Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.4 oṃ brahmarṣīṃs tarpayāmi /
Buddhacarita
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 1, 3.1 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān /
MBh, 1, 1, 16.3 surair brahmarṣibhiścaiva śrutvā yad abhipūjitam //
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 1, 54.1 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ /
MBh, 1, 4, 10.1 yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ /
MBh, 1, 5, 6.21 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ /
MBh, 1, 19, 12.1 brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā /
MBh, 1, 26, 2.4 taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ /
MBh, 1, 46, 14.2 rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata //
MBh, 1, 54, 5.2 parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ //
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 1, 57, 57.50 yo vedam ekaṃ brahmarṣiścaturdhā vibhajiṣyati /
MBh, 1, 59, 4.1 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 65, 34.4 brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ /
MBh, 1, 93, 33.3 mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ /
MBh, 1, 101, 1.3 kasya śāpācca brahmarṣe śūdrayonāvajāyata //
MBh, 1, 111, 4.2 brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha /
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 155, 7.1 yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ /
MBh, 1, 155, 51.6 mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam /
MBh, 1, 164, 11.2 brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 63, 5.1 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ /
MBh, 3, 80, 18.2 nāma saṃkīrtayāmāsa tasmin brahmarṣisattame //
MBh, 3, 80, 44.1 yatra devās tapas taptvā daityā brahmarṣayas tathā /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 81, 176.1 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam /
MBh, 3, 82, 93.1 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa /
MBh, 3, 82, 122.1 devakūṭaṃ samāsādya brahmarṣigaṇasevitam /
MBh, 3, 82, 141.1 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam /
MBh, 3, 83, 67.1 aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare /
MBh, 3, 99, 10.2 svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ //
MBh, 3, 110, 11.2 vibhāṇḍakasya brahmarṣestapasā bhāvitātmanaḥ /
MBh, 3, 122, 11.2 kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ /
MBh, 3, 146, 23.1 sa yakṣagandharvasurabrahmarṣigaṇasevitam /
MBh, 3, 166, 22.2 brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe //
MBh, 3, 172, 12.1 tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ /
MBh, 3, 178, 36.1 brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama /
MBh, 3, 180, 47.2 brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam //
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 5, 11, 7.2 brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape //
MBh, 5, 15, 19.2 saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā /
MBh, 5, 17, 8.2 devarṣayo mahābhāgāstathā brahmarṣayo 'malāḥ /
MBh, 5, 17, 13.1 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam /
MBh, 5, 54, 46.2 brahmarṣisadṛśo jajñe devair api durutsahaḥ /
MBh, 5, 54, 47.1 brahmarṣeśca bharadvājād droṇyāṃ droṇo vyajāyata /
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 6, 7, 49.2 gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa /
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 64, 1.3 brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi //
MBh, 8, 24, 42.2 devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ //
MBh, 8, 63, 46.1 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca /
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 9, 44, 7.2 devarṣibhir asaṃkhyeyaistathā brahmarṣibhir varaiḥ //
MBh, 9, 47, 27.3 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam //
MBh, 9, 50, 12.3 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā //
MBh, 9, 50, 13.2 tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham //
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 24, 18.2 chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā /
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 53, 24.2 āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā //
MBh, 12, 127, 6.1 sa taṃ viditvā brahmarṣir yamam āgatam ojasā /
MBh, 12, 160, 17.2 tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire //
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 36.1 tathā brahmarṣibhiścaiva sadasyair upaśobhitam /
MBh, 12, 160, 45.1 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ /
MBh, 12, 176, 6.2 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
MBh, 12, 184, 7.2 yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 270, 33.2 brahmarṣe tat phalaṃ prāptuṃ tanme vyākhyātum arhasi //
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 290, 8.1 rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā /
MBh, 12, 310, 17.1 tatra brahmarṣayaścaiva sarve devarṣayastathā /
MBh, 12, 311, 8.2 araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa //
MBh, 12, 311, 16.2 devā devarṣayaścaiva tathā brahmarṣayo 'pi ca //
MBh, 12, 314, 34.1 iti teṣāṃ vacaḥ śrutvā brahmarṣistān uvāca ha /
MBh, 12, 315, 19.1 yanmayā samanuṣṭheyaṃ brahmarṣe tad udāhara /
MBh, 12, 319, 20.3 te sma brahmarṣiputrasya vismayaṃ yayatuḥ param //
MBh, 12, 337, 1.3 jñānānyetāni brahmarṣe lokeṣu pracaranti ha //
MBh, 13, 3, 5.1 mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ /
MBh, 13, 3, 15.1 dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca /
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 13, 43, 3.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho /
MBh, 14, 76, 24.2 brahmarṣayaśca vijayaṃ jepuḥ pārthasya dhīmataḥ //
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
MBh, 15, 41, 2.1 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham /
Manusmṛti
ManuS, 2, 19.2 eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //
Rāmāyaṇa
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Bā, 49, 15.1 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ /
Rām, Bā, 50, 14.1 acintyakarmā tapasā brahmarṣir amitaprabhaḥ /
Rām, Bā, 50, 25.1 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 13.2 vacanaṃ vacanajñā sā brahmarṣim amitaprabham //
Rām, Bā, 60, 12.2 brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ /
Rām, Bā, 62, 20.1 brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ /
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 64, 18.2 pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 70, 17.1 tasyāpradānād brahmarṣe yuddham āsīn mayā saha /
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Yu, 68, 17.2 brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ /
Rām, Yu, 113, 28.2 niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ //
Rām, Utt, 2, 4.2 pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ //
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 17, 7.1 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ /
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Rām, Utt, 69, 23.2 pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi //
Rām, Utt, 72, 17.2 śapto brahmarṣiṇā tena purā vaidharmake kṛte //
Rām, Utt, 90, 2.1 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham /
Rām, Utt, 90, 8.1 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram /
Rām, Utt, 90, 15.2 imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ //
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Saundarānanda
SaundĀ, 7, 35.1 brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
Harivaṃśa
HV, 3, 11.2 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā //
HV, 3, 54.3 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
HV, 3, 96.1 pūrvaṃ yatra tu brahmarṣīn utpannān sapta mānasān /
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
HV, 13, 36.2 sa vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati //
HV, 23, 91.1 pauravasya mahārāja brahmarṣeḥ kauśikasya ca /
Kūrmapurāṇa
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 6, 10.2 astuvañjanalokasthāḥ siddhā brahmarṣayo harim //
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
KūPur, 1, 16, 47.2 brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ //
KūPur, 1, 30, 10.1 atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
KūPur, 1, 35, 10.1 sanatkumārapramukhāstathā brahmarṣayo 'pare /
KūPur, 1, 46, 14.1 tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare /
KūPur, 1, 47, 6.2 tāsu brahmarṣayo nityaṃ pitāmaham upāsate //
KūPur, 2, 35, 2.2 koṭibrahmarṣayo dāntāstaṃ deśamagaman param //
KūPur, 2, 36, 39.2 udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam //
Liṅgapurāṇa
LiPur, 1, 36, 33.2 dadhīcamāha brahmarṣimabhivandya jagadguruḥ //
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 52, 46.2 nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ //
LiPur, 1, 63, 73.1 brahmarṣervacanāttasya papāta na vibhurdivaḥ /
LiPur, 2, 6, 75.1 brahmarṣirbrahmasaṃkāśas tatraivāntarddhim ātanot /
Matsyapurāṇa
MPur, 23, 10.2 tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam //
MPur, 24, 8.2 gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 161, 17.2 vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam //
MPur, 174, 5.2 dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 118.3 brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam //
Suśrutasaṃhitā
Su, Nid., 7, 3.2 brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇusmṛti
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 5.1 tatra brahmarṣayaḥ sarve devarṣayaśca sattama /
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 3, 14, 30.3 jagrāha vāso brahmarṣer vṛṣalīva gatatrapā //
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 2, 9.1 śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ /
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 21, 13.2 samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama //
BhāgPur, 11, 16, 14.1 brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 5.0 suśrutenoktam devarṣibrahmarṣirājarṣisamūhair niyamārthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 50.1 ete cānye ca rājendra sarve brahmarṣayo 'malāḥ /
GokPurS, 3, 19.2 brahmā brahmarṣibhiḥ sārdhaṃ satyalokaṃ jagāma ha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 10.2 brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām //
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 58.1 haristānpūjayāmāsa saptabrahmarṣipuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 168, 13.1 tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 47.1 daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 194, 48.1 viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa /