Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 13.0 tatropanayanena saṃskṛto brahmacārī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.2 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.2 purā jagrāha vai mṛtyurhiṃsayan brahmacāriṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.3 yadaśnāti brahmacārī brahmasiddhimavāpnoti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.3 kaupīnaṃ kaṭisūtraṃ ca brahmacārī ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.2 catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ /