Occurrences

Vaitānasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Tantrasāra
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vaitānasūtra
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Carakasaṃhitā
Ca, Sū., 9, 28.1 jñānāni buddhirbrāhmī ca bhiṣajāṃ yā caturvidhā /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Mahābhārata
MBh, 5, 42, 31.2 brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya //
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
Manusmṛti
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
Kūrmapurāṇa
KūPur, 1, 1, 22.1 brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 2, 59.2 anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 49, 42.1 caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
KūPur, 2, 44, 132.1 brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
Liṅgapurāṇa
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 2, 52, 1.2 śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Saṃvitsiddhi
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
Tantrasāra
TantraS, 6, 32.0 tato niśāsamāptau brāhmī sṛṣṭiḥ //
Tantrāloka
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 8, 241.2 brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā //
Ānandakanda
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.1 śrutā divyanadī brāhmī tathā viṣṇunadī mayā /
SkPur (Rkh), Revākhaṇḍa, 7, 7.1 vyatītā rajanī brāhmī dinaṃ samanuvartate /
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /