Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 1, 7, 84.2 prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ //
KSS, 2, 2, 15.1 kramātsa vṛddhiṃ samprāptaḥ śrīdatto brāhmaṇo 'pi san /
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 5, 62.2 iti tatparitāpena papraccha brāhmaṇāṃśca saḥ //
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 3, 2, 11.2 ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ //
KSS, 3, 2, 19.2 ānāyayad rājakanyā brāhmaṇākṛtimantikam //
KSS, 3, 3, 92.2 brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ //
KSS, 3, 3, 94.1 ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
KSS, 3, 3, 100.2 ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau //
KSS, 3, 3, 103.1 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
KSS, 3, 3, 119.1 tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
KSS, 3, 4, 128.2 bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam //
KSS, 3, 4, 265.2 putrān pratyaham āneyo brāhmaṇaḥ kṣatriyo 'thavā //
KSS, 3, 4, 320.1 tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
KSS, 3, 4, 322.1 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 214.1 tataśca brāhmaṇāstatra saṃtatikṣayabhīravaḥ /
KSS, 5, 2, 55.2 brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham //
KSS, 6, 1, 18.2 yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi //
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 189.2 tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā //