Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.2 cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca //
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 3, 33.1 saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 46.1 pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 4, 6.1 taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam /
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
ParDhSmṛti, 6, 41.1 evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
ParDhSmṛti, 6, 48.1 brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
ParDhSmṛti, 6, 53.1 sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
ParDhSmṛti, 6, 54.2 athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 61.2 brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ //
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
ParDhSmṛti, 6, 69.1 kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
ParDhSmṛti, 7, 7.2 yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ //
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 8, 3.2 ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ //
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 8, 17.2 yathā hutam anagnau ca amantro brāhmaṇas tathā //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 8, 35.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 38.2 prāyaścittaṃ cared vipro brāhmaṇair upapāditam //
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
ParDhSmṛti, 11, 51.2 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ //
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
ParDhSmṛti, 12, 8.2 mucyate tena pāpena brāhmaṇatvaṃ ca gacchati //
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 56.1 vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 73.1 saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam /
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //
ParDhSmṛti, 12, 77.2 apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //