Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 5, 2.0 tejo vai brahmavarcasaṃ gāyatrī //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 4, 2.0 tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 4, 2.0 tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.2 yāvat kṛṣṇā vidhāvanti tāvaddhi brahmavarcasam //
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 16, 31, 5.0 brahmavarcasakāmo 'ṣṭarātrāya dīkṣate //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 2, 16, 2.3 paśubhir brahmavarcasena /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
Gautamadharmasūtra
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 15.0 prāktūleṣu brahmavarcasakāmaḥ //
GobhGS, 4, 7, 9.0 darbhasaṃmitaṃ brahmavarcasakāmasya //
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 3.0 mṛgān asya brahmavarcasaṃ gacchati //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 37, 6.4 tad vai brahmavarcasam ṛdhnoti /
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 3, 13, 1.1 hum bhā iti brahmavarcasakāmasya /
JUB, 3, 13, 1.2 bhātīva hi brahmavarcasam //
Jaiminīyabrāhmaṇa
JB, 1, 65, 10.0 atho hainayā brahmavarcasakāmo yajeta //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 66, 11.0 trivṛtā brahmavarcasena pañcadaśāyaujase vīryāya jyotir adadhuḥ //
JB, 1, 79, 3.0 droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 88, 19.0 brahmavarcasam eva tat karoti //
JB, 1, 93, 1.0 brahmavarcasakāmaḥ //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 14.0 gāyatrī brahmavarcasam //
JB, 1, 131, 34.0 tejo brahmavarcasaṃ gāyatrī //
JB, 1, 131, 35.0 tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 229, 19.0 gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 253, 23.0 tejo vai brahmavarcasaṃ trivṛt stoma ojo vīryaṃ pañcadaśaḥ //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 5.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 15.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 2, 129, 3.0 brahmaṇā vāva sa tad brahmavarcasam ārdhnot //
JB, 2, 129, 4.0 brahmaṇaiva brahmavarcasam ṛdhnoti ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 18.0 jvalantyāṃ brahmavarcasakāmasya //
KauṣB, 10, 1, 10.0 pālāśaṃ brahmavarcasakāmaḥ kurvīta //
Khādiragṛhyasūtra
KhādGS, 3, 1, 3.0 evaṃ brahmavarcasakāmaḥ //
KhādGS, 4, 1, 8.0 evaṃ brahmavarcasakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Kāṭhakasaṃhitā
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 7, 9, 9.0 brahmavarcasam evaitayātman dhatte //
KS, 8, 1, 53.0 tejo brahmavarcasam upādhatte //
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 2, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
KS, 10, 2, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
KS, 10, 2, 35.0 sva evartau brahmavarcasam avarunddhe //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 37.0 brahmavarcasam eva saṃdadhāti //
KS, 10, 2, 47.0 tejasā caivendriyeṇa ca brahmavarcasam ubhayataḥ parigṛhyātman dhatte //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 13.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 10, 8, 1.0 indrāya gharmavata ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ //
KS, 10, 8, 4.0 eṣa brahmavarcasasya pradātā //
KS, 10, 8, 6.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 11, 1, 68.0 upariṣṭād evāsmiṃs tena brahmavarcasam adhattām //
KS, 11, 1, 79.0 upariṣṭād eva tena brahmavarcasaṃ dhatte //
KS, 11, 1, 88.0 tejasā caiva brahmavarcasena cendriyam ubhayata ātman parigṛhṇāti //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 9.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 11, 5, 11.0 evam iva vai brahmavarcasam //
KS, 11, 5, 12.0 brahmavarcasam eva saṃdadhāti //
KS, 11, 5, 19.0 brahmavarcasasya parigṛhītyai //
KS, 12, 4, 35.0 tejo brahmavarcasaṃ hiraṇyam //
KS, 12, 4, 37.0 teja eva brahmavarcasam avarunddhe //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 7.0 upariṣṭād eva tayā brahmavarcasaṃ dhatte //
KS, 13, 7, 7.0 upariṣṭād eva tena brahmavarcasaṃ dhatte //
KS, 13, 7, 46.0 bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ //
KS, 13, 7, 48.0 bṛhaspatir brahmavarcasasya pradātā //
KS, 13, 7, 50.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 13, 8, 19.0 bārhaspatyāṃ rohiṇīm ālabheta brahmavarcasakāmaḥ //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 20, 13, 48.0 brahmavarcasam asā ādityaḥ //
KS, 20, 13, 49.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 40.0 brahmavarcasam evottarād dadhāti //
KS, 21, 2, 14.0 brahmavarcasaṃ vai catuścatvāriṃśaḥ //
KS, 21, 2, 15.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 9.0 atho brahmavarcasam evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 8, 3, 19.0 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya //
MS, 1, 8, 3, 22.0 apratiṣikto vai gharmas tejo brahmavarcasam //
MS, 1, 8, 3, 42.0 paśavo vai tejo brahmavarcasam //
MS, 1, 8, 5, 14.1 paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayā /
MS, 2, 1, 4, 29.0 agnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmaḥ //
MS, 2, 1, 4, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
MS, 2, 1, 4, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 35.0 sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 39.0 tā asmai sarvaṃ brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 43.0 tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti //
MS, 2, 1, 5, 1.0 saumāraudraṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 1, 5, 6.0 yo brahmavarcasakāmaḥ syāt tam etayā yājayet //
MS, 2, 2, 2, 1.0 sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 2, 5, 2, 29.0 yad bārhaspatyā brahmavarcasaṃ tayā //
MS, 2, 5, 2, 31.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 7, 33.0 rohiṇīṃ bārhaspatyām ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 7, 36.0 asmai devatayāptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 7, 84.0 saurīṃ śvetām ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 7, 87.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 11, 14.0 sauryaṃ balakṣaṃ petvam ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 11, 17.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 11, 21.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 3, 11, 8, 2.16 aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi /
MS, 4, 4, 1, 16.0 tābhī rāṣṭre brahmavarcasaṃ dadhāti //
MS, 4, 4, 2, 1.36 brahmavarcasenaivainam abhiṣiñcati /
Mānavagṛhyasūtra
MānGS, 1, 1, 15.1 prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ //
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 2, 5, 2.0 trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 4, 2, 5.0 caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti //
PB, 4, 2, 5.0 caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti //
PB, 4, 9, 12.0 brahmodyaṃ vadanti brahmavarcasa eva pratitiṣṭhanti //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 10, 11.0 brahmavarcasakāma etena stuvīta brahmavarcasī bhavati //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 2.0 tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 8, 10, 2.0 tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 11, 1, 7.1 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 5, 29.0 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 12, 9, 23.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 25.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 9, 28.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 1, 14.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 5, 30.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 6, 11.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 11, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 7, 8.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 11.0 āṭyā brahmavarcasakāmasya //
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 6, 11.2 tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.7 brahmavarcasam evāvarunddhe /
TB, 1, 1, 5, 10.11 brahmavarcasam evāsminn upariṣṭād dadhāti //
TB, 1, 2, 1, 6.6 tato mām āviśatu brahmavarcasam /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 2, 1, 3, 2.6 na pratiṣiñced brahmavarcasakāmasya /
TB, 2, 1, 3, 2.7 samiddham iva hi brahmavarcasam /
TB, 2, 1, 3, 9.8 samiddham iva hi brahmavarcasam /
TB, 2, 1, 4, 9.1 brahmavarcasasya samiddhyai /
TB, 3, 1, 4, 6.10 brahmavarcasāya svāheti //
TB, 3, 1, 5, 10.10 tejase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 6, 4.13 tapase svāhā brahmavarcasāya svāheti //
Taittirīyasaṃhitā
TS, 1, 5, 8, 44.1 brahmavarcasam evāvarunddhe //
TS, 1, 5, 8, 59.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 7, 6, 65.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 2, 1, 2, 4.8 yo brahmavarcasakāmaḥ syāt tasmā etā malhā ālabheta //
TS, 2, 1, 2, 5.3 tā evāsmin brahmavarcasaṃ dadhati /
TS, 2, 1, 2, 6.3 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 2, 8.6 yat saumyo brahmavarcasaṃ tena /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 4, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ daśarṣabhām ālabheta /
TS, 2, 1, 4, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 4, 2.7 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 7, 2.4 bārhaspatyāṃ śitipṛṣṭhām ālabheta brahmavarcasakāmaḥ /
TS, 2, 1, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 7, 3.1 vai brahmavarcasam /
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 6.8 bārhaspatyam ukṣavaśam ālabheta brahmavarcasakāmaḥ /
TS, 2, 1, 7, 6.10 sa evāsmin brahmavarcasam //
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 7, 7.5 vaśenaiva vaśam brahmavarcasam avarunddhe /
TS, 2, 1, 8, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta /
TS, 2, 1, 8, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 8, 2.2 sayony eva brahmavarcasam avarunddhe /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 7, 2.3 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ /
TS, 2, 2, 7, 2.4 brahmavarcasaṃ vai gharmaḥ /
TS, 2, 2, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 2, 10, 1.2 yo brahmavarcasakāmaḥ syāt tasmā etaṃ somāraudraṃ caruṃ nirvapet /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 2, 10, 2.2 pariśrite yājayati brahmavarcasasya parigṛhītyai /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 3, 3, 59.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 52.1 brahmavarcasam evottarato dhatte //
TS, 5, 3, 5, 6.1 brahmavarcasaṃ vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 7.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 4, 8, 35.0 etad vai brahmavarcasasya rūpam //
TS, 5, 4, 8, 36.0 rūpenaiva brahmavarcasam avarunddhe //
TS, 6, 6, 8, 7.0 brahmavarcasaṃ sauryeṇa //
Taittirīyopaniṣad
TU, 1, 3, 1.2 saha nau brahmavarcasam /
TU, 1, 3, 4.10 brahmavarcasenānnādyena suvargyeṇa lokena //
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
Taittirīyāraṇyaka
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 5, 3, 1.2 brahmavarcasasya parigṛhītyai /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 6, 11.9 rucitam vai brahmavarcasam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 6.0 avicchinnena brahmavarcasāyeti //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
Vaitānasūtra
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
VaitS, 8, 5, 1.1 agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya /
VaitS, 8, 5, 16.1 somena brahmavarcasakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
VasDhS, 1, 15.2 yāvat kṛṣṇo 'bhidhāvati tāvad vai brahmavarcasam iti //
Vārāhagṛhyasūtra
VārGS, 5, 35.0 tejasā mā samaṅgdhi varcasā mā samaṅgdhi brahmavarcasena mā samaṅgdhīti mukhaṃ parimṛjīta //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 1, 3, 3, 28.1 tṛptir asi gāyatraṃ chandas tarpaya mā tejasā brahmavarcasena /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 6, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 21.0 saptame brahmavarcasakāmam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 16, 9, 8.2 vṛkṣāgrāj jvalato brahmavarcasakāmasya /
ĀpŚS, 18, 10, 6.2 dvitīyena brahmavarcasakāmaḥ /
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 22, 25, 6.0 brāhmaṇo brahmavarcasakāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 15, 6.1 dvyakṣaraṃ pratiṣṭhākāmaś caturakṣaraṃ brahmavarcasakāmaḥ //
ĀśvGS, 1, 16, 3.1 taittiraṃ brahmavarcasakāmaḥ //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 3.0 ādhipatyakāmo brahmavarcasakāmo vā bṛhaspatisavena yajeta //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 16.9 tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena /
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 27, 3.0 taittiraṃ brahmavarcasakāmaḥ //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Mahābhārata
MBh, 1, 200, 9.25 prāpya duṣprāpam anyena brahmavarcasam uttamam /
MBh, 12, 165, 3.1 brahmavarcasahīnasya svādhyāyaviratasya ca /
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
Manusmṛti
ManuS, 2, 37.1 brahmavarcasakāmasya kāryo viprasya pañcame /
ManuS, 4, 218.1 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
Amarakośa
AKośa, 2, 446.1 syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ /
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
Kūrmapurāṇa
KūPur, 2, 20, 9.2 apatyamatha rohiṇyāṃ saumye tu brahmavarcasam //
KūPur, 2, 26, 39.2 brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ //
Liṅgapurāṇa
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
Garuḍapurāṇa
GarPur, 1, 51, 19.1 brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
GarPur, 1, 115, 59.1 rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.1 brahmavarcasakāmasya kāryaṃ viprasya pañcame /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 102.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti //
KaṭhĀ, 2, 1, 104.0 tejasaivainaṃ brahmavarcasena samardhayati //
KaṭhĀ, 2, 1, 105.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti //
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 5-7, 123.0 brahmavarcasāya pinvasveti brahmavarcasī bhavati //
KaṭhĀ, 2, 5-7, 142.0 brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 99.0 brahmavarcasaṃ vai parṇaḥ //
KaṭhĀ, 3, 4, 100.0 brahmavarcasam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 283.0 tejo vai brahmavarcasaṃ pravargyaḥ //
KaṭhĀ, 3, 4, 284.0 teja eva brahmavarcasam avarunddhe //
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //
KaṭhĀ, 3, 4, 312.0 brahmavarcasam avarunddhe //
KaṭhĀ, 3, 4, 313.0 tad āhur anavaruddham vā asomayajino brahmavarcasam //
KaṭhĀ, 3, 4, 315.0 sva eva yonau brahmavarcasaṃ dadhāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 3.0 mahāvyāhṛtibhis tisro brahmavarcasakāmasya //
ŚāṅkhŚS, 4, 21, 7.2 yaśase brahmavarcasāyeti vikāraḥ //
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //
ŚāṅkhŚS, 15, 4, 2.0 tejaskāmasya brahmavarcasakāmasya ca //
ŚāṅkhŚS, 15, 4, 3.0 roho vai vājapeyas tejo brahmavarcasaṃ bṛhaspatisavaḥ //
ŚāṅkhŚS, 15, 4, 4.0 tat tejasi brahmavarcase pratitiṣṭhati //