Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 14.1 brāhmeṇa tīrthenācāmet //
BaudhDhS, 1, 8, 15.1 aṅguṣṭhamūlaṃ brāhmaṃ tīrtham //
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
Gautamadharmasūtra
GautDhS, 1, 4, 4.1 brāhmo vidyācāritrabandhuśīlasampannāya dadyādācchādyālaṃkṛtām //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 2, 8, 16.0 brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 7.2 brāhmīṃ vāva ta upaniṣadam abrūmeti //
Kauśikasūtra
KauśS, 12, 3, 1.1 dadhi ca madhu brāhmo madhuparkaḥ //
Mānavagṛhyasūtra
MānGS, 1, 7, 11.1 saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
Vaitānasūtra
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 21.1 brāhmeṇa vā yaunena vā //
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
Vārāhagṛhyasūtra
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
Arthaśāstra
ArthaŚ, 2, 4, 19.1 brāhmaindrayāmyasaināpatyāni dvārāṇi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 171.0 brāhmo 'jātau //
Buddhacarita
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
Carakasaṃhitā
Ca, Sū., 9, 28.1 jñānāni buddhirbrāhmī ca bhiṣajāṃ yā caturvidhā /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Cik., 1, 56.2 brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā //
Ca, Cik., 1, 57.1 rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet /
Ca, Cik., 1, 59.1 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam /
Ca, Cik., 2, 21.1 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 26.2 prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam //
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā /
Lalitavistara
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
Mahābhārata
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 20.1 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt /
MBh, 1, 187, 1.3 parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ //
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 201, 14.2 namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me //
MBh, 4, 1, 22.11 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ /
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 41, 6.1 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet /
MBh, 5, 42, 31.2 brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya //
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 81, 60.2 brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi //
MBh, 5, 82, 25.2 āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ //
MBh, 5, 134, 19.2 brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam //
MBh, 5, 139, 31.1 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava /
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 185, 15.2 prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ //
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, 116, 38.2 aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ /
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 22, 32.1 astrāṇāṃ ca dhanurvede brāhme vede ca pāragam /
MBh, 7, 53, 44.1 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge /
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 101, 12.2 prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ //
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 132, 33.2 yudhiṣṭhiravadhaprepsur brāhmam astram udairayat //
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 7, 163, 43.1 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ /
MBh, 7, 164, 79.1 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ /
MBh, 7, 164, 129.2 amiśrayad ameyātmā brāhmam astram udīrayan //
MBh, 7, 165, 16.2 kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ //
MBh, 7, 165, 22.2 udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ //
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 166, 2.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān /
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 8, 5, 67.2 jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata //
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 30, 73.1 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ /
MBh, 8, 33, 25.2 udairayad brāhmam astraṃ śaraiḥ sampūrayan diśaḥ //
MBh, 8, 33, 38.2 brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi //
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 189, 19.2 nirīhastyajati prāṇān brāhmīṃ saṃśrayate tanum //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 224, 28.2 sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate //
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 12, 225, 10.2 manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ //
MBh, 12, 255, 18.2 brāhmaṃ vedam adhīyantastoṣayantyamarān api //
MBh, 12, 291, 14.2 daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate /
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 12, 328, 15.1 brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ /
MBh, 13, 14, 28.2 pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam //
MBh, 13, 14, 127.1 brāhmānnārāyaṇād aindrād āgneyād api vāruṇāt /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 35, 9.2 agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ //
MBh, 13, 38, 3.2 dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām //
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 68, 5.1 yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm /
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 13, 107, 96.1 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam /
MBh, 13, 107, 104.1 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet /
MBh, 13, 129, 37.1 uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham /
MBh, 13, 131, 51.1 brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ /
MBh, 13, 131, 54.2 brāhmamārgam atikramya vartitavyaṃ bubhūṣatā //
MBh, 14, 16, 21.2 dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ //
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 34, 8.2 brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ //
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 18, 4, 2.1 dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam /
Manusmṛti
ManuS, 1, 68.1 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 40.2 brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha //
ManuS, 2, 58.1 brāhmeṇa vipras tīrthena nityakālam upaspṛśet /
ManuS, 2, 59.1 aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate /
ManuS, 2, 150.1 brāhmasya janmanaḥ kartā svadharmasya ca śāsitā /
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 27.2 āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ //
ManuS, 3, 39.1 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
ManuS, 3, 157.2 brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ //
ManuS, 4, 92.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 7, 2.1 brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi /
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
ManuS, 11, 122.2 caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ //
Rāmāyaṇa
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 32, 11.2 ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat //
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 32, 17.2 brāhmeṇopagatāyāś ca dātum arhasi me sutam //
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Ār, 1, 2.1 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 56, 110.1 brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ /
Rām, Su, 58, 6.1 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā /
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 47, 104.1 śaktyā brāhmyā tu saumitristāḍitastu stanāntare /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 5.1 brāhmam astraṃ tadā dhīmānmānayitvā tu mārutiḥ /
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Rām, Utt, 81, 23.1 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam /
Agnipurāṇa
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
AgniPur, 2, 13.1 saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi /
Amarakośa
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.3 brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ /
AHS, Cikitsitasthāna, 6, 55.1 prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 164.2 tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati //
Divyāvadāna
Divyāv, 8, 89.0 tato bhagavatā brāhmeṇa svareṇābhihitāḥ eta vatsāḥ carata brahmacaryam //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 12, 284.1 te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam //
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kāmasūtra
KāSū, 3, 1, 16.1 deśapravṛttisātmyād vā brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
Kūrmapurāṇa
KūPur, 1, 1, 22.1 brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 1, 103.2 samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām //
KūPur, 1, 2, 59.2 anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 65.2 abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 15, 44.1 prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam /
KūPur, 1, 49, 42.1 caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
KūPur, 2, 13, 16.1 aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 18, 12.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
KūPur, 2, 37, 65.2 tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam //
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
KūPur, 2, 44, 132.1 brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
Liṅgapurāṇa
LiPur, 1, 4, 43.1 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam /
LiPur, 1, 8, 32.2 āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ //
LiPur, 1, 9, 25.1 prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam /
LiPur, 1, 9, 28.2 catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ //
LiPur, 1, 9, 49.2 saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam //
LiPur, 1, 15, 26.2 brāhmaṃ brahmajapaṃ kuryādācamya ca yathāvidhi //
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 1, 76, 6.1 aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca /
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
LiPur, 1, 86, 27.1 prājāpatye tathā brāhme prākṛte pauruṣe tathā /
LiPur, 1, 88, 71.2 brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ //
LiPur, 1, 91, 55.2 bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate //
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 2, 52, 1.2 śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /
Matsyapurāṇa
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 151, 27.1 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam /
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
Nāradasmṛti
NāSmṛ, 2, 1, 53.2 vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
NāSmṛ, 2, 12, 29.1 brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 44.1 eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ /
NāSmṛ, 2, 13, 9.2 brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Saṃvitsiddhi
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
Suśrutasaṃhitā
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Sūryasiddhānta
SūrSiddh, 1, 20.2 kalpo brāhmam ahaḥ proktaṃ śarvarī tasya tāvatī //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 3, 22.2 brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ //
ViPur, 1, 6, 37.2 prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam //
ViPur, 1, 7, 38.1 brāhmo naimittikas tatra yacchete jagataḥ patiḥ /
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 6, 3, 2.1 brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ /
ViPur, 6, 3, 12.2 tadante caiva maitreya brāhmo naimittiko layaḥ //
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
Viṣṇusmṛti
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 19.1 āhūya guṇavate kanyādānaṃ brāhmaḥ //
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 57, 7.1 pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati //
ViSmṛ, 60, 1.1 brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt //
ViSmṛ, 62, 2.1 aṅguṣṭhamūle brāhmam //
ViSmṛ, 62, 6.1 brāhmeṇa tīrthena trir ācāmet //
Yājñavalkyasmṛti
YāSmṛ, 1, 18.2 prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 1, 58.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
YāSmṛ, 1, 115.1 brāhme muhūrte cotthāya cintayed ātmano hitam /
YāSmṛ, 2, 145.1 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
Abhidhānacintāmaṇi
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 27.2 vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam /
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 3, 11, 26.1 eṣa dainaṃdinaḥ sargo brāhmas trailokyavartanaḥ /
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 12, 42.1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
Bhāratamañjarī
BhāMañj, 1, 353.2 uvāsa brāhmabhuvane lokapālasabhāsu ca //
BhāMañj, 6, 53.2 sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate //
BhāMañj, 8, 209.2 brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt //
BhāMañj, 13, 320.2 brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham //
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
BhāMañj, 13, 1179.2 nirvyañjanaṃ nirguṇaṃ ca brāhmaṃ tejaḥ samāviśat //
Garuḍapurāṇa
GarPur, 1, 43, 25.1 brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet /
GarPur, 1, 49, 32.1 niyamāḥ pañca satyādyā brāhmam ābhyantaraṃ dvidhā /
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 9.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 94, 5.2 prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet //
GarPur, 1, 95, 7.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
GarPur, 1, 96, 25.2 brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.3 āhūya dānaṃ kanyāyā brāhmo dharmmaḥ prakīrtitaḥ //
GṛRĀ, Brāhmalakṣaṇa, 2.4 alaṃkṛtyārhate dadyād vivāho brāhma ucyate //
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Brāhmalakṣaṇa, 6.3 brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 18.0 upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.2 dvividho hi saṃskāro bhavati brāhmo daivaśca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.3 garbhādhānādismārto brāhmaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.2 brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 616.0 brāhmādivivāheṣu sāpiṇḍyanivṛtteḥ bhaginīpadaṃ nānviyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasendracintāmaṇi
RCint, 3, 198.2 koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /
RCint, 8, 40.1 sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /
Rasārṇava
RArṇ, 15, 81.1 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /
RArṇ, 18, 43.1 bhasmano hemajīrṇasya palena brāhmamāyuṣam /
Rājanighaṇṭu
RājNigh, 2, 8.2 brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt //
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 32.0 tato niśāsamāptau brāhmī sṛṣṭiḥ //
Tantrāloka
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 8, 226.2 paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam //
TĀ, 8, 241.2 brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā //
Ānandakanda
ĀK, 1, 6, 70.1 bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
ĀK, 1, 17, 31.1 viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi /
ĀK, 1, 17, 87.2 evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam //
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
ĀK, 1, 24, 70.2 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
Dhanurveda
DhanV, 1, 171.1 brāhmaṃ nārāyaṇaṃ śaivamaindraṃ vāyavyavāruṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 87.1 gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param /
GokPurS, 7, 67.2 brāhmaṃ balaṃ balaṃ matvā dhikkṛtvā kṣatriyaṃ balam //
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
HBhVil, 3, 20.1 brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan /
HBhVil, 3, 153.2 brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 3, 2.1 brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 9.2 āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //
ParDhSmṛti, 12, 10.2 āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 76.1 abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 76.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 77.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 105.1 abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 105.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 106.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 133.1 abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 133.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 134.1 paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 162.1 abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 162.2 pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 163.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.1 śrutā divyanadī brāhmī tathā viṣṇunadī mayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.1 evaṃ brāhme purā kalpe samudbhūteyamīśvarāt /
SkPur (Rkh), Revākhaṇḍa, 7, 7.1 vyatītā rajanī brāhmī dinaṃ samanuvartate /
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 20, 77.1 yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 119.1 brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
SkPur (Rkh), Revākhaṇḍa, 194, 61.2 prājāpatye vrate brāhme kecidatra vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 231, 27.2 śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /