Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 2, 20, 2.7 brāhmaṇān na nindet /
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 7, 15, 1.11 prāṇo brāhmaṇaḥ //
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /