Occurrences

Aitareya-Āraṇyaka
Jaiminīyabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
Jaiminīyabrāhmaṇa
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
Ṛgveda
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
Mahābhārata
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 137, 16.33 sa brahmaṇyaḥ paraprekṣī hṛdi śokaṃ nidhāya me /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 151, 25.105 brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ /
MBh, 1, 156, 7.2 yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ //
MBh, 1, 176, 25.1 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ /
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 39, 4.1 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā /
MBh, 3, 50, 3.1 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ /
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 61, 75.2 brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 213, 2.2 jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam //
MBh, 3, 213, 24.2 sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ //
MBh, 3, 221, 25.2 anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ //
MBh, 3, 277, 5.2 brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ //
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 3, 278, 17.3 brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā //
MBh, 3, 284, 7.2 śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam //
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 5, 15, 21.1 abrahmaṇyo balopeto matto varamadena ca /
MBh, 5, 88, 6.2 vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ //
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 137, 3.2 śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram /
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 6, 117, 12.2 brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim //
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 57, 54.1 tapyamānāya salile brahmaṇyāyājitāya ca /
MBh, 7, 106, 6.1 brahmaṇyaṃ vīryasampannaṃ samareṣvanivartinam /
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 58, 3.2 rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ //
MBh, 12, 59, 88.2 daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ //
MBh, 12, 133, 2.2 rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ //
MBh, 12, 162, 30.2 brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat //
MBh, 12, 162, 39.1 vinīto niyatāhāro brahmaṇyo vedapāragaḥ /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 221, 25.1 dharmanitye mahābuddhau brahmaṇye satyavādini /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 290, 99.2 brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam //
MBh, 12, 306, 26.1 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam /
MBh, 13, 2, 17.1 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 13, 8, 17.1 brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ /
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 15, 2.2 brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta /
MBh, 13, 18, 27.4 vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ //
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 13, 36, 7.1 te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam /
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 110, 20.1 alubdhaḥ satyavādī ca brahmaṇyaścāvihiṃsakaḥ /
MBh, 13, 118, 18.2 abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ //
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
Rāmāyaṇa
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Utt, 53, 4.1 brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ /
Harivaṃśa
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
HV, 23, 66.1 alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 16, 12.2 brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram //
KūPur, 1, 28, 47.2 śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam //
KūPur, 2, 33, 119.1 prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
Liṅgapurāṇa
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
LiPur, 1, 21, 84.2 brahmacāri cāgādhaś ca brahmaṇyaḥ śiṣṭapūjitaḥ //
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 98, 138.1 saṃyogī yogavidbrahma brahmaṇyo brāhmaṇapriyaḥ /
LiPur, 2, 28, 5.2 namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam //
Matsyapurāṇa
MPur, 16, 10.1 brahmaṇyo yogavicchānto vijitātmā ca śīlavān /
MPur, 47, 167.2 madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi //
MPur, 132, 26.2 tapyamānāya salile brahmaṇyāyājitāya ca //
Suśrutasaṃhitā
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 62.2 mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 59.1 subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.1 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi /
BhāgPur, 1, 12, 20.3 brahmaṇyaḥ satyasaṃdhaśca rāmo dāśarathiryathā //
BhāgPur, 1, 14, 34.1 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 3, 16, 17.1 brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho /
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
BhāgPur, 4, 16, 16.1 dṛḍhavrataḥ satyasaṃdho brahmaṇyo vṛddhasevakaḥ /
BhāgPur, 11, 1, 8.2 brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām /
BhāgPur, 11, 7, 31.2 yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā /
BhāgPur, 11, 16, 35.1 brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ /
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 21, 8.1 akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet /
Bhāratamañjarī
BhāMañj, 7, 256.1 brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām /
Kathāsaritsāgara
KSS, 1, 4, 111.2 abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ //
Skandapurāṇa
SkPur, 14, 14.2 aśanīśatahāsāya brahmaṇyāyājitāya ca //
SkPur, 21, 44.1 brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ /
Sātvatatantra
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 102.1 brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ /