Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Bhāgavatapurāṇa

Ṛgveda
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
Mahābhārata
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 151, 25.105 brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ /
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 5, 88, 6.2 vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ //
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 58, 3.2 rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ //
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
Harivaṃśa
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
Liṅgapurāṇa
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //