Occurrences

Gṛhastharatnākara

Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.3 āhūya dānaṃ kanyāyā brāhmo dharmmaḥ prakīrtitaḥ //
GṛRĀ, Brāhmalakṣaṇa, 2.4 alaṃkṛtyārhate dadyād vivāho brāhma ucyate //
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Brāhmalakṣaṇa, 6.3 brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //