 116, 30.26 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
MBh, 1, 117, 21.1 brahmacaryavratasthasya tasya divyena hetunā /
MBh, 1, 159, 13.1 brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi /
MBh, 1, 205, 30.2 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ /
MBh, 1, 206, 21.2 brahmacaryam idaṃ bhadre mama dvādaśavārṣikam /
MBh, 1, 206, 24.3 yathā ca te brahmacaryam idam ādiṣṭavān guruḥ //
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 220, 11.3 kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ //
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 198, 24.2 brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā //
MBh, 3, 261, 5.1 caritabrahmacaryās te kṛtadārāś ca pārthiva /
MBh, 3, 277, 12.1 brahmacaryeṇa śuddhena damena niyamena ca /
MBh, 3, 282, 11.3 kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ //
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 44, 6.1 ekaśca pañca varṣāṇi brahmacaryam adhārayat /
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 42, 2.3 devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 44, 2.3 avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 44, 15.2 etena brahmacaryeṇa sūryo 'hnāya jāyate //
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 5, 149, 84.1 caritabrahmacaryāste somapā bhūridakṣiṇāḥ /
MBh, 5, 166, 21.2 caritabrahmacaryāśca sarve cātitapasvinaḥ //
MBh, 5, 169, 17.2 prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ //
MBh, 6, 13, 27.1 viprāṇāṃ brahmacaryeṇa satyena ca damena ca /
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
MBh, 6, BhaGī 17, 14.2 brahmacaryamahiṃsā ca śārīraṃ tapa ucyate //
MBh, 7, 9, 30.1 satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam /
MBh, 7, 9, 34.1 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam /
MBh, 7, 9, 43.2 yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā //
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 54, 16.1 tapasā brahmacaryeṇa śrutena prajñayāpi ca /
MBh, 7, 55, 20.2 caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām //
MBh, 7, 55, 24.1 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā /
MBh, 9, 49, 4.2 brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ //
MBh, 9, 51, 21.2 yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ /
MBh, 10, 7, 44.1 śrutena brahmacaryeṇa tapasā ca damena ca /
MBh, 10, 12, 29.1 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 12, 7, 13.2 tapasā brahmacaryeṇa vandanena titikṣayā //
MBh, 12, 11, 3.1 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ /
MBh, 12, 17, 15.1 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ /
MBh, 12, 28, 54.1 caritabrahmacaryo hi prajāyeta yajeta ca /
MBh, 12, 30, 26.1 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 12, 55, 5.1 dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā /
MBh, 12, 61, 2.2 brahmacaryāśramaṃ prāhuścaturthaṃ brāhmaṇair vṛtam //
MBh, 12, 61, 7.1 caritabrahmacaryasya brāhmaṇasya viśāṃ pate /
MBh, 12, 79, 20.2 tapasā brahmacaryeṇa śastreṇa ca balena ca /
MBh, 12, 92, 4.2 brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu //
MBh, 12, 99, 7.1 brahmacaryeṇa ghoreṇa ācāryakulasevayā /
MBh, 12, 105, 48.2 brahmacaryopapannaśca tvadvidho naiva muhyati //
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 207, 7.1 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam /
MBh, 12, 207, 9.2 buddhyā ca vyavasāyena brahmacaryam akalmaṣam //
MBh, 12, 207, 11.1 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu /
MBh, 12, 209, 1.2 niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā /
MBh, 12, 210, 17.1 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate /
MBh, 12, 226, 5.1 prajāsargeṇa dāraiśca brahmacaryeṇa vā punaḥ /
MBh, 12, 231, 3.1 tapasā brahmacaryeṇa sarvatyāgena medhayā /
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 12, 313, 15.1 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho /
MBh, 13, 7, 14.2 upabhogāṃśca tapasā brahmacaryeṇa jīvitam //
MBh, 13, 14, 50.2 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 13, 21, 20.2 kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ /
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 25.2 brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam /
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
MBh, 13, 57, 10.2 upabhogāṃstu dānena brahmacaryeṇa jīvitam //
MBh, 13, 74, 5.2 satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam //
MBh, 13, 74, 34.1 brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa /
MBh, 13, 74, 36.1 brahmacaryaṃ dahed rājan sarvapāpānyupāsitam /
MBh, 13, 74, 37.3 tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate //
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
MBh, 13, 110, 30.1 sarasvatīṃ gopayāno brahmacaryaṃ samācaran /
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 146, 15.1 nityena brahmacaryeṇa liṅgam asya yadā sthitam /
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 18, 14.1 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam /
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 38, 8.1 upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ /
MBh, 14, 46, 35.1 ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca /
MBh, 14, 52, 26.1 kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama /
MBh, 14, 93, 14.1 sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam /
MBh, 14, 93, 62.1 brahmacaryeṇa yajñena dānena tapasā tathā /
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
MBh, 14, 95, 29.2 vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe //
Manusmṛti
ManuS, 2, 249.1 evaṃ carati yo vipro brahmacaryam aviplutaḥ /
ManuS, 3, 2.2 aviplutabrahmacaryo gṛhasthāśramam āvaset //
ManuS, 5, 160.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
Rāmāyaṇa
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Rām, Ay, 46, 10.1 na manye brahmacarye 'sti svadhīte vā phalodayaḥ /
Rām, Ay, 76, 10.1 caritabrahmacaryasya vidyā snātasya dhīmataḥ /
Rām, Su, 33, 12.1 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ /
Saundarānanda
SaundĀ, 11, 4.2 paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ //
SaundĀ, 11, 13.2 atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā //
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 30.2 kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ //
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 13, 20.1 tasmāccāritrasampanno brahmacaryamidaṃ cara /
Saṅghabhedavastu
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Yogasūtra
YS, 2, 30.1 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ //
YS, 2, 38.1 brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 52.1 āhāraśayanabrahmacaryair yuktyā prayojitaiḥ /
AHS, Sū., 7, 70.1 brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ /
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Utt., 40, 4.2 anumodāmahe brahmacaryam ekāntanirmalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 2.2 brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām //
BKŚS, 19, 151.2 sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā //
Divyāvadāna
Divyāv, 1, 338.0 careyamahaṃ bhavato 'ntike brahmacaryam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 2, 355.0 tato bhagavān pūrṇaṃ sārthavāhamāmantrayate ehi bhikṣo cara brahmacaryamiti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 571.0 carema vayaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 2, 572.0 tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ eta bhikṣavaścarata brahmacaryamiti //
Divyāv, 8, 88.0 carema vayaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 8, 89.0 tato bhagavatā brāhmeṇa svareṇābhihitāḥ eta vatsāḥ carata brahmacaryam //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 12, 283.1 carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam //
Divyāv, 12, 284.1 te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 28.1 vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 30.1 vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 49.1 te bhagavatā eta bhikṣavaścarata brahmacaryam pravrajitāḥ //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 19, 440.1 careyamahaṃ bhagavato 'ntike brahmacaryamiti //
Divyāv, 19, 441.1 sa bhagavatā ehibhikṣukayā ābhāṣita ehi bhikṣo cara brahmacaryamiti //
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Harivaṃśa
HV, 7, 52.2 tapasā brahmacaryeṇa śrutena ca samanvitāḥ /
Kāmasūtra
KāSū, 1, 2, 6.1 brahmacaryam eva tv ā vidyāgrahaṇāt //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 3, 2, 4.1 upakrameta viśrambhayecca na tu brahmacaryam ativarteta /
KāSū, 7, 2, 55.1 tad etad brahmacaryeṇa pareṇa ca samādhinā /
Kātyāyanasmṛti
KātySmṛ, 1, 838.1 mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 928.1 vratopavāsaniratā brahmacarye vyavasthitā /
Kūrmapurāṇa
KūPur, 1, 2, 44.2 sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ //
KūPur, 1, 2, 45.2 parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam //
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 3, 8.2 na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ //
KūPur, 1, 13, 39.2 brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān //
KūPur, 1, 29, 9.1 brahmacaryamatho maunamanye prāhur maharṣayaḥ /
KūPur, 1, 32, 8.2 brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ //
KūPur, 1, 32, 23.1 tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ /
KūPur, 1, 33, 24.2 bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ //
KūPur, 2, 11, 13.1 ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
KūPur, 2, 11, 18.2 sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate //
KūPur, 2, 11, 69.1 brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
KūPur, 2, 11, 144.1 śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
KūPur, 2, 21, 15.1 vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
KūPur, 2, 22, 5.2 vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ //
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 28, 26.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
KūPur, 2, 30, 16.1 kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ /
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 32, 11.1 cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
KūPur, 2, 33, 101.1 brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam /
KūPur, 2, 37, 140.2 brahmacaryarato nagno vrataṃ pāśupataṃ caret //
KūPur, 2, 37, 150.3 brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ //
KūPur, 2, 39, 73.1 tapasā brahmacaryeṇa yajñadānena vā punaḥ /
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 8, 11.1 satyamasteyamaparaṃ brahmacaryāparigrahau /
LiPur, 1, 8, 16.2 brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 8, 28.2 ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam //
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 83, 52.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā /
LiPur, 1, 89, 24.1 asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca /
LiPur, 2, 50, 33.2 tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ //
Matsyapurāṇa
MPur, 25, 23.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro /
MPur, 30, 14.2 brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ /
MPur, 47, 84.3 mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare //
MPur, 123, 42.2 ārjavādbrahmacaryeṇa satyena ca damena ca //
MPur, 141, 62.1 brahmacaryeṇa tapasā yajñena prajayā bhuvi /
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 143, 32.1 brahmacaryaṃ tapaḥ śaucamanukrośaṃ kṣamā dhṛtiḥ /
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 145, 47.2 nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam //
MPur, 154, 525.1 tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ /
MPur, 161, 4.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 38.1 ahiṃsā brahmacaryaṃ ca satyāsaṃvyavahārakau /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 87.0 tathā brahmacaryaṃ ca tantre siddham //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 115.1 brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ /
PABh zu PāśupSūtra, 1, 9, 115.1 brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ /
PABh zu PāśupSūtra, 1, 9, 115.2 ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ //
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 1, 9, 117.0 ityevaṃ brahmacaryaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 221.0 tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute //
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Śār., 4, 87.1 japavratabrahmacaryahomādhyayanasevinam /
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 26, 14.1 balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ /
Su, Cik., 28, 28.2 brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam //
Su, Utt., 21, 3.2 avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.9 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
Viṣṇupurāṇa
ViPur, 3, 10, 14.1 brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 7, 36.1 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān /
Viṣṇusmṛti
ViSmṛ, 25, 14.1 mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā //
ViSmṛ, 25, 17.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ViSmṛ, 28, 47.1 evaṃ carati yo vipro brahmacaryam atandritaḥ /
ViSmṛ, 29, 10.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 94, 7.1 brahmacaryaṃ pālayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 2, 30.1, 12.1 brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 32.1 brahmacarye sthito naikam annam adyād anāpadi /
YāSmṛ, 1, 36.1 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
YāSmṛ, 1, 52.1 aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet /
YāSmṛ, 3, 188.1 tapasā brahmacaryeṇa saṅgatyāgena medhayā /
YāSmṛ, 3, 190.1 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
YāSmṛ, 3, 313.1 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 7.1 cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam /
BhāgPur, 3, 27, 7.2 brahmacaryeṇa maunena svadharmeṇa balīyasā //
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 11, 3, 24.2 brahmacaryam ahiṃsāṃ ca samatvaṃ dvaṃdvasaṃjñayoḥ //
BhāgPur, 11, 17, 14.1 gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama /
BhāgPur, 11, 18, 43.1 brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam /
BhāgPur, 11, 19, 33.2 āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam //
Bhāratamañjarī
BhāMañj, 1, 94.1 tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ /
BhāMañj, 1, 915.1 pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna /
BhāMañj, 1, 989.1 vaśacchinno 'yamikṣvākorbrahmacaryaṃ śrite mayi /
BhāMañj, 1, 1242.1 kiṃtvahaṃ dvādaśa samā brahmacaryapradīkṣitaḥ /
BhāMañj, 13, 1124.2 tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām //
Garuḍapurāṇa
GarPur, 1, 1, 14.2 cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam //
GarPur, 1, 49, 31.2 amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ //
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 94, 21.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā //
GarPur, 1, 95, 2.1 samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet /
GarPur, 1, 105, 58.1 brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
GarPur, 1, 107, 18.2 brahmacaryād agnihotrānnāśuddhiḥ saṅgavarjanāt //
GarPur, 1, 109, 36.1 brahmacarye 'pi vaktavyaṃ prāptaṃ manmathaceṣṭitam /
Kathāsaritsāgara
KSS, 1, 6, 90.2 aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 14.0 brahmacaryam āgām upa mā nayasva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 17.0 brahmacaryam uddiśyāgāṃ māmupanayasva ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 26.0 ato brahmacaryāśramāt prāk te varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.1 brahmacaryaṃ tapo bhaikṣyaṃ sandhyayoragnikarma ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.1 brahmacaryakālāvadhim āha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 420.0 nanu naiṣṭhikabrahmacaryāṅgīkāre gārhasthyaṃ nirviṣayaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.2 aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet /
Rasahṛdayatantra
RHT, 19, 33.2 jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa //
Rasamañjarī
RMañj, 4, 22.1 brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /
Rasendracintāmaṇi
RCint, 3, 204.1 brahmacaryeṇa vā yogī sadā seveta sūtakam /
RCint, 7, 36.1 brahmacaryapradhānaṃ hi viṣakalpe samācaret /
Rasādhyāya
RAdhy, 1, 11.1 brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /
RAdhy, 1, 462.2 brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //
RAdhyṬ zu RAdhy, 11.2, 6.0 yadvā brahmacaryaṃ dhāryam //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Rasārṇava
RArṇ, 2, 87.1 brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām /
RArṇ, 18, 115.2 brahmacaryeṇa vā yogī sadā seveta sūtakam //
Tantrāloka
TĀ, 4, 87.1 ahiṃsā satyamasteyabrahmacaryāparigrahāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 53.1 vedābhyāsāṃ prakurvantau brahmacaryaparāyaṇau /
Haribhaktivilāsa
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 5, 321.3 brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet //
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 323.2 brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 17.1 ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ /
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 208.0 na pūrvedyur abrahmacaryam upetya //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 17.0 etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 31.1 mṛte bhartari yā nārī brahmacaryavrate sthitā /
Rasasaṃketakalikā
RSK, 4, 34.1 pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 6, 33.1 tatra ca brahmacaryaṃ cariṣyati bodhiṃ ca samudānayiṣyati //
SDhPS, 8, 14.1 teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvadāyuṣpramāṇaṃ brahmacaryaṃ caritavān //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 33.1 ātmayogabalenaiva brahmacaryaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 54.2 brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
SkPur (Rkh), Revākhaṇḍa, 194, 65.1 brahmacaryavratasthānāṃ vratabrahmavicāriṇām /
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
SkPur (Rkh), Revākhaṇḍa, 227, 34.2 ekāśanaṃ brahmacaryamakṣāralavaṇāśanam //
Sātvatatantra
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 15.0 sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ vā sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //