Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gorakṣaśataka
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam /
AVŚ, 6, 108, 2.2 prapītāṃ brahmacāribhir devānām avase huve //
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 5, 4.2 brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti //
AVŚ, 11, 5, 5.1 pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasodatiṣṭhat /
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 5, 8.2 te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti //
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 11.2 tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī //
AVŚ, 11, 5, 12.2 brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ //
AVŚ, 11, 5, 13.1 agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 16.1 ācāryo brahmacārī brahmacārī prajāpatiḥ /
AVŚ, 11, 5, 16.1 ācāryo brahmacārī brahmacārī prajāpatiḥ /
AVŚ, 11, 5, 17.2 ācāryo brahmacaryeṇa brahmacāriṇam icchate //
AVŚ, 11, 5, 20.2 saṃvatsaraḥ saha ṛtubhis te jātā brahmacāriṇaḥ //
AVŚ, 11, 5, 21.2 apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ //
AVŚ, 11, 5, 22.2 tānt sarvān brahma rakṣati brahmacāriṇy ābhṛtam //
AVŚ, 11, 5, 24.1 brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ /
AVŚ, 11, 5, 26.1 tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 2, 11, 12.1 brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti //
BaudhDhS, 2, 11, 13.1 brahmacārī guruśuśrūṣyā maraṇāt //
BaudhDhS, 2, 13, 8.3 dvātriṃśat tu gṛhasthasyāmitaṃ brahmacāriṇaḥ //
BaudhDhS, 2, 13, 9.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 18, 13.3 dvātriṃśat tu gṛhasthasya amitaṃ brahmacāriṇaḥ //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 8, 5.1 brahmacārī suhṛt praiṣāyopakalpī syāt //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 6, 10.2 āmāyantu brahmacāriṇaḥ svāhā /
BaudhGS, 2, 6, 13.4 evaṃ māṃ brahmacāriṇaḥ /
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
Chāndogyopaniṣad
ChU, 2, 23, 1.4 brahmacāry ācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan /
ChU, 4, 3, 5.1 atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe /
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
ChU, 4, 10, 4.2 tapto brahmacārī kuśalaṃ naḥ paryacārīt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
DrāhŚS, 11, 3, 15.0 yathābhipretamitarāṃ brahmacāryākrośet //
Gautamadharmasūtra
GautDhS, 1, 2, 1.3 brahmacārī /
GautDhS, 1, 3, 2.1 brahmacārī gṛhastho bhikṣur vaikhānasaḥ //
GautDhS, 1, 3, 4.1 tatroktaṃ brahmacāriṇaḥ //
GautDhS, 2, 5, 1.1 śāvam āśaucaṃ daśarātram anṛtvigdīkṣitabrahmacāriṇāṃ sapiṇḍānām //
GautDhS, 2, 5, 36.1 adhaḥśayyāsanino brahmacāriṇaḥ sarve //
GautDhS, 2, 6, 23.1 tasmāt tadaham brahmacārī ca syāt //
GautDhS, 2, 7, 3.1 brahmacāryutsṛṣṭalomā na māṃsaṃ bhuñjīta //
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
GautDhS, 3, 5, 21.1 sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm //
GautDhS, 3, 8, 23.1 namaḥ sobhyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 7.0 brahmacārī vedam adhītyāntyāṃ samidham abhyādhāsyan //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
GobhGS, 3, 1, 3.0 brahmacārī keśāntān kārayate //
GobhGS, 3, 4, 1.0 brahmacārī vedam adhītya //
GobhGS, 3, 4, 10.0 prāg brahmacāry udagagreṣu darbheṣu //
GobhGS, 4, 6, 16.0 tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt //
Gopathabrāhmaṇa
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 2, 2, 21.0 athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 4, 1.0 pañca ha vā ete brahmacāriṇy agnayo dhīyante //
GB, 1, 2, 5, 26.0 apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam //
GB, 1, 2, 5, 27.0 athādhyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī //
GB, 1, 2, 6, 2.0 brahmacāriṇam eva na sampradadau //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
GB, 1, 2, 7, 13.0 atha haitad devānāṃ pariṣūtaṃ yad brahmacārī //
GB, 1, 2, 8, 14.0 brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati //
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 22, 4.0 te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti //
Kauśikasūtra
KauśS, 1, 1, 38.0 brahmacārī vratī //
KauśS, 2, 2, 1.0 pūrvasya brahmacārisāṃpadāni //
KauśS, 2, 2, 3.0 brahmacāryāvasathād upastaraṇānyādadhāti //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 7, 6, 14.0 uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
KauśS, 7, 7, 17.2 evā mā brahmacāriṇo dhātar āyantu sarvadā /
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ //
KauśS, 13, 43, 9.19 brahmacārī carati brahmacaryam ṛcaṃ gāthāṃ brahma paraṃ jigāṃsan /
Khādiragṛhyasūtra
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī vā brāhmaṇī peṣayed apratyāharantī //
KhādGS, 2, 4, 19.0 brahmacāryasīti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 18.0 ūrvantare vāvātāyā brahmacārī //
Kāṭhakagṛhyasūtra
KāṭhGS, 10, 2.0 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyayā vā vidyām anvicchaṃs tāni tīrthāni brahmaṇaḥ //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 41, 16.4 kasya brahmacāry asi /
KāṭhGS, 41, 16.5 prāṇasya brahmacāry asmīti pratyāha //
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 17.10 brahmacāry asi /
KāṭhGS, 43, 2.0 brahmacārikalpena vratam upaiti //
Mānavagṛhyasūtra
MānGS, 1, 7, 1.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vā vidyayānveṣyan //
MānGS, 1, 11, 11.1 lājā bhrātā brahmacārī vāñjalināñjalyor āvapati //
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
MānGS, 1, 22, 5.5 kasya brahmacāry asi /
MānGS, 1, 22, 5.6 prāṇasya brahmacāry asi /
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 10, 14.0 brahmacāriṇaśca pūrvakalpena //
PārGS, 3, 14, 9.0 na strībrahmacāriṇau sārathī syātām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.5 puruṣāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namo namaḥ /
SVidhB, 3, 9, 9.1 so 'yam anūcānāya brahmacāriṇe samāvartamānāyākhyeyaḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Taittirīyopaniṣad
TU, 1, 4, 2.6 ā mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.7 vi mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.8 pra mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.9 damāyantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.10 śamāyantu brahmacāriṇaḥ svāhā //
TU, 1, 4, 3.7 evaṃ māṃ brahmacāriṇaḥ /
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 9, 3.0 tasyottare mātā brahmacārī vāsīta //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaitānasūtra
VaitS, 2, 2, 13.1 brahmacārī vraty adho 'gnīn upaśete //
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
VasDhS, 6, 20.2 dvātriṃśat tu gṛhasthasyāparimitaṃ brahmacāriṇaḥ //
VasDhS, 6, 21.1 āhitāgnir anaḍvāṃśca brahmacārī ca te trayaḥ /
VasDhS, 7, 2.0 brahmacārigṛhasthavānaprasthaparivrājakāḥ //
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 23, 7.1 brahmacāriṇaḥ śavakarmaṇo vratān nivṛttiḥ //
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 29, 2.1 cirajīvitvaṃ brahmacārī rūpavān //
Vārāhagṛhyasūtra
VārGS, 5, 23.0 paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī //
VārGS, 8, 12.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyaḥ vidyayā vā vidyām anvicchan //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 17.0 uparyagnāv añjalau lājān bhrātā brahmacārī vopastīrṇa āvapet //
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 30.1 purastād āgnīdhrīyasyāntarvedi brahmacārī bahirvedi puṃścalī //
VārŚS, 3, 2, 5, 31.1 sā brahmacāriṇam āha /
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 11.0 upetasyācāryakule brahmacārivāsaḥ //
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 4.0 sa eṣa brahmacāriṇo yajño nityapratataḥ //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 10.0 ato 'nyāni nivartante brahmacāriṇaḥ karmāṇi //
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
ĀpDhS, 1, 8, 1.0 yathā brahmacāriṇo vṛttam //
ĀpDhS, 2, 9, 13.3 dvātriṃśataṃ gṛhasthasyāparimitaṃ brahmacāriṇaḥ //
ĀpDhS, 2, 9, 14.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
Āpastambagṛhyasūtra
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī vā //
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 3, 5, 15.0 samāvṛtto brahmacārikalpena //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 8.0 taṃ brahmacāriṇe vāgyatāya pradāya //
ŚāṅkhGS, 2, 2, 8.0 brahmacārī bhavān brūhīti //
ŚāṅkhGS, 2, 2, 9.0 brahmacāry ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe vā bhikṣāṃ dadyāt //
ŚāṅkhGS, 2, 16, 5.1 anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
ŚāṅkhGS, 2, 18, 1.0 brahmacārī pravatsyann ācāryam āmantrayate //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
Ṛgveda
ṚV, 10, 109, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam /
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 134.0 varṇād brahmacāriṇi //
Aṣṭādhyāyī, 6, 3, 86.0 caraṇe brahmacāriṇi //
Carakasaṃhitā
Ca, Sū., 13, 62.1 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 3, 16.2 sevanaṃ brahmacaryasya tathaiva brahmacāriṇām //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 1, 3, 9.2 sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ //
Ca, Cik., 1, 4, 64.1 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ /
Mahābhārata
MBh, 1, 1, 72.2 śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ //
MBh, 1, 2, 116.1 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 126.7 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 13, 9.2 brahmacārī yatāhārastapasyugre rataḥ sadā //
MBh, 1, 24, 6.2 mekhalājinadaṇḍena brahmacārīti lakṣayet /
MBh, 1, 41, 12.2 ṛddho bhavān brahmacārī yo nastrātum ihecchati /
MBh, 1, 55, 21.19 vedādhyayanasampannāste 'bhavan brahmacāriṇaḥ /
MBh, 1, 57, 68.44 parāśaro brahmacārī prajārthī mama vaṃśadhṛt /
MBh, 1, 59, 45.2 brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ //
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 71, 38.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 86, 17.11 dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ /
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 122, 25.1 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 152, 19.17 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ /
MBh, 1, 154, 4.1 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ /
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 3, 100, 5.2 bharadvājāśrame caiva niyatā brahmacāriṇaḥ /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 209, 18.1 brahmacārī yatātmā ca satataṃ vipulavrataḥ /
MBh, 4, 1, 2.43 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 5, 57, 1.2 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ /
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, 115, 1.3 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 7, 57, 74.1 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata /
MBh, 8, 24, 47.2 durvāraṇāya śukrāya brahmaṇe brahmacāriṇe //
MBh, 9, 37, 29.1 śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ /
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
MBh, 10, 7, 7.1 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca /
MBh, 10, 15, 7.2 na śakyam āvartayituṃ brahmacārivratād ṛte //
MBh, 10, 15, 9.1 brahmacārī vratī cāpi duravāpam avāpya tat /
MBh, 10, 15, 10.1 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 35, 3.1 sūryeṇābhyudito yaśca brahmacārī bhavatyuta /
MBh, 12, 61, 19.1 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī /
MBh, 12, 61, 21.2 eṣo ''śramapadas tāta brahmacāriṇa iṣyate //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
MBh, 12, 185, 22.1 ye gurūn upasevante niyatā brahmacāriṇaḥ /
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 189, 11.1 yathā nivartate karma japato brahmacāriṇaḥ /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 221, 37.1 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 234, 16.1 āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ /
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 13, 17, 72.1 brahmacārī lokacārī sarvacārī sucāravit /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 23, 23.1 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe /
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 31, 57.1 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat /
MBh, 13, 59, 15.1 annāni prātaḥsavane niyatā brahmacāriṇaḥ /
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 13, 74, 37.2 bibheti hi yathā śakro brahmacāripradharṣitaḥ /
MBh, 13, 90, 22.1 atharvaśiraso 'dhyetā brahmacārī yatavrataḥ /
MBh, 13, 93, 5.2 sadopavāsī ca bhaved brahmacārī tathaiva ca //
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 110, 24.1 sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ /
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 127, 48.2 jaṭilo brahmacārī ca kimartham asi nityadā //
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 7.2 bhāvena niyataḥ kurvan brahmacārī praśasyate //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
Manusmṛti
ManuS, 2, 41.1 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
ManuS, 2, 115.1 yam eva tu śuciṃ vidyān niyatabrahmacāriṇam /
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 2, 181.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 3, 50.2 brahmacāry eva bhavati yatra tatrāśrame vasan //
ManuS, 3, 94.2 bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe //
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 4, 128.2 brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //
ManuS, 5, 129.2 brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //
ManuS, 5, 137.1 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ManuS, 5, 159.1 anekāni sahasrāṇi kumārabrahmacāriṇām /
ManuS, 5, 160.2 svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ //
ManuS, 6, 26.1 aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ /
ManuS, 6, 87.1 brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
ManuS, 11, 159.1 brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana /
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
Amarakośa
AKośa, 2, 407.1 brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye /
AKośa, 2, 450.1 tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 9.1 brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 30.1 athāciragate tasmin parivrāḍbrahmacāriṇau /
BKŚS, 21, 34.2 nirāśa iva vidrāṇo brahmacāriṇam uktavān //
BKŚS, 21, 41.1 brahmacārī tu sāvegaḥ parivrājakam uktavān /
BKŚS, 21, 114.1 te tatas tam abhāṣanta bhautika brahmacāriṇā /
BKŚS, 22, 1.1 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā /
Divyāvadāna
Divyāv, 12, 139.1 bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Harivaṃśa
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
Kāmasūtra
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 331.1 brahmacārī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
Kūrmapurāṇa
KūPur, 1, 2, 39.2 gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam //
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 44.1 brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ /
KūPur, 1, 2, 74.2 brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ //
KūPur, 1, 3, 2.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
KūPur, 1, 11, 288.2 saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ //
KūPur, 1, 19, 69.1 brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ /
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 1, 24, 11.3 sevitaṃ tāpasairnityaṃ jñānibhirbrahmacāribhiḥ //
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 28, 45.1 prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam /
KūPur, 1, 42, 6.1 viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
KūPur, 1, 42, 13.1 tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
KūPur, 1, 44, 8.1 tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 14, 55.2 vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim //
KūPur, 2, 14, 81.1 eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 18, 116.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 22, 31.1 bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
KūPur, 2, 23, 66.2 dātāro niyamī caiva brahmavidbrahmacāriṇau //
KūPur, 2, 23, 71.1 naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 28, 11.1 brahmacārī mitāhāro grāmādannaṃ samāharet /
KūPur, 2, 28, 25.1 putreṣu vātha nivasan brahmacārī yatirmuniḥ /
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 33, 64.1 drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 37, 88.2 vaidikaireva niyamairvividhairbrahmacāriṇaḥ //
KūPur, 2, 38, 14.1 brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 12, 15.1 te sarve pāpanirmuktā vimalā brahmacāriṇaḥ /
LiPur, 1, 24, 127.2 lokavismayanārthāya brahmacāriśarīrakaḥ //
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 55.2 utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā //
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 86, 124.1 parigrahavinirmukto brahmacārī dṛḍhavrataḥ /
LiPur, 1, 89, 77.1 naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām /
LiPur, 1, 98, 121.2 brahmacārī lokacārī dharmacārī dhanādhipaḥ //
LiPur, 2, 18, 55.1 vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām /
Matsyapurāṇa
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 16, 20.1 akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ /
MPur, 25, 46.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 47, 138.2 āraṇyāya gṛhasthāya yataye brahmacāriṇe //
MPur, 75, 2.3 upavāsavrataṃ kṛtvā brahmacārī bhavenniśi //
MPur, 132, 26.1 vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe /
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 154, 153.2 krameṇāśramasaṃprāptirbrahmacārivratādanu //
Nāradasmṛti
NāSmṛ, 2, 5, 9.1 brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 18, 8.0 gṛhasthabrahmacārivānaprasthabhikṣupāṣāṇḍināṃ panthānaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 4.0 āha brahmacārikalpe madhumāṃsalavaṇavarjamiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 3.1 brahmacāriṇaś caturvidhā gāyatro brāhmaḥ prājāpatyo naiṣṭhika iti /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
ViPur, 2, 8, 91.1 tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ /
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 11, 66.1 dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām /
ViPur, 3, 18, 37.1 brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ /
Viṣṇusmṛti
ViSmṛ, 5, 132.1 brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
ViSmṛ, 25, 17.2 svargaṃ gacchatyaputrāpi yathā te brahmacāriṇaḥ //
ViSmṛ, 28, 1.1 atha brahmacāriṇāṃ gurukulavāsaḥ //
ViSmṛ, 28, 41.1 brahmacāriṇā muṇḍena jaṭilena vā bhāvyam //
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
ViSmṛ, 28, 51.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ViSmṛ, 59, 27.1 brahmacārī yatir bhikṣur jīvantyete gṛhāśramāt /
ViSmṛ, 60, 26.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
Yājñavalkyasmṛti
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 221.1 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 2, 137.1 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
Abhidhānacintāmaṇi
AbhCint, 2, 122.2 ṣāṇmāturo brahmacārī gaṅgomākṛttikāsutaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 25.2 nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām //
Bhāratamañjarī
BhāMañj, 1, 92.1 jaratkāruriti khyāto brahmacārī purā vrajan /
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 399.2 asmākaṃ devi bhavitā brahmacārī tavātmajaḥ //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 529.1 tyaktvā rājyaṃ vane tasthau brahmacārī vadhūsakhaḥ /
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 13, 58.1 sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām /
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 836.1 yatendriyecchā mucyante saṃsārādbrahmacāriṇaḥ /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
BhāMañj, 13, 1610.2 yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe //
BhāMañj, 13, 1636.1 bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ /
BhāMañj, 14, 37.1 sa tatra brahmacārī māmūce saṃvartakaḥ krudhā /
Garuḍapurāṇa
GarPur, 1, 4, 37.1 brahmacārivratasthānāṃ brahmalokaḥ prajāyate /
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 45, 18.1 athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ /
GarPur, 1, 49, 5.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ //
GarPur, 1, 49, 6.2 brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ //
GarPur, 1, 50, 78.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /
GarPur, 1, 99, 5.2 karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ //
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
GarPur, 1, 106, 6.2 na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā //
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 17.0 brahmacāriṇe asaṃjātastrīsaṅgamāya iti lakṣmīdharaḥ //
GṛRĀ, Brāhmalakṣaṇa, 19.0 brahmacāriṇe vedavate iti bhāvaḥ //
Hitopadeśa
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Kathāsaritsāgara
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 149.1 brahmacārī gṛhastho vā vānaprastho yatis tathā /
Narmamālā
KṣNarm, 3, 37.1 udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ /
KṣNarm, 3, 39.2 bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau //
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 13.0 tatropanayanena saṃskṛto brahmacārī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.2 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.2 purā jagrāha vai mṛtyurhiṃsayan brahmacāriṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.3 yadaśnāti brahmacārī brahmasiddhimavāpnoti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.3 kaupīnaṃ kaṭisūtraṃ ca brahmacārī ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.2 catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
Skandapurāṇa
SkPur, 9, 27.1 brahmacārī niyamavāñjitakrodho jitendriyaḥ /
SkPur, 14, 15.1 gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
Tantrāloka
TĀ, 4, 139.1 tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
Ānandakanda
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 20, 81.2 jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Śukasaptati
Śusa, 25, 2.7 brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
Gorakṣaśataka
GorŚ, 1, 53.1 brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ /
Haribhaktivilāsa
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 90.0 dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
KaṭhĀ, 3, 4, 97.0 ūrjam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 100.0 brahmavarcasam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 103.0 teja eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 124.0 pra vā itarebhyo lokebhyaś cyavate yo brahmacārī //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.1 yatiś ca brahmacārī ca pakvānnasvāmināv ubhau /
ParDhSmṛti, 1, 52.1 dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām /
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 4, 31.2 sā mṛtā labhate svargaṃ yathā te brahmacāriṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 32.1 tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 9.1 brahmacārī gṛhasthaśca vānaprastho yatis tathā /
SkPur (Rkh), Revākhaṇḍa, 52, 14.1 vedādhyayanasampanno brahmacārī guṇānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 6.1 brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.1 brahmacārī tu yo bhūtvā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
Sātvatatantra
SātT, 5, 21.1 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 dhātṛlajjāpraśamano brahmacārijanapriyaḥ //
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //