Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Mahābhārata
Harṣacarita
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
Chāndogyopaniṣad
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
Kāṭhakasaṃhitā
KS, 10, 6, 10.0 etā gā brahmabandha iti //
Mahābhārata
MBh, 4, 63, 38.2 samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi //
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 165, 28.1 yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ /
MBh, 8, 39, 33.2 kuruṣva samare karma brahmabandhur asi dhruvam //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 77, 6.1 janmakarmavihīnā ye kadaryā brahmabandhavaḥ /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 29, 10.2 brahmabandhuściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 95, 9.2 naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ /
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 2, 21, 30.2 badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 16.1 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
BhāgPur, 1, 7, 35.1 mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi /
BhāgPur, 1, 7, 53.2 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ /
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
Bhāratamañjarī
BhāMañj, 7, 598.1 brahmabandho punardveṣādyadyevamabhidhāsyati /
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 13, 684.1 gautamo nāma kaluṣo brahmabandhurabhūtpurā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //