Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Narmamālā
Skandapurāṇa
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
Gautamadharmasūtra
GautDhS, 3, 8, 23.1 namaḥ sobhyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.5 puruṣāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namo namaḥ /
SVidhB, 3, 9, 9.1 so 'yam anūcānāya brahmacāriṇe samāvartamānāyākhyeyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
Āpastambagṛhyasūtra
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 8.0 taṃ brahmacāriṇe vāgyatāya pradāya //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe vā bhikṣāṃ dadyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
Mahābhārata
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 8, 24, 47.2 durvāraṇāya śukrāya brahmaṇe brahmacāriṇe //
MBh, 13, 23, 23.1 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe /
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
Manusmṛti
ManuS, 3, 94.2 bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe //
Kūrmapurāṇa
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 18, 116.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
Matsyapurāṇa
MPur, 47, 138.2 āraṇyāya gṛhasthāya yataye brahmacāriṇe //
MPur, 132, 26.1 vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe /
Bhāratamañjarī
BhāMañj, 13, 1610.2 yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe //
Garuḍapurāṇa
GarPur, 1, 50, 78.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 17.0 brahmacāriṇe asaṃjātastrīsaṅgamāya iti lakṣmīdharaḥ //
GṛRĀ, Brāhmalakṣaṇa, 19.0 brahmacāriṇe vedavate iti bhāvaḥ //
Narmamālā
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
Skandapurāṇa
SkPur, 14, 15.1 gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /