Occurrences

Gautamadharmasūtra

Gautamadharmasūtra
GautDhS, 1, 1, 6.0 upanayanaṃ brāhmaṇasyāṣṭame //
GautDhS, 1, 1, 13.0 ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī //
GautDhS, 1, 1, 21.0 vārkṣaṃ brāhmaṇasya //
GautDhS, 1, 1, 23.0 bailvapālāśau brāhmaṇadaṇḍau //
GautDhS, 1, 2, 20.1 madyaṃ nityaṃ brāhmaṇaḥ //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
GautDhS, 1, 5, 38.1 brāhmaṇasyānatithir abrāhmaṇaḥ //
GautDhS, 1, 5, 40.1 bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ //
GautDhS, 1, 7, 1.1 āpatkalpo brāhmaṇasyābrāhmaṇād vidyopayogaḥ //
GautDhS, 1, 7, 3.1 samāpte brāhmaṇo guruḥ //
GautDhS, 1, 7, 25.1 prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 9, 19.1 brāhmaṇena vā saha sambhāṣeta //
GautDhS, 2, 1, 2.1 brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ //
GautDhS, 2, 1, 9.1 bibhṛyād brāhmaṇāñ śrotriyān //
GautDhS, 2, 1, 10.1 nirutsāhāṃś ca brāhmaṇān //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 1, 40.1 brāhmaṇasyādhikaṃ labdham //
GautDhS, 2, 1, 43.1 brāhmaṇasyābhirūpasya //
GautDhS, 2, 1, 44.1 abrāhmaṇo 'pyākhyātā ṣaṣṭhaṃ labhetetyeke //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 3, 6.1 śataṃ kṣatriyo brāhmaṇākrośe //
GautDhS, 2, 3, 9.1 brāhmaṇas tu kṣatriye pañcāśat //
GautDhS, 2, 3, 12.1 brāhmaṇarājanyavat kṣatriyavaiśyau //
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
GautDhS, 2, 4, 4.1 brāhmaṇas tvabrāhmaṇavacanād anavarodhyo 'nibaddhaścet //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 2, 5, 9.1 gobrāhmaṇahatānām anvakṣam //
GautDhS, 2, 5, 45.1 brāhmaṇasya ca svādhyāyanivṛttyarthaṃ svādhyāyanivṛttyartham //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 8, 1.1 praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta //
GautDhS, 2, 9, 17.1 dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 3, 17.1 brāhmaṇābhiśaṃsane doṣas tāvān //
GautDhS, 3, 3, 20.1 abhikruddhāvagoraṇaṃ brāhmaṇasya varṣaśatamasvargyam //
GautDhS, 3, 4, 7.1 prāṇalābhe vā tannimitte brāhmaṇasya //
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 5, 1.1 surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsye mṛtaḥ śudhyet //
GautDhS, 3, 8, 29.1 tato brāhmaṇatarpaṇam //
GautDhS, 3, 10, 33.1 brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //