Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Aitareyabrāhmaṇa
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 7.0 daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ //
AB, 8, 23, 4.2 yasmin sahasram brāhmaṇā badvaśo gā vibhejire //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 4, 1, 9.0 brāhmaṇair abhakṣyaṃ duṣṭaṃ haviḥ //
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
AVPr, 4, 4, 11.0 yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet //
AVPr, 5, 1, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet //
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 2, 2.0 yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt //
AVPr, 5, 2, 3.0 tato brāhmaṇaṃ na paricakṣīta //
AVPr, 6, 6, 9.0 uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
Atharvaveda (Paippalāda)
AVP, 5, 25, 2.1 brāhmaṇena paryukto 'si kaṇvena nārṣadena /
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 4, 6, 1.1 brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ /
AVŚ, 4, 15, 13.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
AVŚ, 4, 19, 2.1 brāhmaṇena paryuktāsi kaṇvena nārṣadena /
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 5, 17, 8.1 uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ /
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 17, 18.2 vijānir yatra brāhmaṇo rātriṃ vasati pāpayā //
AVŚ, 5, 18, 1.2 mā brāhmaṇasya rājanya gāṃ jighatso anādyām //
AVŚ, 5, 18, 2.2 sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ //
AVŚ, 5, 18, 3.2 sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā //
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 5, 18, 10.2 te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 18, 15.2 sā brāhmaṇasyeṣur ghorā tayā vidhyati pīyataḥ //
AVŚ, 5, 19, 2.1 ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ /
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 19, 6.2 parā tat sicyate rāṣṭraṃ brāhmaṇo yatra jīyate //
AVŚ, 5, 19, 9.2 yo brāhmaṇasya sad dhanam abhi nārada manyate //
AVŚ, 5, 19, 10.2 na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana //
AVŚ, 6, 13, 3.2 namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ //
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 4, 9.2 sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 18.2 jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 10, 27.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
AVŚ, 10, 5, 37.2 sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam //
AVŚ, 10, 5, 38.2 tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam //
AVŚ, 10, 5, 39.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 10, 5, 40.2 tan me draviṇaṃ yacchatu tan me brāhmaṇavarcasam //
AVŚ, 10, 5, 41.1 brāhmaṇāṁ abhyāvarte /
AVŚ, 10, 5, 41.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 10, 7, 17.3 jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 44.2 śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam //
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
AVŚ, 12, 4, 12.2 ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave //
AVŚ, 12, 4, 14.1 yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā /
AVŚ, 12, 4, 15.1 svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi /
AVŚ, 12, 4, 16.2 vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ //
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 25.2 brāhmaṇaiś ca yācitām athaināṃ nipriyāyate //
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
AVŚ, 12, 5, 4.0 brahma padavāyaṃ brāhmaṇo 'dhipatiḥ //
AVŚ, 12, 5, 5.0 tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 11.0 tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 17.0 tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā //
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 12, 5, 58.0 aghnye padavīr bhava brāhmaṇasyābhiśastyā //
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 49.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 13, 4, 56.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 19, 35, 2.2 devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
BaudhDhS, 1, 3, 7.2 tadaṣṭameṣu brāhmaṇamupanayīta //
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 3, 18.1 te brāhmaṇādyāḥ svakarmasthāḥ //
BaudhDhS, 1, 3, 41.1 abrāhmaṇād adhyayanam āpadi //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 5, 9.1 brāhmaṇarājanyavaiśyarathakāreṣv āmaṃ lipseta //
BaudhDhS, 1, 6, 9.2 kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 9, 9.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
BaudhDhS, 1, 10, 29.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 11, 38.1 brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
BaudhDhS, 1, 16, 1.1 catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ //
BaudhDhS, 1, 16, 2.1 teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya //
BaudhDhS, 1, 17, 3.0 brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥ śūdrāyāṃ niṣādaḥ //
BaudhDhS, 1, 17, 3.0 brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥ śūdrāyāṃ niṣādaḥ //
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 1, 18, 17.1 avadhyo vai brāhmaṇaḥ sarvāparādheṣu //
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
BaudhDhS, 1, 21, 11.1 pāṇimukho hi brāhmaṇaḥ //
BaudhDhS, 1, 21, 14.1 dvayam u ha vai suśravaso 'nūcānasya reto brāhmaṇasyordhvaṃ nābher adhastād anyat /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 12.1 brāhmaṇavad ātreyyāḥ //
BaudhDhS, 2, 1, 22.3 brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥsaṃskāram arhati //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 3, 52.1 puṃsāṃ brāhmaṇādīnāṃ saṃvatsaraṃ brahmacaryam //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
BaudhDhS, 2, 4, 14.2 caṇḍālīṃ brāhmaṇo gatvā bhuktvā ca pratigṛhya ca /
BaudhDhS, 2, 4, 17.2 atyugro hi kṣatradharmo brāhmaṇasya //
BaudhDhS, 2, 4, 18.2 gavārthe brāhmaṇārthe vā varṇānāṃ vāpi saṃkare /
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 6, 32.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
BaudhDhS, 2, 6, 38.1 agnyagāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau /
BaudhDhS, 2, 7, 15.3 saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 11.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
BaudhDhS, 2, 16, 4.1 brāhmaṇasyarṇasaṃyogas tribhir bhavati janmataḥ /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 18, 4.2 brāhmaṇānāṃ śālīnayāyāvarāṇām apavṛtte vaiśvadeve bhikṣāṃ lipseta //
BaudhDhS, 2, 18, 19.3 havir brāhmaṇakāmyā ca guror vacanam auṣadham iti //
BaudhDhS, 3, 3, 22.2 vanavāsam upāśritya brāhmaṇo nāvasīdati //
BaudhDhS, 3, 6, 5.12 brāhmaṇānāṃ parīvādaṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 3, 9, 21.1 taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
BaudhDhS, 3, 9, 21.2 brāhmaṇebhyaḥ //
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 2, 21.1 dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati /
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 1, 3, 10.1 darbheṣu dakṣiṇato brāhmaṇa upaviśati utarata udapātram //
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 7, 1.1 brāhmaṇena brāhmaṇyām utpannaḥ prāgupanayanājjāta ityabhidhīyate //
BaudhGS, 1, 7, 2.1 upanītamātro vratānucārī vedānāṃ kiṃcid adhītya brāhmaṇaḥ //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 9, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 1, 10, 2.1 brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim iti vācayitvā //
BaudhGS, 1, 11, 3.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 1, 12, 1.7 brāhmaṇena brāhmaṇyām utpannaḥ /
BaudhGS, 1, 12, 2.5 brāhmaṇena brāhmaṇyāmutpannaḥ /
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
BaudhGS, 2, 2, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastiṛddhim iti vācayitvā //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 3, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 2, 4, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 2, 6, 25.1 tena sarpiṣkatā vidyāvantaṃ brāhmaṇaṃ bhojayet //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 10, 7.0 trivṛtānnena brāhmaṇān sampūjya āśiṣo vācayitvā //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 9.1 pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 8.0 brāhmaṇaḥ saṃjayati //
BaudhŚS, 16, 33, 18.0 sa uv evābrāhmaṇaḥ ṣoḍaśarātraḥ //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 11, 28.0 sa eṣa pañcaśāradīyo rājño vā brāhmaṇasya vā //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 1, 1, 7.0 garbhanavameṣu brāhmaṇam ity aparam //
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 21, 7.1 teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti //
BhārGS, 1, 23, 8.4 etān ghnataitān gṛhṇītety ayaṃ brāhmaṇo dūtaḥ /
BhārGS, 1, 23, 8.6 tān ahaṃ veda brāhmaṇaḥ pramṛśataḥ kūṭadantān vikeśān lambanastanān svāhā /
BhārGS, 1, 26, 13.0 vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 4, 6.1 ud āyuṣā svāyuṣetyupotthāyopasamūhya brāhmaṇānannena pariveṣayet //
BhārGS, 2, 5, 5.1 brāhmaṇamagre praveśayati //
BhārGS, 2, 5, 6.1 brāhmaṇamāha praviśānīti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 6, 2.1 uttamāṃ hutvā brāhmaṇān annena pariveṣayet //
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 21, 4.1 arkī maṇir brāhmaṇasya pulako vaiśyasya rājño gardabhasugrīvaḥ /
BhārGS, 2, 21, 4.2 arkī maṇir brāhmaṇasya vaiśyasya pulako maṇiḥ /
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 7.1 uttamāṃ hutvā brāhmaṇān annena pariveṣayet //
BhārGS, 3, 3, 5.0 tato brāhmaṇān bhojayet //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 16, 1.0 nāndīśrāddhasya pūrvapakṣe yathopadeśaṃ pūrvedyur vā yugmān brāhmaṇān bhojayet //
BhārGS, 3, 16, 7.0 brāhmaṇān bhojayitvāśiṣo vācayati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.5 tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye /
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 3, 1, 1.2 tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ /
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 1, 2.2 te ha brāhmaṇā na dadhṛṣuḥ /
BĀU, 3, 1, 2.5 te ha brāhmaṇāś cukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti /
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 5, 1.9 tasmād brāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset /
BĀU, 3, 5, 1.11 amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 3, 9, 27.4 te ha brāhmaṇā na dadhṛṣuḥ //
BĀU, 4, 4, 20.1 tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ /
BĀU, 4, 4, 21.12 tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena /
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BĀU, 4, 4, 22.10 vipāpo virajo 'vicikitso brāhmaṇo bhavati /
BĀU, 5, 1, 1.7 vedo 'yaṃ brāhmaṇā viduḥ /
BĀU, 6, 2, 8.2 yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa /
BĀU, 6, 4, 12.10 sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 2, 20, 2.7 brāhmaṇān na nindet /
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 7, 15, 1.11 prāṇo brāhmaṇaḥ //
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 14.0 brāhmaṇam uktvemaṃ hiṅkāravelāyāṃ kārayeyuḥ //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
DrāhŚS, 15, 4, 19.0 brāhmaṇāya madhu dadyānnidadhīta hiraṇyam //
Gautamadharmasūtra
GautDhS, 1, 1, 6.0 upanayanaṃ brāhmaṇasyāṣṭame //
GautDhS, 1, 1, 13.0 ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī //
GautDhS, 1, 1, 21.0 vārkṣaṃ brāhmaṇasya //
GautDhS, 1, 1, 23.0 bailvapālāśau brāhmaṇadaṇḍau //
GautDhS, 1, 2, 20.1 madyaṃ nityaṃ brāhmaṇaḥ //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
GautDhS, 1, 5, 38.1 brāhmaṇasyānatithir abrāhmaṇaḥ //
GautDhS, 1, 5, 40.1 bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ //
GautDhS, 1, 7, 1.1 āpatkalpo brāhmaṇasyābrāhmaṇād vidyopayogaḥ //
GautDhS, 1, 7, 3.1 samāpte brāhmaṇo guruḥ //
GautDhS, 1, 7, 25.1 prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 9, 19.1 brāhmaṇena vā saha sambhāṣeta //
GautDhS, 2, 1, 2.1 brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ //
GautDhS, 2, 1, 9.1 bibhṛyād brāhmaṇāñ śrotriyān //
GautDhS, 2, 1, 10.1 nirutsāhāṃś ca brāhmaṇān //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 1, 40.1 brāhmaṇasyādhikaṃ labdham //
GautDhS, 2, 1, 43.1 brāhmaṇasyābhirūpasya //
GautDhS, 2, 1, 44.1 abrāhmaṇo 'pyākhyātā ṣaṣṭhaṃ labhetetyeke //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 3, 6.1 śataṃ kṣatriyo brāhmaṇākrośe //
GautDhS, 2, 3, 9.1 brāhmaṇas tu kṣatriye pañcāśat //
GautDhS, 2, 3, 12.1 brāhmaṇarājanyavat kṣatriyavaiśyau //
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
GautDhS, 2, 4, 4.1 brāhmaṇas tvabrāhmaṇavacanād anavarodhyo 'nibaddhaścet //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 2, 5, 9.1 gobrāhmaṇahatānām anvakṣam //
GautDhS, 2, 5, 45.1 brāhmaṇasya ca svādhyāyanivṛttyarthaṃ svādhyāyanivṛttyartham //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 8, 1.1 praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta //
GautDhS, 2, 9, 17.1 dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 3, 17.1 brāhmaṇābhiśaṃsane doṣas tāvān //
GautDhS, 3, 3, 20.1 abhikruddhāvagoraṇaṃ brāhmaṇasya varṣaśatamasvargyam //
GautDhS, 3, 4, 7.1 prāṇalābhe vā tannimitte brāhmaṇasya //
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 5, 1.1 surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsye mṛtaḥ śudhyet //
GautDhS, 3, 8, 29.1 tato brāhmaṇatarpaṇam //
GautDhS, 3, 10, 33.1 brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 1, 4, 16.0 api vānyo brāhmaṇaḥ //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 9, 3.0 brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante //
GobhGS, 1, 9, 5.0 atha brāhmaṇān bhaktenopepset //
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 3, 1.0 prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam //
GobhGS, 2, 10, 1.0 garbhāṣṭameṣu brāhmaṇam upanayet //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
GobhGS, 2, 10, 18.0 tasya dakṣiṇato 'vasthāya mantravān brāhmaṇo 'pām añjaliṃ pūrayati //
GobhGS, 3, 1, 5.0 gomithunaṃ dakṣiṇā brāhmaṇasya //
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 3, 8, 6.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā jātuṣān maṇīn sarvauṣadhimiśrān ābadhnīran svastyayanārtham //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 2, 33.0 śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya //
GobhGS, 4, 3, 28.0 yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
GobhGS, 4, 3, 33.0 brāhmaṇaṃ vā bhojayet //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
GobhGS, 4, 7, 5.0 gaurapāṃsu brāhmaṇasya //
GobhGS, 4, 10, 17.0 bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 23, 13.0 na mām anīrayitvā brāhmaṇā brahma vadeyuḥ //
GB, 1, 1, 25, 25.0 tasmād brāhmaṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putraḥ //
GB, 1, 1, 34, 4.0 sa savitā sāvitryā brāhmaṇaṃ sṛṣṭvā tat sāvitrīṃ paryadadhāt //
GB, 1, 1, 34, 16.0 brahmaṇā brāhmaṇam //
GB, 1, 1, 34, 17.0 brāhmaṇena vratam //
GB, 1, 1, 34, 18.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 35, 12.0 brahmaṇā brāhmaṇam //
GB, 1, 1, 35, 13.0 brāhmaṇena vratam //
GB, 1, 1, 35, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 36, 12.0 brahmaṇā brāhmaṇam //
GB, 1, 1, 36, 13.0 brāhmaṇena vratam //
GB, 1, 1, 36, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 38, 13.0 brahma brāhmaṇe brahmavidi pratiṣṭhitam //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 5, 27.0 athādhyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 1, 2, 14, 16.0 yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam //
GB, 1, 2, 18, 32.0 bhaviṣyanti ha vā ato 'nye brāhmaṇā laghusambhāratamāḥ //
GB, 1, 2, 18, 37.0 taṃ brāhmaṇā upavahanti taṃ brahmopākurute //
GB, 1, 2, 20, 1.0 brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 6.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 8.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 10.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
GB, 1, 2, 20, 14.0 tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 2, 22, 5.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 16, 22.0 brāhmaṇo rūpam iti brāhmaṇam //
GB, 1, 3, 18, 18.0 tāṃ sā brāhmaṇena pratigrāhayati //
GB, 1, 3, 19, 28.0 tad abhiṣuṇvanti brāhmaṇāḥ śuśruvāṃso 'nūcānāḥ //
GB, 1, 3, 20, 2.0 tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya //
GB, 1, 3, 20, 16.0 te vai brāhmaṇānām abhimantāro bhaviṣyatha //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 2, 1, 3, 1.0 atho āhur brāhmaṇasyodara iti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 19, 14.0 brāhmaṇo vā upadraṣṭā //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 2.0 saptavarṣaṃ brāhmaṇamupanayīta //
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
HirGS, 1, 1, 6.0 yugmānbrāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 7, 22.0 trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 13, 15.3 brāhmaṇān bhojayata /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 17, 6.9 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā //
HirGS, 1, 23, 5.1 tena brāhmaṇaṃ vidyāvantaṃ pariveveṣṭi //
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 26, 15.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā prasiddham āgneyena sthālīpākena yajate //
HirGS, 1, 27, 1.10 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya /
HirGS, 1, 28, 1.23 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 3, 7.18 tānindras tān bṛhaspatis tānahaṃ veda brāhmaṇaḥ /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 6, 14.1 yathāśraddhaṃ brāhmaṇāya dadāti //
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.11 iti brāhmaṇānupasparśayati //
HirGS, 2, 14, 8.1 tena brāhmaṇānvidyāvataḥ pariveveṣṭi //
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
HirGS, 2, 20, 12.1 pratyetyāpūpaiḥ saktubhirodaneneti brāhmaṇāṃstarpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 6, 5.0 haviṣyam annaṃ brāhmaṇebhyaḥ pradāya dadhnā //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 1, 19, 81.0 śeṣam uttarataḥ pratigṛhya brāhmaṇāya dadyāt //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 20.0 adarśane brāhmaṇebhyo gāṃ dadyāt //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 5, 30.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt //
JaimGS, 2, 5, 34.0 brāhmaṇān svasti vācya prāśnīyāt //
JaimGS, 2, 6, 6.0 brāhmaṇān annena pariviṣya puṇyāhaṃ svasty ṛddhim iti vācayitvā //
JaimGS, 2, 8, 4.0 brāhmaṇastveva pratyāharet //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 9, 27.7 grahā gāvo narendrāś ca brāhmaṇāś ca viśeṣataḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 3, 1, 21.1 taddha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣasenim brāhmaṇaḥ pariveviṣyamāṇā upāvavrāja //
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 6.2 sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati //
JUB, 3, 31, 4.2 brāhmaṇo 'smi prātṛdo bhālla iti //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
Jaiminīyabrāhmaṇa
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 42, 2.0 sa hāty eva pitaraṃ mene 'ti devān aty anyān brāhmaṇān anūcānān //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 5.0 tasmād brāhmaṇo gāyatrīcchandā āgneyo devatayā //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 182, 26.0 āgneyo brāhmaṇa aindro rājanyaḥ //
JB, 1, 207, 8.0 brahma vai brāhmaṇasya svam //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 252, 11.0 brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ //
JB, 1, 257, 12.0 taddha nagariṇaṃ dālbhyaṃ brāhmaṇaḥ papraccha kadryaṅ yajña iti //
JB, 1, 264, 3.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 4.0 atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ //
JB, 1, 264, 6.0 atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 22.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 271, 1.0 athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
JB, 1, 282, 7.0 brāhmaṇo ha vāva devānāṃ pātram //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 282, 10.0 tasmād u ha brāhmaṇena śuddhenaiva śucinā bubhūṣitavyam //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 287, 5.0 tasmād brāhmaṇena kṣatriyāya na drogdhavyaṃ na kṣatriyeṇa brāhmaṇāya //
JB, 1, 287, 5.0 tasmād brāhmaṇena kṣatriyāya na drogdhavyaṃ na kṣatriyeṇa brāhmaṇāya //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 287, 8.0 yat kṣatriyo brāhmaṇam u eva //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 7, 3.0 kauśika brāhmaṇa kauśika bruvāṇeti //
Kauśikasūtra
KauśS, 1, 6, 23.0 anvāhāryaṃ brāhmaṇān bhojayati //
KauśS, 1, 6, 26.0 īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ //
KauśS, 2, 4, 7.0 akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ //
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 2, 8, 24.0 madhumiśraṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 4, 4, 1.0 brāhmaṇo jajña iti takṣakāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 5, 7, 14.0 sarvānnāni brāhmaṇān bhojayati //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 5, 22.0 brāhmaṇān bhaktenopepsanti //
KauśS, 7, 8, 1.0 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 8, 10.0 aiṇeyahāriṇāni brāhmaṇasya //
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 8, 2, 10.0 yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati //
KauśS, 8, 6, 15.1 yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ /
KauśS, 8, 8, 1.0 saṃbhṛteṣu sāvikeṣu saṃbhāreṣu brāhmaṇam ṛtvijaṃ vṛṇīta //
KauśS, 8, 9, 26.4 anvāyan satyadharmāṇo brāhmaṇā rādhasā saha //
KauśS, 8, 9, 40.1 brāhmaṇān bhaktenopepsanti //
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 6, 11.1 bhūyo 'bhyuddhṛtya brāhmaṇān bhojayet //
KauśS, 9, 6, 12.2 mā brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 11, 4, 31.0 trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati //
KauśS, 11, 4, 35.0 tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn //
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 3.1 yadi brāhmaṇo na labhyetāpsv abhyavaharet //
KauśS, 12, 1, 11.2 imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām /
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 13, 1, 12.0 brāhmaṇeṣvāyudhiṣu //
KauśS, 13, 2, 16.1 varam anaḍvāham brāhmaṇaḥ kartre dadyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 28, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 34, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 44, 12.1 brāhmaṇān bhaktenopepsanti //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
KauśS, 14, 4, 21.0 brāhmaṇān bhaktenopepsanti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 1, 18, 6.0 atha brāhmaṇabhojanam //
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā //
Kauṣītakagṛhyasūtra, 3, 12, 6.1 ṛṇaṃ caitad brāhmaṇasya //
Kauṣītakagṛhyasūtra, 4, 1, 10.0 atha brāhmaṇabhojanam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 6, 2, 32.0 tasya vrataṃ brāhmaṇam eva na parivaded iti //
KauṣB, 6, 5, 5.0 tad āhuḥ kiṃvidaṃ kiṃchandasaṃ brāhmaṇaṃ vṛṇīta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 7.1 vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān /
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
Khādiragṛhyasūtra
KhādGS, 1, 1, 3.0 apavarge yathotsāhaṃ brāhmaṇānāśayet //
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 4, 1.0 aṣṭame varṣe brāhmaṇamupanayet //
KhādGS, 2, 4, 10.0 dakṣiṇatastiṣṭhanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
KhādGS, 4, 4, 20.0 bhūyo 'pipāya brāhmaṇāyocchiṣṭaṃ dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 2, 8.0 brāhmaṇā ṛtvijo bhakṣapratiṣedhād itarayoḥ //
KātyŚS, 1, 6, 13.0 sattrāṇi brāhmaṇānām ṛtvikśruteḥ //
KātyŚS, 5, 6, 30.0 yajamānagṛhyā havirucchiṣṭāśā ṛtvijo brāhmaṇāś cānye bahuścet //
KātyŚS, 10, 2, 19.0 brāhmaṇam adyety āgnīdhragamanam //
KātyŚS, 15, 8, 20.0 brāhmaṇā vā śruteḥ //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
KātyŚS, 20, 4, 28.0 tṛtīyaṃ tṛtīyam anvahaṃ dadāti bhūmipuruṣabrāhmaṇasvavarjam //
KātyŚS, 21, 1, 2.0 brāhmaṇarājanyayoḥ //
KātyŚS, 21, 1, 7.0 aikādaśinān upākṛtya brāhmaṇādīṃś ca //
KātyŚS, 21, 1, 12.0 kapiñjalādivad utsṛjanti brāhmaṇādīn //
KātyŚS, 21, 1, 15.0 sarvasvaṃ brāhmaṇasya //
KātyŚS, 21, 4, 12.0 ūrdhvapramāṇam āsyaṃ brāhmaṇasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 2.1 vaṃśodvīkṣaṇikaṃ brāhmaṇān bhojayet //
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 24, 17.0 caturo nānāgotrān brāhmaṇān bhojayet //
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 37, 6.0 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 40, 19.1 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 41, 1.1 saptame varṣe brāhmaṇasyopāyanam //
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
KāṭhGS, 52, 8.0 prabhūtān brāhmaṇān bhojayanti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
Kāṭhakasaṃhitā
KS, 6, 6, 1.0 praiyamedhā vai nāma brāhmaṇā āsan //
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 6, 62.0 agnir vai brāhmaṇaḥ //
KS, 8, 1, 50.0 vasantā brāhmaṇenādheyaḥ //
KS, 8, 1, 51.0 vasanto vai brāhmaṇasyartuḥ //
KS, 8, 3, 1.0 aṣṭāsu prakrameṣu brāhmaṇenādheyaḥ //
KS, 8, 3, 3.0 gāyatracchandā brāhmaṇaḥ //
KS, 8, 4, 2.0 brāhmaṇenādheyaḥ //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 5, 72.0 tasmād brāhmaṇena durvarṇaṃ na bhartavyam //
KS, 8, 10, 36.0 āgneyo vai brāhmaṇaḥ //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 9, 13, 20.0 āgneyo vai brāhmaṇaḥ //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 69.0 brāhmaṇo dakṣiṇata āste //
KS, 9, 16, 70.0 brāhmaṇo vai prajānām upadraṣṭā //
KS, 10, 2, 25.0 āgnīṣomīyam ekādaśakapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 2, 26.0 agnīṣomau vai brāhmaṇasya svā devatā //
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 2, 34.0 vasanto vai brāhmaṇasyartuḥ //
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 11, 80.0 brāhmaṇo vā //
KS, 11, 1, 34.0 saumyo brāhmaṇo devatayā //
KS, 11, 4, 8.0 brahma brāhmaṇasya pitā //
KS, 11, 4, 21.0 bārhaspatyo vai brāhmaṇo devatayā //
KS, 11, 5, 46.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 65.0 somo vai brāhmaṇasya svā devatā //
KS, 12, 1, 2.0 maitrāvaruṇī brāhmaṇasya syād aindrāvaruṇī rājanyasyāgnivāruṇī vaiśyasya //
KS, 12, 1, 4.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 46.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 61.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 76.0 maitro brāhmaṇo devatayā //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo vā bubhūṣan yajeta //
KS, 12, 11, 1.0 brāhmaṇasya mūrdhan sādayet //
KS, 12, 11, 11.0 brāhmaṇaṃ pāyayet //
KS, 12, 12, 37.0 tato brāhmaṇam asṛjata //
KS, 12, 12, 38.0 tasmād brāhmaṇas sarvo brahmābhi dhīraḥ //
KS, 12, 12, 44.0 tasmād brāhmaṇas surāṃ na pibati //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 5, 5.0 saumyo brāhmaṇo devatayā //
KS, 13, 5, 25.0 āgneyo brāhmaṇo devatayā //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 12, 38.0 āgneyo vai brāhmaṇa aindro rājanyaḥ //
KS, 14, 5, 15.0 tasmād brāhmaṇo yajeta //
KS, 14, 5, 39.0 yā paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
KS, 14, 8, 52.0 yadi brāhmaṇo yajeta //
KS, 15, 7, 13.0 somo asmākaṃ brāhmaṇānāṃ rājā //
KS, 19, 4, 36.0 gāyatrībhir brāhmaṇasya saṃvapet //
KS, 19, 4, 37.0 gāyatro hi brāhmaṇaḥ //
KS, 19, 10, 86.0 tasmād brahma kṣatravad aty anyān brāhmaṇān //
KS, 19, 12, 36.0 yathā brāhmaṇāyātithaye sarpiṣvantaṃ pacaty evam eva tat //
KS, 19, 12, 37.0 gāyatryā brāhmaṇasyādadhyāt //
KS, 19, 12, 38.0 gāyatro hi brāhmaṇaḥ //
KS, 20, 4, 52.0 gāyatryā brāhmaṇasya vyūhet //
KS, 20, 4, 53.0 gāyatro hi brāhmaṇaḥ //
KS, 21, 1, 42.0 tasmād udīcī brāhmaṇebhyas saniḥ prasūtā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 12, 57.0 yām abrāhmaṇaḥ prāśnāti sā skannāhutiḥ //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 5, 25.0 tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 30.0 atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 9, 1.0 phalgunīpūrṇamāse brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 9, 20.0 kṛttikāsu brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 22.0 āgneyo brāhmaṇaḥ //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 11, 14.0 teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 11, 42.0 tayā yad gṛhṇīyāt tad brāhmaṇebhyo deyam //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 7, 74.0 jināti brāhmaṇam //
MS, 1, 8, 7, 77.0 brāhmaṇa ṛtaṃ satyam //
MS, 1, 8, 7, 78.0 tasmād brāhmaṇasyaiva hotavyam //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 9, 5, 39.0 saumyo vai brāhmaṇo devatayā gāyatrachandāḥ //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 11.0 brāhmaṇa upadraṣṭā //
MS, 1, 11, 5, 12.0 yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta //
MS, 1, 11, 5, 37.0 tato yā vāg atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 2, 1, 4, 1.0 agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaḥ kāmāya //
MS, 2, 1, 4, 2.0 agnīṣomīyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 6.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 4, 34.0 vasanto vai brāhmaṇasya ṛtuḥ //
MS, 2, 1, 4, 50.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 1, 5, 42.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 2, 3, 4.0 bārhaspatyo brāhmaṇo devatayā //
MS, 2, 3, 1, 11.0 maitrāvaruṇī brāhmaṇasya syāt //
MS, 2, 3, 1, 12.0 maitrāvaruṇo hi brāhmaṇo devatayā //
MS, 2, 3, 4, 24.1 tasya brāhmaṇā āyuṣkṛtaḥ //
MS, 2, 3, 9, 14.0 brāhmaṇasya mūrdhant sādyā //
MS, 2, 3, 9, 22.0 brāhmaṇaḥ pāyayitavyaḥ //
MS, 2, 4, 2, 33.0 tato brāhmaṇam asṛjata //
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 42.0 tad utaitad rāṣṭrīyāya brāhmaṇaṃ brūyāt //
MS, 2, 5, 7, 28.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 7, 30.0 brāhmaṇaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 35.0 bārhaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 78.0 brāhmaṇaspatyo brāhmaṇo devatayā //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 5, 9, 40.0 brāhmaṇaspatyo brāhmaṇo devatayā //
MS, 2, 6, 9, 12.0 somo 'smākaṃ brāhmaṇānāṃ rājā //
MS, 2, 7, 7, 17.2 kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi //
MS, 2, 9, 5, 1.0 namo brāhmaṇebhyo rājanyebhyaś ca vo namaḥ //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 13, 20, 63.0 brāhmaṇo nakṣatram //
MS, 3, 6, 9, 25.0 tasmād brāhmaṇa āhāryaḥ //
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 19, 5.1 atha brāhmaṇatarpaṇam //
MānGS, 1, 20, 5.0 tato brāhmaṇabhojanam //
MānGS, 1, 21, 6.2 tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu /
MānGS, 1, 23, 12.0 tato ghṛtavadbhir apūpair brāhmaṇān bhojayet //
MānGS, 2, 3, 8.0 brāhmaṇān ghṛtavad bhojayet //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 14, 32.1 atha brāhmaṇatarpaṇam //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 13.0 tato brāhmaṇabhojanam //
PārGS, 1, 3, 11.0 brāhmaṇaśceddakṣiṇaṃ prathamam //
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
PārGS, 1, 8, 15.1 gaur brāhmaṇasya varaḥ //
PārGS, 1, 10, 5.1 tato brāhmaṇabhojanam //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 12, 5.0 śeṣam adbhiḥ praplāvya tato brāhmaṇabhojanam //
PārGS, 1, 15, 9.0 tato brāhmaṇabhojanam //
PārGS, 1, 16, 6.3 brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
PārGS, 1, 19, 13.0 annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam //
PārGS, 1, 19, 13.0 annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame vā //
PārGS, 2, 2, 5.0 brāhmaṇānbhojayettaṃ ca paryuptaśirasamalaṃkṛtamānayanti //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 5, 2.0 bhavatpūrvāṃ brāhmaṇo bhikṣeta //
PārGS, 2, 5, 17.0 aiṇeyam ajinam uttarīyaṃ brāhmaṇasya //
PārGS, 2, 5, 21.0 mauñjī raśanā brāhmaṇasya //
PārGS, 2, 5, 25.0 pālāśo brāhmaṇasya daṇḍaḥ //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 2, 13, 8.0 tato brāhmaṇabhojanam //
PārGS, 2, 14, 26.0 tato brāhmaṇabhojanam //
PārGS, 2, 15, 10.0 tato brāhmaṇabhojanam //
PārGS, 2, 16, 6.0 tato brāhmaṇabhojanam //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 3, 1, 7.0 tato brāhmaṇabhojanam //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 19.0 tato brāhmaṇabhojanam //
PārGS, 3, 5, 5.0 tato brāhmaṇabhojanam //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
PārGS, 3, 10, 48.0 ekādaśyāmayugmānbrāhmaṇānbhojayitvā māṃsavat //
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.13 atho brāhmaṇatarpaṇam //
SVidhB, 1, 5, 15.3 caturṇāṃ brāhmaṇānām agrataḥ prāśnīyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 7, 4.1 brāhmaṇāyāvagūrya prāṇaṃ gāyet /
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 1, 7, 15.1 brāhmaṇam anṛtam abhiśasya tatpāpaṃ pratipadyate /
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.3 sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta /
TB, 1, 1, 2, 6.6 vasantā brāhmaṇo 'gnim ādadhīta /
TB, 1, 1, 2, 6.7 vasanto vai brāhmaṇasyartuḥ /
TB, 1, 1, 4, 2.8 nāsya brāhmaṇo 'nāśvān gṛhe vaset /
TB, 1, 1, 9, 3.7 prāśnanti brāhmaṇā odanam /
TB, 1, 1, 9, 6.5 gāyatrībhir brāhmaṇasyādadhyāt /
TB, 1, 1, 9, 6.6 gāyatracchandā vai brāhmaṇaḥ /
TB, 1, 1, 9, 8.9 yad brāhmaṇāḥ /
TB, 1, 1, 10, 3.10 paṅktir vā eṣā brāhmaṇe praviṣṭā //
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 2, 6, 7.1 brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete /
TB, 1, 2, 6, 7.2 daivyo vai varṇo brāhmaṇaḥ /
TB, 1, 2, 6, 7.10 brāhmaṇaḥ saṃjayati /
TB, 2, 1, 4, 5.5 yad brāhmaṇaḥ /
TB, 2, 2, 1, 3.5 brāhmaṇo dakṣiṇata upāste /
TB, 2, 2, 1, 3.6 brāhmaṇo vai prajānām upadraṣṭā /
TB, 2, 2, 1, 3.10 yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet //
TB, 2, 2, 1, 4.3 brāhmaṇaṃ dakṣiṇato niṣadya /
TB, 2, 2, 1, 5.3 brāhmaṇo dakṣiṇata upāste /
TB, 2, 2, 1, 5.4 brāhmaṇo vai prajānām upadraṣṭā /
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 5, 7, 49.1 avyuṣṭyai vā etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 6, 7, 12.0 brāhmaṇo vratabhṛt //
TS, 1, 6, 10, 27.0 atha brāhmaṇo 'nāśīrkeṇa yajñena yajate //
TS, 1, 6, 10, 30.0 tathā brāhmaṇaḥ sāśīrkeṇa yajñena yajate //
TS, 1, 7, 3, 6.1 ete vai devāḥ pratyakṣaṃ yad brāhmaṇāḥ //
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
TS, 1, 8, 10, 19.1 somo 'smākam brāhmaṇāṇāṃ rājā //
TS, 1, 8, 18, 6.1 śatam brāhmaṇāḥ pibanti //
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 2, 9.4 āgneyo vai brāhmaṇaḥ saumyo rājanyaḥ /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 5, 1, 4, 45.1 gāyatrībhir brāhmaṇasya //
TS, 5, 1, 4, 46.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 1, 10, 24.1 tasmād brāhmaṇo rājanyavān aty anyam brāhmaṇam //
TS, 5, 1, 10, 24.1 tasmād brāhmaṇo rājanyavān aty anyam brāhmaṇam //
TS, 5, 2, 2, 35.1 gāyatriyā brāhmaṇasya //
TS, 5, 2, 2, 36.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 2, 6, 39.1 gāyatriyā brāhmaṇasya //
TS, 5, 2, 6, 40.1 gāyatro hi brāhmaṇaḥ //
TS, 5, 2, 7, 5.1 tasmād brāhmaṇo mukhyaḥ //
TS, 5, 2, 8, 13.1 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ //
TS, 5, 2, 8, 15.1 tām brāhmaṇaś copadadhyātām //
TS, 5, 3, 4, 55.1 tasmād brāhmaṇānām udīcī saniḥ prasūtā //
TS, 5, 5, 7, 13.0 agniṃ citvā tisṛdhanvam ayācitam brāhmaṇāya dadyāt //
TS, 5, 7, 3, 4.3 tam brāhmaṇāś catvāraḥ prāśnīyuḥ /
TS, 5, 7, 3, 4.4 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ /
TS, 6, 1, 4, 25.0 adīkṣiṣṭāyam brāhmaṇa iti trir upāṃśv āha //
TS, 6, 2, 5, 19.0 payo brāhmaṇasya //
TS, 6, 2, 5, 20.0 tejo vai brāhmaṇaḥ //
TS, 6, 3, 1, 3.7 tasmād dvināmā brāhmaṇo 'rdhukaḥ /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 4, 2, 13.0 yo vā brāhmaṇo bahuyājī tasya kumbhyānāṃ gṛhṇīyāt //
TS, 6, 4, 9, 12.0 tasmād brāhmaṇena bheṣajaṃ na kāryam //
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 6, 4, 9, 20.0 tasmād udapātram upanidhāya brāhmaṇaṃ dakṣiṇato niṣādya bheṣajaṃ kuryāt //
TS, 6, 6, 1, 28.0 brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam ity āha //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
Taittirīyopaniṣad
TU, 1, 8, 1.9 omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
Taittirīyāraṇyaka
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
TĀ, 2, 10, 5.0 yad brāhmaṇebhyo 'nnaṃ dadāti tan manuṣyayajñaḥ saṃtiṣṭhate //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 10, 5.0 brāhmaṇān annena tarpayati //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 21, 8.0 sarvadevatāḥ sahasraṃ ca brāhmaṇānāmarcanabalibhyāmannena tarpayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 5.0 aharahar nityaṃ brāhmaṇebhyo 'nnaṃ dīyate //
VaikhŚS, 10, 21, 17.0 bāhuṃ śamitre yadi brāhmaṇaḥ //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 2, 1, 2.1 vasante brāhmaṇasya /
VaitS, 3, 1, 19.2 vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya //
VaitS, 3, 9, 16.4 tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcaseneti //
VaitS, 6, 4, 14.2 taṃ sa brāhmaṇena pratigrāhayati //
VaitS, 6, 4, 18.1 sa yadā brāhmaṇadhanaṃ gṛhṇāti tad yajamāno niṣkrīṇāti //
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate //
VaitS, 8, 5, 1.1 agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya /
Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 1, 39.1 trayo varṇā brāhmaṇasya nirdeśena varteran //
VasDhS, 1, 40.1 brāhmaṇo dharmān prabrūyāt //
VasDhS, 1, 43.1 anyatra brāhmaṇāt //
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
VasDhS, 2, 13.1 ṣaṭ karmāṇi brāhmaṇasya //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 3, 31.1 hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 28.1 brāhmaṇo daśarātreṇa //
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 23.2 vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam //
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
VasDhS, 6, 43.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 6, 45.1 sa brāhmaṇa iti //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 7.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 28.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
VasDhS, 11, 29.1 api vā bhojayed ekaṃ brāhmaṇaṃ vedapāragam /
VasDhS, 11, 41.2 devabrāhmaṇasampannam abhinandanti pūrvajāḥ //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 11, 45.1 avaśyaṃ brāhmaṇo 'gnīn ādadhīta //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 11, 49.1 garbhāṣṭameṣu brāhmaṇam upanayīta //
VasDhS, 11, 52.1 pālāśo vā daṇḍo brāhmaṇasya //
VasDhS, 11, 55.1 keśasaṃmito brāhmaṇasya //
VasDhS, 11, 58.1 mauñjī raśanā brāhmaṇasya //
VasDhS, 11, 61.1 kṛṣṇājinam uttarīyaṃ brāhmaṇasya //
VasDhS, 11, 64.1 śuklam ahataṃ vāso brāhmaṇasya //
VasDhS, 11, 68.1 bhavatpūrvāṃ brāhmaṇo bhikṣāṃ yācet //
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 12, 28.1 nāgniṃ brāhmaṇaṃ cāntareṇa vyapeyāt //
VasDhS, 12, 30.1 na brāhmaṇayor anujñāpya vā //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 13, 4.1 brāhmaṇān svastivācya dadhi prāśya tato 'dhyāyān upākurvīran //
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
VasDhS, 14, 24.2 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
VasDhS, 17, 47.1 yadi brāhmaṇasya brāhmaṇīkṣatriyāvaiśyāsu putrāḥ syuḥ //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe vā saṃgrāme 'bhimukham ātmānaṃ ghātayet //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 12.1 brāhmaṇakṣatriyaviśāṃ striyaḥ śūdreṇa saṃgatāḥ /
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
VasDhS, 26, 19.1 vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam /
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
VasDhS, 30, 2.1 brāhmaṇo bhavaty agniḥ //
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
Vārāhagṛhyasūtra
VārGS, 3, 2.0 dvināmā tu brāhmaṇaḥ //
VārGS, 4, 26.0 viduṣo brāhmaṇān arthasiddhiṃ vācayet //
VārGS, 5, 1.1 garbhāṣṭameṣu brāhmaṇamupanayet /
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
VārGS, 5, 26.1 tat savitur vareṇyam iti gāyatrīṃ brāhmaṇāya /
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
VārGS, 5, 28.1 ūrdhvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya /
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 17, 17.1 ye brāhmaṇāḥ prācyāṃ diśyarhantu /
VārGS, 17, 17.7 ye brāhmaṇā iti sarvatrānuṣajet //
VārGS, 17, 18.0 snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 4.1 brāhmaṇakṣatriyavaiśyarathakārāṇāṃ yajñāḥ //
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
VārŚS, 1, 1, 4, 16.1 sāṃnāyyasya prāśnīyān nābrāhmaṇaḥ //
VārŚS, 1, 1, 5, 17.2 brāhmaṇasyodareṇa bṛhaspater brahmaṇeti //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 3, 4, 19.1 purohitapravarenābrāhmaṇasya //
VārŚS, 1, 3, 4, 20.1 brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 1, 4, 4, 17.1 tayā yad annaṃ jayet tad brāhmaṇebhyo dadyāt //
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 2, 3, 10.1 tisṛdhanvam ayācito brāhmaṇāya dadāti //
VārŚS, 2, 2, 3, 26.1 yadi kāmayeta viśā kṣatraṃ hanyām iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 5, 4.1 tac citraṃ devānām iti yajamāno 'vekṣyāśvenāvaghrāpya brāhmaṇāya dadāti //
VārŚS, 3, 1, 1, 1.0 brāhmaṇo rājanyo vā śaradi vājapeyena yajeta //
VārŚS, 3, 2, 1, 2.1 brāhmaṇānāṃ saptadaśānāṃ satām eko gṛhapatiḥ ṣoḍaśa ṛtvijo yajamānāś caiva karṇyāś ca //
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 3, 24.1 tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 4, 16.1 śataṃ brāhmaṇāḥ somaṃ pibanti daśa daśaikaikaṃ camasam //
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 3, 4, 33.1 tatra brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutim āhutiṃ hutvābhighārayet //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 2, 33.0 mauñjī mekhalā trivṛd brāhmaṇasya śaktiviṣaye dakṣiṇāvṛttānām //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 3.0 hāriṇam aiṇeyaṃ vā kṛṣṇaṃ brāhmaṇasya //
ĀpDhS, 1, 3, 28.0 bhavatpūrvayā brāhmaṇo bhikṣeta //
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 14, 25.1 daśavarṣaś ca brāhmaṇaḥ śatavarṣaś ca kṣatriyaḥ /
ĀpDhS, 1, 14, 25.2 pitāputrau sma tau viddhi tayos tu brāhmaṇaḥ pitā //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 18, 10.0 prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam //
ĀpDhS, 1, 20, 10.0 avihitā brāhmaṇasya vaṇijyā //
ĀpDhS, 1, 24, 7.0 brāhmaṇamātram ca //
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
ĀpDhS, 1, 27, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 1, 31, 6.1 brāhmaṇasya gor iti padopasparśanaṃ varjayet //
ĀpDhS, 1, 31, 22.1 nābrāhmaṇāyocchiṣṭaṃ prayacchet /
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 4, 24.0 brāhmaṇa ācāryaḥ smaryate tu //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
ĀpDhS, 2, 4, 27.0 tata ūrdhvaṃ brāhmaṇa evāgre gatau syāt //
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 10, 15.0 sa brāhmaṇān niyuñjyāt //
ĀpDhS, 2, 11, 5.0 rājñaḥ panthā brāhmaṇenāsametya //
ĀpDhS, 2, 11, 6.0 sametya tu brāhmaṇasyaiva panthāḥ //
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 7.0 brāhmaṇāṃś ca //
ĀpDhS, 2, 16, 3.0 tatra pitaro devatā brāhmaṇās tv āhavanīyārthe //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
ĀpDhS, 2, 18, 15.0 tasyottarārdhe brāhmaṇān bhojayet //
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
ĀpDhS, 2, 19, 20.0 maghāsu cādhikaṃ śrāddhakalpena sarpir brāhmaṇān bhojayet //
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
ĀpDhS, 2, 27, 17.0 cakṣunirodhas tv eteṣu brāhmaṇasya //
Āpastambagṛhyasūtra
ĀpGS, 1, 21.1 brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya //
ĀpGS, 7, 15.1 tena sarpiṣmatā brāhmaṇaṃ bhojayet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 10, 2.1 garbhāṣṭameṣu brāhmaṇam upanayīta //
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 14, 5.0 uttarayoḥ pūrvā sālvānāṃ brāhmaṇānām itarā //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 16, 4.1 brāhmaṇānāṃ bhojanam upāyanavat //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 20, 16.1 sthālīpākaṃ brāhmaṇān bhojayet //
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 30, 17.1 api vā navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet //
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya //
ĀpŚS, 7, 27, 14.0 taṃ sa brāhmaṇāya yady abrāhmaṇo bhavati //
ĀpŚS, 7, 27, 14.0 taṃ sa brāhmaṇāya yady abrāhmaṇo bhavati //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 5.1 śataṃ brāhmaṇāḥ somapāḥ sadaḥ prasarpanti //
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 18, 21, 11.1 yadi brāhmaṇo yajeta bārhaspatyaṃ madhye kṛtvāhutimāhutiṃ hutvā tam abhighārayet /
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 3, 4.1 brāhmaṇaṃ parikrīṇīyād uccheṣaṇasya pātāram //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 19, 13, 12.1 yady etāvatīr dakṣiṇā notsaheta manthān etāvataḥ pāyayed brāhmaṇān /
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 5, 17.0 yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 7, 1.0 sāyaṃ prātar brāhmaṇau vīṇāgāthinau gāyetām //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 20, 24, 2.1 brāhmaṇo rājanyo vā yajeta //
ĀpŚS, 20, 24, 8.1 brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 24, 13.1 brāhmaṇo yajamānaḥ sarvavedasam //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
ĀpŚS, 22, 25, 6.0 brāhmaṇo brahmavarcasakāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 8, 13.1 annaṃ brāhmaṇebhyaḥ //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 1, 19, 1.0 aṣṭame varṣe brāhmaṇam upanayet //
ĀśvGS, 1, 19, 5.0 ā ṣoḍaśād brāhmaṇasyānatītaḥ kālaḥ //
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
ĀśvGS, 1, 19, 11.0 yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ //
ĀśvGS, 1, 19, 12.0 teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya //
ĀśvGS, 1, 19, 13.0 teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya //
ĀśvGS, 1, 22, 18.1 brāhmaṇān bhojayitvā vedasamāptiṃ vācayīta //
ĀśvGS, 1, 24, 11.1 dakṣiṇam agre brāhmaṇāya prayacchet //
ĀśvGS, 1, 24, 25.1 brāhmaṇāya udaṅ ucchiṣṭaṃ prayacchet //
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 2, 4, 16.1 brāhmaṇān bhojayed ityuktam //
ĀśvGS, 2, 8, 6.1 śvetaṃ madhurāsvādaṃ sikatottaraṃ brāhmaṇasya //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 3, 8, 11.0 anulepanena pāṇī pralipya mukham agre brāhmaṇo 'nulimpet //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 4.1 nānyair āgneyaṃ gāyatram atyāvaped brāhmaṇasya //
ĀśvŚS, 9, 9, 19.1 teneṣṭvā rājā rājasūyena yajeta brāhmaṇo bṛhaspatisavena //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 2, 2.1 agne mahāṃ asi brāhmaṇa bhārateti /
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 22.2 sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti //
ŚBM, 1, 5, 1, 12.1 brāhmaṇā asya yajñasya prāvitāra iti /
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 2, 1, 2, 14.2 sa brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya //
ŚBM, 2, 1, 3, 5.4 tasmād brāhmaṇo vasanta ādadhīta /
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 2, 2, 6.3 atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ /
ŚBM, 2, 2, 2, 6.5 āhutaya eva devānāṃ dakṣiṇā manuṣyadevānāṃ brāhmaṇānāṃ śuśruvuṣām anūcānānām /
ŚBM, 2, 2, 2, 6.6 āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān /
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.1 atha yadbrāhmaṇa ityāha /
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 6, 6, 5.9 yo vai brāhmaṇānām anūcānatamaḥ sa eṣāṃ vīryavattamaḥ /
ŚBM, 4, 6, 6, 5.12 tasmād brāhmaṇā dakṣiṇata āsate /
ŚBM, 5, 1, 1, 11.1 sa vā eṣa brāhmaṇasyaiva yajñaḥ /
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 7.1 atha brāhmaṇasya pātre /
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 4, 15.1 athāsmai brāhmaṇa sphyam prayacchati /
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 10, 3, 4, 1.4 taṃ ha papraccha vettha brāhmaṇa vaiśvāvasavya //
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 11.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā... //
ŚBM, 13, 4, 2, 14.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā... //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 1.1 karmāpavarge brāhmaṇabhojanam //
ŚāṅkhGS, 1, 10, 7.2 prahutaḥ pitṛkarmaṇā prāśito brāhmaṇe hutaḥ //
ŚāṅkhGS, 1, 11, 8.1 ato brāhmaṇabhojanam //
ŚāṅkhGS, 1, 14, 11.0 brāhmaṇebhyaḥ kiṃcid dadyāt sarvatra sthālīpākādiṣu karmasu //
ŚāṅkhGS, 1, 14, 13.0 gaur brāhmaṇasya varaḥ //
ŚāṅkhGS, 1, 24, 6.0 daśamyāṃ vyāvahārikaṃ brāhmaṇajuṣṭam //
ŚāṅkhGS, 1, 24, 13.0 ūrdhvaṃ daśamyā brāhmaṇebhyo dadyāt //
ŚāṅkhGS, 1, 25, 9.0 brāhmaṇān svasti vācya //
ŚāṅkhGS, 2, 1, 1.0 garbhāṣṭameṣu brāhmaṇam upanayeta //
ŚāṅkhGS, 2, 1, 6.0 ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ //
ŚāṅkhGS, 2, 1, 15.0 mauñjī mekhalā brāhmaṇasya //
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo vā daṇḍo brāhmaṇasya //
ŚāṅkhGS, 2, 1, 21.0 prāṇasaṃmito brāhmaṇasya //
ŚāṅkhGS, 2, 5, 4.0 gāyatrīṃ brāhmaṇāyānubrūyāt //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 17, 1.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 12.0 brāhmaṇebhyaḥ śeṣaṃ nivedayet //
ŚāṅkhGS, 4, 7, 50.0 abhuñjāne brāhmaṇe goṣu ca //
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
ŚāṅkhGS, 4, 16, 5.0 atha brāhmaṇabhojanam //
ŚāṅkhGS, 5, 2, 9.0 ato brāhmaṇabhojanam //
ŚāṅkhGS, 5, 5, 13.0 brāhmaṇebhyaḥ kiṃcid dadyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 5, 9.0 etenaivokto brāhmaṇaḥ //
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
Ṛgveda
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 6, 75, 10.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā /
ṚV, 7, 103, 1.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 7, 103, 8.1 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 97, 22.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 3, 10, 1.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 3, 10, 17.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
Ṛgvidhāna
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 22.1 kauśika brāhmaṇeti //
ṢB, 1, 1, 23.1 kauśiko ha smaināṃ brāhmaṇa upanyeti //
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 1, 30.3 dakṣiṇābhir manuṣyadevān śuśruvuṣo 'nūcānān brāhmaṇān prīṇāti //
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
ArthaŚ, 1, 6, 6.1 kopājjanamejayo brāhmaṇeṣu vikrāntaḥ tālajaṅghaśca bhṛguṣu //
ArthaŚ, 1, 9, 11.1 brāhmaṇenaidhitaṃ kṣatraṃ mantrimantrābhimantritam /
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 16, 15.1 teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 4, 8, 19.1 brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca //
ArthaŚ, 4, 8, 27.1 sarvāparādheṣvapīḍanīyo brāhmaṇaḥ //
ArthaŚ, 4, 8, 29.1 brāhmaṇaṃ pāpakarmāṇam udghuṣyāṅkakṛtavraṇam /
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 12.1 brāhmaṇaṃ tamaḥ praveśayet //
ArthaŚ, 4, 11, 21.1 rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 42.2 varuṇāya pradātavyo brāhmaṇebhyastataḥ param //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 23.2 ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
ArthaŚ, 14, 3, 35.1 vaśaṃ me brāhmaṇā yāntu bhūmipālāśca kṣatriyāḥ /
ArthaŚ, 14, 3, 77.2 brāhmaṇānāṃ śvapākānāṃ kākolūkasya cāharet /
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
AvŚat, 1, 5.1 atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 1, 12.3 eṣa ānanda pūrṇo brāhmaṇamahāśālaḥ /
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 6, 4.13 sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān /
AvŚat, 9, 6.4 tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 15, 1.3 yāvad anyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī sa brāhmaṇebhyo yajñam ārabdho yaṣṭum /
AvŚat, 15, 1.4 tatrānekāni brāhmaṇaśatasahasrāṇi saṃnipatitāni /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.8 agrāsane niṣaṇṇaś cendradhvajaḥ samyaksaṃbuddhas tena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipāditaḥ anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 106.0 madhubabhrvor brāhmaṇakauśikayoḥ //
Aṣṭādhyāyī, 4, 2, 42.0 brāhmaṇamāṇavavāḍavād yan //
Aṣṭādhyāyī, 5, 1, 124.0 guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca //
Aṣṭādhyāyī, 5, 3, 114.0 āyudhajīvisaṅghāñ ñyaḍ vāhīkeṣv abrāhmaṇarājanyāt //
Aṣṭādhyāyī, 6, 2, 58.0 āryo brāhmaṇakumārayoḥ //
Aṣṭādhyāyī, 6, 2, 69.0 gotrāntevāsimānavabrāhmaṇeṣu kṣepe //
Buddhacarita
BCar, 4, 80.1 karālajanakaścaiva hṛtvā brāhmaṇakanyakām /
BCar, 12, 42.1 ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ /
BCar, 12, 42.2 brahmacaryaṃ carantīha brāhmaṇānvāsayanti ca //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 26, 8.2 dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
Ca, Sū., 30, 29.1 sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 12.3 parikramya brāhmaṇān svasti vācayet bhiṣajaścābhipūjayet //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.2 tataḥ puṇyāhaśabdena gobrāhmaṇaṃ samanuvartamānā pradakṣiṇaṃ praviśet sūtikāgāram /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Indr., 12, 33.2 vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim //
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 3, 18.2 atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca /
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 3.15 etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca /
LalVis, 6, 19.2 ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 45.5 tatkasmāt maheśākhyā hi devā brāhmaṇāḥ /
LalVis, 7, 71.3 dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma /
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 2.15 saṃnipātyantāmadhīyānā brāhmaṇāḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 3.5 pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 1, 1.26 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān /
MBh, 1, 1, 58.1 janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 1, 67.2 mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca //
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 205.4 navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā //
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 84.5 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 85.4 brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ /
MBh, 1, 2, 91.4 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ /
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 209.5 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ /
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 100.6 tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi /
MBh, 1, 3, 132.1 nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitas tīkṣṇadhāraḥ /
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 9, 1.2 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ /
MBh, 1, 10, 7.4 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām /
MBh, 1, 11, 12.2 tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kvacit //
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 11, 14.2 brāhmaṇasya paro dharmo vedānāṃ dharaṇād api //
MBh, 1, 11, 17.1 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api /
MBh, 1, 12, 3.5 brāhmaṇānāṃ kathayatām ityuktvāntaradhīyata //
MBh, 1, 13, 5.3 āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ //
MBh, 1, 13, 7.2 śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān //
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 24, 4.2 evamādibhī rūpaistu satāṃ vai brāhmaṇo mataḥ /
MBh, 1, 24, 4.4 brāhmaṇānām abhidroho na kartavyaḥ kathaṃcana /
MBh, 1, 24, 4.6 yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 24, 5.2 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ /
MBh, 1, 24, 5.4 kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 24, 6.11 dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham //
MBh, 1, 25, 1.2 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā /
MBh, 1, 25, 2.2 na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 25, 3.2 brāhmaṇa uvāca /
MBh, 1, 26, 16.2 varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama //
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 38, 37.4 vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ /
MBh, 1, 45, 9.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu /
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 48, 5.1 tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ /
MBh, 1, 48, 6.1 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ /
MBh, 1, 48, 6.3 uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ /
MBh, 1, 48, 10.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 1, 51, 23.2 rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam /
MBh, 1, 53, 13.1 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu /
MBh, 1, 54, 1.3 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ /
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 55, 21.1 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam /
MBh, 1, 55, 21.2 brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ /
MBh, 1, 55, 21.21 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane /
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 31.8 tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam /
MBh, 1, 56, 32.6 āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān /
MBh, 1, 56, 32.10 brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.38 prātar yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 32.40 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 57, 20.7 vāsobhir annapānaiśca pūjitair brāhmaṇarṣabhaiḥ /
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 57, 73.1 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 58, 5.2 brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ //
MBh, 1, 58, 6.1 tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ /
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 58, 8.4 brāhmaṇā eva kurvanti nityam eva yuge yuge /
MBh, 1, 58, 8.7 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ //
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 58, 18.1 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa /
MBh, 1, 58, 32.1 brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaivāpyapīḍayan /
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 59, 52.2 gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām //
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 61, 88.14 sā niyuktā pitur gehe brāhmaṇātithipūjane /
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 61, 100.4 brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ /
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 67, 5.14 rājā dahati daṇḍena brāhmaṇo manyunā dahet /
MBh, 1, 67, 10.1 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya /
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 68, 1.16 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ /
MBh, 1, 68, 13.33 brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ /
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 69, 40.6 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ /
MBh, 1, 69, 43.20 brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ //
MBh, 1, 70, 12.2 brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedam adīdharan //
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 71, 11.2 yāsau vidyā nivasati brāhmaṇe 'mitatejasi /
MBh, 1, 71, 31.15 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā /
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 71, 36.2 yasyāstava brahma ca brāhmaṇāśca /
MBh, 1, 71, 47.2 brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 55.3 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu /
MBh, 1, 75, 17.1 tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ /
MBh, 1, 76, 17.4 caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati /
MBh, 1, 76, 19.3 pṛthagdharmāḥ pṛthakśaucāsteṣāṃ tu brāhmaṇo varaḥ //
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 76, 28.2 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ //
MBh, 1, 77, 18.3 brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate /
MBh, 1, 77, 24.6 kṛtvā vivāhaṃ vidhivad dattvā brāhmaṇadakṣiṇām /
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 80, 12.2 brāhmaṇapramukhā varṇā idaṃ vacanam abruvan //
MBh, 1, 80, 16.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 87, 6.4 uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ //
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 92, 24.19 brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ /
MBh, 1, 96, 51.1 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ /
MBh, 1, 96, 53.115 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam /
MBh, 1, 98, 4.2 utpāditānyapatyāni brāhmaṇair niyatātmabhiḥ //
MBh, 1, 98, 5.2 dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ /
MBh, 1, 98, 32.8 evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi //
MBh, 1, 99, 2.1 brāhmaṇo guṇavān kaścid dhanenopanimantryatām /
MBh, 1, 100, 21.11 kārayāmāsa vai bhīṣmo brāhmaṇair vedapāragaiḥ /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 101, 28.4 sarvato balavān dharmastato 'pi brāhmaṇo mahān /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 104, 9.34 nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 17.7 ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 105, 7.14 so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 107, 29.2 te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ /
MBh, 1, 110, 24.1 brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ /
MBh, 1, 111, 21.9 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi /
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 111, 36.1 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt /
MBh, 1, 112, 14.1 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam /
MBh, 1, 113, 10.4 brāhmaṇaḥ /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 113, 32.2 ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam //
MBh, 1, 113, 36.2 brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ //
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 114, 8.7 brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaśca mārutaḥ /
MBh, 1, 114, 23.1 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam /
MBh, 1, 115, 13.1 tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ /
MBh, 1, 116, 2.4 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane /
MBh, 1, 116, 2.5 purohitena saha sā brāhmaṇān paryaveṣayat /
MBh, 1, 117, 11.2 brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ //
MBh, 1, 117, 11.2 brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ //
MBh, 1, 118, 15.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ /
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 120, 15.2 vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat /
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 121, 18.3 brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana //
MBh, 1, 122, 13.8 te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam /
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 122, 14.4 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata //
MBh, 1, 122, 21.3 brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat //
MBh, 1, 124, 12.6 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ //
MBh, 1, 124, 15.1 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam /
MBh, 1, 124, 19.2 brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam /
MBh, 1, 126, 19.4 vāgvīryā brāhmaṇāḥ proktā vaiśyāśca dhanavīryataḥ /
MBh, 1, 127, 14.1 kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ /
MBh, 1, 127, 14.3 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye /
MBh, 1, 128, 8.2 mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam //
MBh, 1, 131, 9.1 brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ /
MBh, 1, 131, 13.3 mānyān anyān amātyāṃśca brāhmaṇāṃśca tapodhanān /
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 1, 134, 6.2 brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu //
MBh, 1, 136, 5.1 atha dānāpadeśena kuntī brāhmaṇabhojanam /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 7.3 bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu /
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 12.1 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane /
MBh, 1, 145, 13.1 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham /
MBh, 1, 145, 15.1 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam /
MBh, 1, 145, 18.1 antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ /
MBh, 1, 145, 19.1 tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca /
MBh, 1, 145, 20.1 brāhmaṇa uvāca /
MBh, 1, 146, 22.2 na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum /
MBh, 1, 148, 2.1 brāhmaṇa uvāca /
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 1, 149, 4.1 brāhmaṇa uvāca /
MBh, 1, 149, 4.3 brāhmaṇasyātitheścaiva svārthe prāṇair viyojanam //
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 150, 13.5 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare /
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 150, 26.5 sarvathā brāhmaṇasyārthe yad anukrośavatyasi /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 150, 26.8 mucyate brahmahatyāyā goptāro brāhmaṇasya ca /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 150, 27.4 yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama /
MBh, 1, 151, 1.8 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha /
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 25.1 brāhmaṇa uvāca /
MBh, 1, 151, 25.34 brāhmaṇaḥ /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.80 brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam /
MBh, 1, 151, 25.105 brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ /
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 152, 7.1 tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat /
MBh, 1, 152, 7.2 balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat /
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 152, 15.2 abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva //
MBh, 1, 152, 18.1 tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 152, 19.18 avasaṃste ca tatrāpi brāhmaṇasya niveśane /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 153, 3.1 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 154, 1.1 brāhmaṇa uvāca /
MBh, 1, 154, 12.1 brāhmaṇa uvāca /
MBh, 1, 154, 16.1 brāhmaṇa uvāca /
MBh, 1, 154, 24.6 brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham //
MBh, 1, 154, 25.1 brāhmaṇa uvāca /
MBh, 1, 154, 25.5 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam /
MBh, 1, 155, 1.1 brāhmaṇa uvāca /
MBh, 1, 155, 1.4 anvicchan paricakrāma brāhmaṇāvasathān bahūn //
MBh, 1, 155, 5.2 brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ //
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 1, 155, 25.1 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam /
MBh, 1, 155, 37.1 brāhmaṇa uvāca /
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 157, 16.5 brāhmaṇāḥ /
MBh, 1, 157, 16.8 brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 158, 1.4 āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca /
MBh, 1, 158, 27.2 sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ //
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 159, 21.2 jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit //
MBh, 1, 159, 22.2 brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram //
MBh, 1, 160, 18.2 tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ //
MBh, 1, 164, 12.2 brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām //
MBh, 1, 165, 18.3 brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu /
MBh, 1, 165, 20.4 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi /
MBh, 1, 165, 24.3 balāddhriyasi me nandi kṣamāvān brāhmaṇo hyaham /
MBh, 1, 165, 28.2 kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam /
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 166, 25.2 uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam //
MBh, 1, 166, 26.1 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate /
MBh, 1, 166, 30.2 tasmai prādād brāhmaṇāya kṣudhitāya tapasvine //
MBh, 1, 168, 9.3 brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana //
MBh, 1, 168, 10.2 nāvamaṃsyāmyahaṃ brahman kadācid brāhmaṇarṣabhān /
MBh, 1, 173, 9.3 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau //
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 1, 174, 8.2 taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram //
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 1, 175, 5.1 brāhmaṇā ūcuḥ /
MBh, 1, 176, 14.1 brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman /
MBh, 1, 176, 14.3 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 176, 27.1 brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 176, 31.1 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ /
MBh, 1, 176, 32.1 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca /
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 179, 11.2 brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu //
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 179, 14.10 tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ /
MBh, 1, 180, 1.2 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 180, 12.2 drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ /
MBh, 1, 180, 16.10 re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm /
MBh, 1, 181, 8.8 duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ /
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 181, 24.2 nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇāstataḥ /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 1, 181, 25.24 prajahur brāhmaṇāstatra sametaṃ rājamaṇḍalam /
MBh, 1, 181, 25.26 brāhmaṇāśca jayaṃ prāptāḥ kanyām ādāya niryayuḥ //
MBh, 1, 181, 27.1 ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ /
MBh, 1, 181, 31.1 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt /
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 1, 181, 34.1 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 181, 40.2 brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ /
MBh, 1, 181, 40.3 sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 187, 2.2 kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta //
MBh, 1, 192, 11.1 yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ /
MBh, 1, 199, 25.13 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ /
MBh, 1, 199, 25.20 aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ /
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 25.64 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ /
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 35.10 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 49.20 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava /
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 205, 6.1 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrchitaḥ /
MBh, 1, 205, 8.1 brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate /
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 205, 13.1 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ /
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 205, 19.2 brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ //
MBh, 1, 205, 22.1 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ /
MBh, 1, 206, 1.3 anujagmur mahātmāno brāhmaṇā vedapāragāḥ //
MBh, 1, 206, 8.1 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 207, 5.1 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata /
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 207, 10.1 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ /
MBh, 1, 208, 16.1 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam /
MBh, 1, 208, 21.1 so 'śapat kupito 'smāṃstu brāhmaṇaḥ kṣatriyarṣabha /
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 8.1 brāhmaṇa uvāca /
MBh, 1, 211, 2.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ /
MBh, 1, 212, 1.202 yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha /
MBh, 1, 212, 1.357 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 212, 6.2 daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca //
MBh, 1, 213, 14.2 abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān //
MBh, 1, 213, 20.22 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ /
MBh, 1, 213, 35.1 sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 215, 2.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā /
MBh, 1, 215, 11.31 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 1, 215, 11.103 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt /
MBh, 1, 217, 1.7 etad icchāmyahaṃ śrotuṃ vada brāhmaṇasattama /
MBh, 1, 220, 21.3 so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam /
MBh, 2, 2, 11.3 tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ //
MBh, 2, 2, 17.4 ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ /
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 5, 86.2 brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā /
MBh, 2, 5, 90.2 caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi /
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 11, 58.1 atarpayacca vividhair vasubhir brāhmaṇāṃstathā /
MBh, 2, 18, 22.1 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān /
MBh, 2, 19, 31.1 snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 19, 42.2 vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ //
MBh, 2, 19, 45.1 snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 2, 21, 5.1 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā /
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 28, 18.2 tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā //
MBh, 2, 30, 41.1 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api /
MBh, 2, 30, 46.1 ājagmur brāhmaṇāstatra viṣayebhyastatastataḥ /
MBh, 2, 30, 48.1 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ /
MBh, 2, 31, 25.1 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ /
MBh, 2, 32, 4.2 parigrahe brāhmaṇānām aśvatthāmānam uktavān //
MBh, 2, 32, 12.2 lokarājavimānaiśca brāhmaṇāvasathaiḥ saha //
MBh, 2, 33, 1.2 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 2, 39, 6.2 kasmānna brāhmaṇaṃ samyag ātmānam avagacchati //
MBh, 2, 42, 29.2 brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ //
MBh, 2, 42, 53.2 snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca //
MBh, 2, 45, 24.1 brāhmaṇā vāṭadhānāśca gomantaḥ śatasaṃghaśaḥ /
MBh, 2, 47, 5.1 govāsanā brāhmaṇāśca dāsamīyāśca sarvaśaḥ /
MBh, 2, 48, 32.1 prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ /
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 52, 34.2 kalyāṇamanasaścaiva brāhmaṇān svasti vācya ca //
MBh, 2, 53, 9.1 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe /
MBh, 2, 58, 7.2 puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha /
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 72, 20.2 brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe //
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 1, 31.3 asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ //
MBh, 3, 2, 4.1 brāhmaṇānāṃ parikleśo daivatānyapi sādayet /
MBh, 3, 2, 5.1 brāhmaṇā ūcuḥ /
MBh, 3, 2, 6.2 viśeṣato brāhmaṇeṣu sadācārāvalambiṣu //
MBh, 3, 2, 7.2 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ /
MBh, 3, 2, 10.1 brāhmaṇā ūcuḥ /
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 3, 2.1 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ /
MBh, 3, 4, 8.2 kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 7, 12.1 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ /
MBh, 3, 12, 31.1 vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā /
MBh, 3, 12, 74.2 brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ //
MBh, 3, 13, 98.2 ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ //
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 25, 8.1 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 25, 13.3 brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ //
MBh, 3, 25, 14.1 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ /
MBh, 3, 25, 15.1 bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram /
MBh, 3, 25, 16.1 te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha /
MBh, 3, 27, 1.3 anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata //
MBh, 3, 27, 6.1 paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām /
MBh, 3, 27, 8.2 sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 27, 15.2 brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam //
MBh, 3, 27, 17.2 tathā dahati rājanyo brāhmaṇena samaṃ ripūn //
MBh, 3, 27, 18.1 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret /
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 27, 21.1 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan /
MBh, 3, 27, 25.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 3, 28, 15.1 yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ /
MBh, 3, 28, 24.2 yajñe tava mahārāja brāhmaṇān upatasthire //
MBh, 3, 31, 5.2 brāhmaṇā guravaś caiva jānantyapi ca devatāḥ //
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 33, 57.1 brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam /
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 36, 19.1 ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ /
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 38, 18.2 abruvan brāhmaṇāḥ siddhā bhūtānyantarhitāni ca /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 38, 33.2 vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām //
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 43, 23.1 tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 3, 47, 4.3 brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ //
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 47, 6.1 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām /
MBh, 3, 47, 7.2 bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat //
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 65, 5.1 ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam /
MBh, 3, 65, 26.3 upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt //
MBh, 3, 65, 32.2 brāhmaṇena samāgamya tāṃ veda yadi manyase //
MBh, 3, 65, 33.2 jagāma yatra sā bālā brāhmaṇena sahābhavat //
MBh, 3, 66, 24.1 devatāḥ pūjayāmāsa brāhmaṇāṃś ca yaśasvinī /
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 67, 7.1 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 24.2 ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā //
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 75, 2.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ /
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 78, 9.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 78, 23.2 brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 79, 9.2 viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan //
MBh, 3, 80, 50.2 tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ /
MBh, 3, 80, 51.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama /
MBh, 3, 81, 95.3 brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 133.2 kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ //
MBh, 3, 82, 80.1 brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam /
MBh, 3, 82, 82.1 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ /
MBh, 3, 83, 27.1 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa /
MBh, 3, 85, 2.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha /
MBh, 3, 85, 9.3 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ //
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 90, 24.1 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 93, 14.1 brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ /
MBh, 3, 93, 15.1 tatra vidyātaponityā brāhmaṇā vedapāragāḥ /
MBh, 3, 93, 20.2 anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam //
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 94, 6.2 cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam //
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 94, 21.1 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa /
MBh, 3, 101, 3.2 na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ //
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 110, 20.2 sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ //
MBh, 3, 110, 22.1 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ /
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 117, 13.1 tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā /
MBh, 3, 121, 11.2 brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān //
MBh, 3, 121, 17.2 dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ //
MBh, 3, 126, 38.2 brāhmaṇebhyo mahārāja dattānīti pracakṣate //
MBh, 3, 131, 32.2 dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ //
MBh, 3, 132, 19.2 śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca /
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 133, 18.1 sa tacchrutvā brāhmaṇānāṃ sakāśād brahmodyaṃ vai kathayitum āgato 'smi /
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 134, 22.2 anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila /
MBh, 3, 134, 37.1 aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat /
MBh, 3, 135, 30.1 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 143, 15.1 nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ /
MBh, 3, 144, 26.1 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ /
MBh, 3, 145, 9.1 brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ /
MBh, 3, 145, 22.1 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 3, 145, 36.2 brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ //
MBh, 3, 145, 38.2 tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha //
MBh, 3, 145, 42.2 brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ //
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 149, 35.1 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ /
MBh, 3, 153, 30.2 nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān /
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 155, 7.1 ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ /
MBh, 3, 155, 8.2 brāhmaṇās te 'nvamodanta śivena kuśalena ca //
MBh, 3, 155, 24.2 kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ /
MBh, 3, 160, 2.2 tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 163, 12.1 sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama /
MBh, 3, 164, 6.2 agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ //
MBh, 3, 176, 14.1 so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca /
MBh, 3, 177, 14.1 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam /
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 25.2 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ /
MBh, 3, 177, 32.2 taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama //
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 3, 180, 2.2 brāhmaṇā bahavas tatra samantāt paryavārayan //
MBh, 3, 180, 40.2 ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ //
MBh, 3, 180, 41.2 brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ //
MBh, 3, 180, 42.1 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ /
MBh, 3, 182, 10.2 tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 182, 18.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe /
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 186, 26.1 brāhmaṇāḥ śūdrakarmāṇastathā śūdrā dhanārjakāḥ /
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 186, 28.1 ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ /
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 186, 33.3 bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ //
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 3, 186, 128.1 etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā /
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 18.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam /
MBh, 3, 188, 26.1 na vratāni cariṣyanti brāhmaṇā vedanindakāḥ /
MBh, 3, 188, 41.1 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa /
MBh, 3, 188, 57.2 brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate //
MBh, 3, 188, 63.1 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ /
MBh, 3, 188, 65.1 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca /
MBh, 3, 188, 69.3 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha //
MBh, 3, 188, 90.1 sambhūtaḥ sambhalagrāme brāhmaṇāvasathe śubhe /
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 188, 93.1 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ /
MBh, 3, 189, 9.1 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ /
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 189, 18.3 brāhmaṇo ruṣito hanyād api lokān pratijñayā //
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 190, 52.3 aśvaratnāvimāvayogyau brāhmaṇānām /
MBh, 3, 190, 57.3 anarhā brāhmaṇā ratnānām evaṃvidhānām /
MBh, 3, 190, 57.4 kiṃ ca brāhmaṇānām aśvaiḥ kāryam /
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 197, 3.2 tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari //
MBh, 3, 197, 10.1 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam /
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 197, 18.1 brāhmaṇa uvāca /
MBh, 3, 197, 19.2 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā /
MBh, 3, 197, 21.1 brāhmaṇa uvāca /
MBh, 3, 197, 21.2 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ /
MBh, 3, 197, 21.3 gṛhasthadharme vartantī brāhmaṇān avamanyase //
MBh, 3, 197, 22.3 brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api //
MBh, 3, 197, 26.1 brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān /
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 197, 31.2 yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 37.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet /
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 3, 197, 43.1 brāhmaṇa uvāca /
MBh, 3, 198, 9.1 so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman /
MBh, 3, 198, 24.2 brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā //
MBh, 3, 199, 12.2 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ //
MBh, 3, 200, 25.1 brāhmaṇa uvāca /
MBh, 3, 200, 29.1 brāhmaṇa uvāca /
MBh, 3, 200, 53.1 brāhmaṇa uvāca /
MBh, 3, 201, 12.1 brāhmaṇa uvāca /
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 201, 14.2 namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me //
MBh, 3, 202, 2.1 brāhmaṇa uvāca /
MBh, 3, 203, 1.3 brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ //
MBh, 3, 203, 2.1 brāhmaṇa uvāca /
MBh, 3, 203, 13.1 brāhmaṇa uvāca /
MBh, 3, 203, 14.2 praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira /
MBh, 3, 203, 14.3 vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane //
MBh, 3, 203, 49.2 etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham //
MBh, 3, 204, 3.3 yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava //
MBh, 3, 204, 13.2 tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat /
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 205, 4.1 brāhmaṇa uvāca /
MBh, 3, 205, 11.1 brāhmaṇa uvāca /
MBh, 3, 205, 14.1 brāhmaṇa uvāca /
MBh, 3, 205, 21.2 anatikramaṇīyā hi brāhmaṇā vai dvijottama /
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 206, 9.1 brāhmaṇa uvāca /
MBh, 3, 206, 10.3 sāmprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ //
MBh, 3, 206, 11.1 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu /
MBh, 3, 206, 12.2 taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ //
MBh, 3, 206, 27.1 brāhmaṇa uvāca /
MBh, 3, 206, 32.1 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama /
MBh, 3, 207, 20.2 karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣviha //
MBh, 3, 209, 18.2 brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam //
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 211, 8.2 bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 3, 214, 29.2 tān apyāhuḥ pāriṣadān brāhmaṇāḥ sumahābalān //
MBh, 3, 218, 5.1 apūjayan mahātmāno brāhmaṇās taṃ mahābalam /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 218, 47.2 ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām /
MBh, 3, 222, 40.1 aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā /
MBh, 3, 222, 43.1 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ /
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 238, 15.1 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ /
MBh, 3, 238, 24.1 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ /
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 3, 241, 35.1 rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 242, 9.2 tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ //
MBh, 3, 242, 17.2 brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati //
MBh, 3, 242, 23.3 visarjayāmāsa nṛpān brāhmaṇāṃśca sahasraśaḥ //
MBh, 3, 244, 14.2 brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ /
MBh, 3, 246, 10.1 tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām /
MBh, 3, 248, 4.2 mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ //
MBh, 3, 255, 49.1 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ /
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 261, 23.2 brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me //
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 282, 22.1 brāhmaṇā ūcuḥ /
MBh, 3, 284, 9.1 brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān /
MBh, 3, 284, 11.2 brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā //
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 284, 22.1 brāhmaṇa uvāca /
MBh, 3, 284, 26.1 yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ /
MBh, 3, 284, 35.2 dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi //
MBh, 3, 284, 39.2 brāhmaṇacchadmine deva loke gantā parāṃ gatim //
MBh, 3, 287, 4.1 kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ /
MBh, 3, 287, 13.1 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati /
MBh, 3, 287, 14.1 tvayi vatse parāśvasya brāhmaṇasyābhirādhanam /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 287, 16.2 brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate //
MBh, 3, 287, 18.2 tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 3, 288, 7.1 brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate /
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 288, 18.2 ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane //
MBh, 3, 288, 19.1 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī /
MBh, 3, 289, 1.2 sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam /
MBh, 3, 289, 5.2 brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā //
MBh, 3, 289, 10.2 api tuṣyati te putri brāhmaṇaḥ paricaryayā //
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 289, 16.1 brāhmaṇa uvāca /
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 290, 17.1 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava /
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 3, 293, 22.1 tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ /
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 3, 294, 3.1 brāhmaṇa uvāca /
MBh, 3, 294, 11.2 pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava //
MBh, 3, 295, 6.1 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ /
MBh, 3, 295, 7.2 āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt //
MBh, 3, 295, 11.1 brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ /
MBh, 3, 295, 12.2 brāhmaṇārthe yatantas te śīghram anvagaman mṛgam //
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 62.3 śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase //
MBh, 3, 298, 13.2 araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā /
MBh, 3, 298, 20.1 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata /
MBh, 3, 298, 26.2 āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine //
MBh, 3, 299, 6.1 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.7 te ca brāhmaṇamukhyāśca sūtāḥ paurogavaiḥ saha /
MBh, 4, 1, 2.25 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.38 brāhmaṇaṃ toṣayiṣyaṃśca brahmarūpaṃ nidhāya ca /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 4, 1, 4.1 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ /
MBh, 4, 1, 4.2 araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat //
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 2, 9.2 yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam /
MBh, 4, 2, 12.1 sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ /
MBh, 4, 2, 20.4 agnir brāhmaṇarūpeṇa pracchanno 'nnam ayācata /
MBh, 4, 2, 20.5 mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave /
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 4, 2, 20.20 tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā /
MBh, 4, 4, 49.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān /
MBh, 4, 6, 11.2 yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ /
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 20, 28.1 vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam /
MBh, 4, 26, 10.2 brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ //
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 4, 43, 7.1 pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva /
MBh, 4, 45, 5.1 adhītya brāhmaṇo vedān yājayeta yajeta ca /
MBh, 4, 63, 3.2 upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha //
MBh, 4, 67, 35.2 brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ //
MBh, 5, 4, 26.1 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ /
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 17, 5.3 paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham //
MBh, 5, 17, 16.2 diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 28, 9.1 dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī /
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 29, 15.1 jānann imaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 29, 46.2 mādrīputrau puṣpaphale samṛddhe mūlaṃ tvahaṃ brahma ca brāhmaṇāśca //
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 33, 49.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 5, 33, 75.2 brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
MBh, 5, 33, 75.2 brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
MBh, 5, 33, 76.1 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
MBh, 5, 33, 76.1 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 36.2 patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ //
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 36, 26.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
MBh, 5, 36, 27.1 brāhmaṇānāṃ paribhavāt parivādācca bhārata /
MBh, 5, 36, 31.1 yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet /
MBh, 5, 36, 31.1 yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet /
MBh, 5, 36, 56.1 saṃbhāvyaṃ goṣu sampannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ /
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 36, 64.1 avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ /
MBh, 5, 38, 12.3 bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān //
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 39, 56.2 havir brāhmaṇakāmyā ca guror vacanam auṣadham //
MBh, 5, 39, 64.1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 42, 18.3 te brāhmaṇā itaḥ pretya svargaloke prakāśate //
MBh, 5, 42, 19.2 annaṃ pānaṃ ca brāhmaṇastajjīvannānusaṃjvaret //
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 42, 27.2 na samāno brāhmaṇasya yasmin prayatate svayam //
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 43, 12.2 yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya //
MBh, 5, 43, 14.2 tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ //
MBh, 5, 43, 24.2 teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam //
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 5, 43, 29.2 tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam /
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 43, 32.1 abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam /
MBh, 5, 43, 37.1 satye vai brāhmaṇastiṣṭhan brahma paśyati kṣatriya /
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 45, 23.2 evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 48, 6.1 bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti /
MBh, 5, 50, 51.2 nidhanaṃ brāhmaṇasyājau varam evāhur uttamam //
MBh, 5, 62, 5.2 brāhmaṇāṃstarpayiṣyāmi gobhir aśvair dhanena ca //
MBh, 5, 62, 21.2 brāhmaṇair devakalpaiśca vidyājambhakavātikaiḥ //
MBh, 5, 62, 25.2 iti te kathayanti sma brāhmaṇā jambhasādhakāḥ //
MBh, 5, 70, 10.2 nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ //
MBh, 5, 70, 47.2 vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam //
MBh, 5, 71, 19.1 na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha /
MBh, 5, 80, 17.1 anyatra brāhmaṇāt tāta sarvapāpeṣvavasthitāt /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 81, 8.2 brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ //
MBh, 5, 81, 10.1 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca /
MBh, 5, 81, 62.2 brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane //
MBh, 5, 81, 66.1 devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 82, 13.1 sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ /
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 82, 29.1 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃstatra keśavaḥ /
MBh, 5, 87, 1.3 brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati //
MBh, 5, 88, 13.2 gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām //
MBh, 5, 89, 40.1 tais tarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ /
MBh, 5, 92, 10.1 tato vimala āditye brāhmaṇebhyo janārdanaḥ /
MBh, 5, 92, 13.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca janārdanaḥ /
MBh, 5, 93, 42.2 nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ //
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 94, 7.2 śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt //
MBh, 5, 94, 9.1 taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ /
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 94, 14.1 brāhmaṇā ūcuḥ /
MBh, 5, 94, 34.2 kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam //
MBh, 5, 104, 18.1 kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ /
MBh, 5, 107, 18.1 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ /
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 119, 19.2 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham /
MBh, 5, 125, 20.2 dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ //
MBh, 5, 126, 14.2 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 5, 130, 28.1 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet /
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 133, 27.3 maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha //
MBh, 5, 137, 16.1 dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ /
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 5, 138, 6.2 upāsitāste rādheya brāhmaṇā vedapāragāḥ /
MBh, 5, 139, 56.1 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam /
MBh, 5, 141, 24.1 brāhmaṇān prathamaṃ dveṣṭi gurūṃśca madhusūdana /
MBh, 5, 142, 21.1 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 5, 145, 29.2 bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 147, 22.1 taṃ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha /
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 5, 153, 9.1 tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam /
MBh, 5, 165, 6.1 abhiśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt /
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 174, 10.1 tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm /
MBh, 5, 174, 13.2 daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ //
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 5, 177, 13.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi /
MBh, 5, 177, 23.1 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 178, 15.1 tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam /
MBh, 5, 178, 26.1 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ /
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 5, 180, 22.1 namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata /
MBh, 5, 180, 25.2 brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt //
MBh, 5, 183, 14.1 tataste brāhmaṇā rājann abruvan parigṛhya mām /
MBh, 5, 184, 1.3 brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ //
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 5, 186, 11.2 svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam //
MBh, 5, 186, 16.3 mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire //
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 22.2 hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam //
MBh, 6, 12, 34.1 magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa /
MBh, 6, BhaGī 2, 46.2 tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 6, BhaGī 5, 18.1 vidyāvinayasampanne brāhmaṇe gavi hastini /
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, BhaGī 18, 41.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 6, 63, 15.1 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā /
MBh, 6, 69, 13.2 brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca //
MBh, 6, 102, 6.2 tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam //
MBh, 6, 112, 9.1 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ /
MBh, 6, 116, 33.2 jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvam asi dhanvinām //
MBh, 7, 8, 11.2 brāhmaṇā rājaputrāśca sa kathaṃ mṛtyunā hataḥ //
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 16, 26.1 brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak /
MBh, 7, 19, 22.1 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho /
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 55, 20.1 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām /
MBh, 7, 58, 14.2 tatra vedavido viprān apaśyad brāhmaṇarṣabhān //
MBh, 7, 61, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate /
MBh, 7, 73, 9.1 etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam /
MBh, 7, 80, 14.1 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ /
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 85, 49.2 dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi //
MBh, 7, 93, 25.2 avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate //
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 55.1 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat /
MBh, 7, 101, 56.1 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ /
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 7, 156, 26.2 eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ //
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 7, 165, 29.2 tasya ca brāhmaṇo mūlaṃ bhavāṃśca brahmavittamaḥ //
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 167, 28.2 brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati //
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 7, 168, 3.2 nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ //
MBh, 7, 168, 29.2 taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 5, 95.1 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate /
MBh, 8, 11, 8.1 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata /
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 28, 63.2 tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā //
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 29, 31.1 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat /
MBh, 8, 29, 32.1 tasmād bibhemi balavad brāhmaṇavyāhṛtād aham /
MBh, 8, 29, 33.2 carantam ajane śalya brāhmaṇāt tapaso nidheḥ //
MBh, 8, 30, 8.2 brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate //
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 37.1 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā /
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 49.1 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ /
MBh, 8, 30, 53.1 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ /
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 8, 30, 68.1 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam /
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 8, 30, 85.1 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ /
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 38, 9.2 carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau //
MBh, 8, 38, 22.1 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ /
MBh, 8, 38, 23.1 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam /
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 50, 40.2 āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca /
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 9, 2, 31.1 droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ /
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 36, 5.2 abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam //
MBh, 9, 36, 56.3 bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat //
MBh, 9, 37, 38.1 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai /
MBh, 9, 38, 7.2 vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām //
MBh, 9, 38, 23.1 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ /
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 40, 6.2 jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ //
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 40, 28.1 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ /
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 42, 17.2 ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 46, 23.3 gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau //
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 9, 48, 6.2 brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ /
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 53, 17.2 nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ //
MBh, 9, 64, 42.1 sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ /
MBh, 9, 64, 45.1 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ /
MBh, 10, 3, 19.1 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 21.1 so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite /
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 16, 2.2 upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt //
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 12, 1, 13.3 brāhmaṇānāṃ prasādena bhīmārjunabalena ca //
MBh, 12, 2, 13.1 brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ /
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 2, 21.1 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 25.1 atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet /
MBh, 12, 5, 11.1 brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ /
MBh, 12, 11, 11.3 śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ //
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 12, 6.2 brāhmaṇāḥ śrutisampannāstānnibodha janādhipa //
MBh, 12, 12, 26.2 ye cānye kratavastāta brāhmaṇair abhipūjitāḥ /
MBh, 12, 12, 34.2 brāhmaṇasya mahārāja nocchittir vidyate kvacit //
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 15, 9.1 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam /
MBh, 12, 18, 11.1 yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ /
MBh, 12, 21, 18.2 gobrāhmaṇārthaṃ yuddhena samprāptā gatim uttamām //
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 6.1 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ /
MBh, 12, 23, 9.1 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ /
MBh, 12, 23, 15.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 12, 24, 16.3 anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha //
MBh, 12, 28, 3.1 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ /
MBh, 12, 29, 26.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 65.2 dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 84.2 adadād rohitānmatsyān brāhmaṇebhyo mahīpatiḥ //
MBh, 12, 29, 94.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 102.2 śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat //
MBh, 12, 29, 117.1 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ /
MBh, 12, 29, 117.3 sahasraṃ tubhyam ityuktvā brāhmaṇān sma prapadyate //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 30, 22.1 brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san /
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 35, 13.1 dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam /
MBh, 12, 35, 19.1 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam /
MBh, 12, 35, 24.1 anyatra brāhmaṇasvebhya ādadāno na duṣyati /
MBh, 12, 35, 29.1 anarhe brāhmaṇe dattam ajñānāt tanna dūṣakam /
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 11.1 śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati /
MBh, 12, 36, 15.1 bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ /
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 36, 28.1 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate /
MBh, 12, 37, 17.1 abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ /
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 12, 37, 26.2 abhojyāścāpyabhakṣyāśca brāhmaṇair gṛhamedhibhiḥ //
MBh, 12, 37, 31.2 aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini //
MBh, 12, 37, 38.1 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite /
MBh, 12, 37, 39.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
MBh, 12, 37, 40.2 śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā //
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 38, 31.2 arcayāmāsa devāṃśca brāhmaṇāṃśca sahasraśaḥ //
MBh, 12, 39, 15.2 dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān //
MBh, 12, 39, 22.2 rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt //
MBh, 12, 39, 29.1 tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 39, 32.2 brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ //
MBh, 12, 39, 33.1 brāhmaṇā ūcuḥ /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 39, 38.2 brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama /
MBh, 12, 39, 45.2 tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate //
MBh, 12, 40, 17.2 tato niṣkasahasreṇa brāhmaṇān svasti vācayat /
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 42, 5.1 brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan /
MBh, 12, 45, 5.1 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām /
MBh, 12, 46, 26.2 śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām //
MBh, 12, 47, 4.2 śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ //
MBh, 12, 49, 21.2 brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune //
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 55, 14.2 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ /
MBh, 12, 56, 10.3 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān //
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 57, 3.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 59, 128.1 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate /
MBh, 12, 60, 6.3 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān //
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 12.1 pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ /
MBh, 12, 60, 12.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 23.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 2.2 brahmacaryāśramaṃ prāhuścaturthaṃ brāhmaṇair vṛtam //
MBh, 12, 61, 7.1 caritabrahmacaryasya brāhmaṇasya viśāṃ pate /
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 62, 2.2 brāhmaṇasyeha catvāra āśramā vihitāḥ prabho /
MBh, 12, 62, 4.1 kṣātrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san /
MBh, 12, 62, 7.1 brāhmaṇasya viśuddhasya tapasyabhiratasya ca /
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 64, 6.1 dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira /
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 70, 20.1 śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā /
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 72, 22.1 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 73, 6.1 brāhmaṇo jātamātrastu pṛthivīm anvajāyata /
MBh, 12, 73, 11.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
MBh, 12, 73, 14.1 yaḥ kaścid vijayed bhūmiṃ brāhmaṇāya nivedayet /
MBh, 12, 73, 16.1 brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk /
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 74, 10.2 apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti //
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 74, 28.1 mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti /
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 75, 11.2 kiṃ brāhmaṇabalena tvam atimātraṃ pravartase //
MBh, 12, 75, 14.1 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 77, 1.3 teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha //
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 8.2 ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ //
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 5.2 tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan //
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 12.2 brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 14.1 brāhmaṇān parirakṣanti saṃgrāmeṣvapalāyinaḥ /
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 12, 78, 30.1 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya /
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na vā //
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 79, 5.1 sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet /
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 79, 14.3 brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ //
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 79, 21.1 kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ /
MBh, 12, 79, 23.2 kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ //
MBh, 12, 79, 25.2 duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ //
MBh, 12, 79, 26.2 brāhmaṇān parirakṣanto dharmam ātmānam eva ca //
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 79, 35.1 brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 15.2 tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām //
MBh, 12, 83, 16.2 pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt //
MBh, 12, 83, 22.1 brāhmaṇa pratijānīhi prabrūhi yadi cecchasi /
MBh, 12, 83, 55.3 pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama //
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 83, 60.1 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ /
MBh, 12, 83, 65.3 purohitakule caiva samprāpte brāhmaṇarṣabhe //
MBh, 12, 84, 2.1 atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 86, 7.1 caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn /
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 90, 2.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ /
MBh, 12, 90, 2.2 na brāhmaṇoparodhena hared anyaḥ kathaṃcana //
MBh, 12, 90, 4.1 sa cennopanivarteta vācyo brāhmaṇasaṃsadi /
MBh, 12, 91, 19.1 dharmasya brāhmaṇā yonistasmāt tān pūjayet sadā /
MBh, 12, 91, 19.2 brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī //
MBh, 12, 91, 21.1 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ /
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 98, 10.1 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate /
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 108, 1.2 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 122, 49.1 devebhyo brāhmaṇā loke jāgratītyupadhāraya /
MBh, 12, 122, 49.2 brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ /
MBh, 12, 123, 17.1 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ /
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 123, 20.2 brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ //
MBh, 12, 124, 27.1 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ /
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 31.1 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām /
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 124, 41.1 brāhmaṇa uvāca /
MBh, 12, 124, 57.2 kaścāsau brāhmaṇaśreṣṭhastattvam icchāmi veditum //
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 130, 9.2 na brāhmaṇān yātayeta doṣān prāpnoti yātayan //
MBh, 12, 133, 8.1 āraṇyakān pravrajitān brāhmaṇān paripālayan /
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 138, 6.2 uvāca brāhmaṇo vākyam idaṃ hetumad uttaram //
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 139, 60.1 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 139, 73.2 mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke /
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 140, 35.2 brāhmaṇān eva seveta vidyāvṛddhāṃstapasvinaḥ /
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 146, 15.2 teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ //
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 12, 147, 14.1 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām /
MBh, 12, 147, 17.2 tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 149, 62.1 śrūyate śambuke śūdre hate brāhmaṇadārakaḥ /
MBh, 12, 150, 18.1 brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇair api /
MBh, 12, 154, 1.2 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha /
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 159, 4.2 brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ //
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 13.1 kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā /
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 159, 17.1 na brāhmaṇān vedayeta kaścid rājani mānavaḥ /
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 159, 25.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 159, 34.1 patitaiḥ saṃprayogācca brāhmaṇair yonitastathā /
MBh, 12, 159, 41.1 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet /
MBh, 12, 159, 48.1 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati /
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 159, 72.2 brāhmaṇasya viśeṣeṇa tattvajñānena jāyate //
MBh, 12, 162, 29.1 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ /
MBh, 12, 165, 20.2 yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ //
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 168, 13.1 brāhmaṇa uvāca /
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 170, 3.1 abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ /
MBh, 12, 170, 23.1 ityetaddhāstinapure brāhmaṇenopavarṇitam /
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 12, 173, 9.1 manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa /
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 38.1 yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ /
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 4.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama /
MBh, 12, 181, 5.1 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ /
MBh, 12, 181, 16.1 brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati /
MBh, 12, 181, 19.1 prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ /
MBh, 12, 182, 1.2 brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 182, 4.2 tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 16.3 sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati //
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 12.1 amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam /
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 189, 6.3 yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca //
MBh, 12, 192, 1.2 kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama /
MBh, 12, 192, 2.3 ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 192, 17.2 brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā //
MBh, 12, 192, 22.1 brāhmaṇa uvāca /
MBh, 12, 192, 24.1 brāhmaṇa uvāca /
MBh, 12, 192, 26.1 brāhmaṇa uvāca /
MBh, 12, 192, 28.3 brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan //
MBh, 12, 192, 32.1 brāhmaṇa uvāca /
MBh, 12, 192, 36.2 abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam //
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
MBh, 12, 192, 39.1 brāhmaṇa uvāca /
MBh, 12, 192, 39.2 dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ /
MBh, 12, 192, 42.1 brāhmaṇa uvāca /
MBh, 12, 192, 44.1 brāhmaṇa uvāca /
MBh, 12, 192, 45.2 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ /
MBh, 12, 192, 46.1 brāhmaṇa uvāca /
MBh, 12, 192, 48.1 brāhmaṇa uvāca /
MBh, 12, 192, 51.1 brāhmaṇa uvāca /
MBh, 12, 192, 53.1 brāhmaṇa uvāca /
MBh, 12, 192, 74.1 brāhmaṇa uvāca /
MBh, 12, 192, 78.1 brāhmaṇa uvāca /
MBh, 12, 192, 104.1 brāhmaṇa uvāca /
MBh, 12, 192, 106.1 yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam /
MBh, 12, 192, 109.1 brāhmaṇa uvāca /
MBh, 12, 192, 112.1 brāhmaṇa uvāca /
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 4.1 pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ /
MBh, 12, 193, 8.1 brāhmaṇa uvāca /
MBh, 12, 193, 14.1 atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt /
MBh, 12, 193, 19.1 tāludeśam athoddālya brāhmaṇasya mahātmanaḥ /
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 200, 31.2 brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ //
MBh, 12, 201, 23.2 smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ /
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 203, 10.1 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā /
MBh, 12, 203, 10.1 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā /
MBh, 12, 207, 3.2 brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ //
MBh, 12, 213, 2.3 sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ //
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 214, 10.1 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ /
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
MBh, 12, 221, 37.2 maṅgalān api cāpaśyan brāhmaṇāṃścāpyapūjayan //
MBh, 12, 224, 9.2 brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati //
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 226, 20.2 brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute //
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 12, 226, 24.2 brāhmaṇārthe parityajya jagmatur lokam uttamam //
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 12, 226, 31.2 brāhmaṇārthe parityajya gato lokān anuttamān //
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 9.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 227, 10.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 29.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 229, 22.1 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ /
MBh, 12, 230, 1.2 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 230, 13.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 231, 19.1 vidyābhijanasampanne brāhmaṇe gavi hastini /
MBh, 12, 232, 8.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 237, 10.1 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet /
MBh, 12, 237, 11.2 śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 12.2 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 24.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 243, 2.2 ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 243, 21.2 brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ //
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 255, 33.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 257, 10.2 viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 259, 15.2 bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam //
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 260, 32.2 taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt //
MBh, 12, 260, 33.1 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca /
MBh, 12, 260, 33.1 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca /
MBh, 12, 261, 11.2 brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate //
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 29.2 bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 30.2 pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 31.2 gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 32.2 sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 262, 7.2 rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi //
MBh, 12, 262, 21.1 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ /
MBh, 12, 262, 21.2 ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ //
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 262, 28.1 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ /
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 263, 3.1 adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata /
MBh, 12, 263, 13.1 tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā /
MBh, 12, 263, 14.2 śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata //
MBh, 12, 263, 19.2 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama /
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 263, 22.2 tapase matim ādhatta brāhmaṇasya yaśasvinaḥ //
MBh, 12, 263, 23.2 nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada /
MBh, 12, 263, 31.1 brāhmaṇa uvāca /
MBh, 12, 263, 40.2 brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ //
MBh, 12, 263, 41.2 brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa //
MBh, 12, 263, 49.2 tataḥ papāta śirasā brāhmaṇastoyadhāriṇe /
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 263, 54.1 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ /
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 280, 12.2 brāhmaṇāḥ śāstranirdeśād ityāhur brahmavādinaḥ //
MBh, 12, 280, 13.2 ityāhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ //
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 285, 2.2 kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ //
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 42.2 prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 290, 42.2 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //
MBh, 12, 294, 21.2 brāhmaṇā brahmayoniṣṭhā hyayonim amṛtātmakam //
MBh, 12, 301, 1.2 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 12, 305, 12.1 daivatānyavajānāti brāhmaṇaiśca virudhyate /
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 62.1 tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa /
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 306, 85.1 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā vaiśyācchūdrād api nīcād abhīkṣṇam /
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 12, 306, 93.2 ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā //
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 313, 13.1 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
MBh, 12, 313, 14.2 yat kāryaṃ brāhmaṇeneha janmaprabhṛti tacchṛṇu /
MBh, 12, 313, 51.1 yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ /
MBh, 12, 314, 40.1 brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet /
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 12, 314, 47.1 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam /
MBh, 12, 314, 47.2 so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam //
MBh, 12, 315, 20.2 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 12, 316, 23.2 brāhmaṇe nacirād eva sukham āyātyanuttamam //
MBh, 12, 324, 32.1 brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 12, 329, 5.3 yaḥ somastad brahma yad brahma te brāhmaṇāḥ /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 10.1 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 341, 8.2 kadācid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ //
MBh, 12, 342, 1.1 brāhmaṇa uvāca /
MBh, 12, 344, 1.1 brāhmaṇa uvāca /
MBh, 12, 344, 9.2 brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā //
MBh, 12, 345, 2.1 taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ /
MBh, 12, 345, 6.1 brāhmaṇa uvāca /
MBh, 12, 345, 10.1 brāhmaṇa uvāca /
MBh, 12, 345, 13.3 tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ //
MBh, 12, 346, 1.2 atha tena naraśreṣṭha brāhmaṇena tapasvinā /
MBh, 12, 346, 2.2 bhrātarastanayā bhāryā yayustaṃ brāhmaṇaṃ prati //
MBh, 12, 346, 7.2 āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa //
MBh, 12, 346, 10.1 brāhmaṇa uvāca /
MBh, 12, 346, 13.2 tena te samanujñātā brāhmaṇena bhujaṃgamāḥ /
MBh, 12, 347, 14.2 āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ //
MBh, 12, 348, 1.2 atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi /
MBh, 12, 349, 1.2 sa pannagapatistatra prayayau brāhmaṇaṃ prati /
MBh, 12, 349, 5.1 brāhmaṇa uvāca /
MBh, 12, 349, 13.1 brāhmaṇa uvāca /
MBh, 12, 350, 1.1 brāhmaṇa uvāca /
MBh, 12, 352, 1.1 brāhmaṇa uvāca /
MBh, 12, 352, 4.2 mayā pratyabhyanujñātastato yāsyasi brāhmaṇa //
MBh, 12, 352, 7.1 brāhmaṇa uvāca /
MBh, 12, 353, 1.2 sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ /
MBh, 13, 1, 20.1 na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā /
MBh, 13, 2, 21.2 bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam //
MBh, 13, 2, 28.1 tato mahātmā tān āha dahano brāhmaṇarṣabhān /
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 48.2 atithir brāhmaṇaḥ śrīmāṃstām āhaughavatīṃ tadā //
MBh, 13, 2, 63.2 atithiṃ viddhi samprāptaṃ pāvake brāhmaṇaṃ ca mām //
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 39.2 tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati //
MBh, 13, 4, 42.2 uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham //
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 5, 11.1 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ /
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 8, 9.2 dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 8, 12.2 tvattaśca me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 8, 18.1 paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ /
MBh, 13, 8, 20.1 kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ /
MBh, 13, 8, 20.2 pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā //
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 8, 22.2 agnivaccopacaryā vai brāhmaṇāḥ kurusattama //
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 8, 27.2 brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet //
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 9, 11.2 brāhmaṇasya pratiśrutya na mayā tad upākṛtam //
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 9, 22.1 brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ /
MBh, 13, 9, 23.2 tasmād dānāni deyāni brāhmaṇebhyo vijānatā //
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 10, 8.1 brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ /
MBh, 13, 10, 56.3 brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ //
MBh, 13, 10, 59.1 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama /
MBh, 13, 10, 60.2 brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane //
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 10, 67.2 upadeśāddhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 12, 25.1 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ /
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 13, 12, 30.1 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt /
MBh, 13, 12, 32.2 avagāḍhaśca sarasi strībhūto brāhmaṇottama /
MBh, 13, 14, 10.2 śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira /
MBh, 13, 14, 38.2 dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt //
MBh, 13, 14, 45.2 śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham /
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 17, 131.2 gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ //
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 3.2 dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama /
MBh, 13, 23, 1.3 brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam //
MBh, 13, 23, 1.3 brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam //
MBh, 13, 23, 5.2 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ /
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 23, 6.2 na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati /
MBh, 13, 23, 7.1 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ /
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 23, 17.2 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ /
MBh, 13, 23, 28.1 brāhmaṇāṃścābhimanyeta gurūṃścāpyabhipūjayet /
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 24, 12.2 ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu //
MBh, 13, 24, 19.2 brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam //
MBh, 13, 24, 23.2 ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 24.1 śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha /
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 35.1 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā /
MBh, 13, 24, 38.1 puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate /
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 24, 42.1 nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ /
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 44.2 asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam //
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 73.1 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira /
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 28, 5.2 paryāye tāta kasmiṃścid brāhmaṇo nāma jāyate //
MBh, 13, 28, 11.1 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate /
MBh, 13, 28, 11.1 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate /
MBh, 13, 30, 4.2 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ /
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 30, 5.2 brāhmaṇebhyo 'nutṛpyanti pitaro devatāstathā //
MBh, 13, 30, 6.1 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate /
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 31, 56.2 yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate //
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 33, 2.3 brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā /
MBh, 13, 33, 2.4 śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet //
MBh, 13, 33, 3.1 paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān /
MBh, 13, 33, 12.2 vividhācārayuktāśca brāhmaṇā bharatarṣabha //
MBh, 13, 33, 14.2 purohitā mahābhāgā brāhmaṇā vai narādhipa //
MBh, 13, 33, 17.1 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ /
MBh, 13, 33, 18.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 33, 18.2 brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ //
MBh, 13, 33, 19.2 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt //
MBh, 13, 33, 21.1 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt /
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 33, 24.2 yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet //
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 34, 1.2 brāhmaṇān eva satataṃ bhṛśaṃ sampratipūjayet /
MBh, 13, 34, 3.1 jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ /
MBh, 13, 34, 4.1 brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam /
MBh, 13, 34, 5.1 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ /
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 34, 7.2 devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ //
MBh, 13, 34, 8.1 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 34, 12.2 āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ /
MBh, 13, 34, 12.3 brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā //
MBh, 13, 34, 14.1 ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ /
MBh, 13, 34, 15.2 brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 34, 21.3 brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati //
MBh, 13, 34, 23.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 34, 27.2 brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān //
MBh, 13, 34, 29.1 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān /
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 35, 3.1 sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ /
MBh, 13, 35, 7.1 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā /
MBh, 13, 35, 16.2 vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira //
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 13, 35, 19.1 brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ /
MBh, 13, 35, 19.2 brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ //
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 36, 10.2 yad brāhmaṇamukhācchāstram iha śrutvā pravartate //
MBh, 13, 36, 12.1 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām /
MBh, 13, 36, 13.2 brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā /
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 36, 18.2 brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān //
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 37, 13.2 ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi //
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 47, 4.1 catasro vihitā bhāryā brāhmaṇasya pitāmaha /
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 47, 7.3 eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 9.1 śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet /
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 13.1 kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so 'pyasaṃśayaḥ /
MBh, 13, 47, 14.1 varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api /
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 47, 42.1 brāhmaṇā hi mahābhāgā devānām api devatāḥ /
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 48, 5.1 paraṃ śavād brāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tam āhuḥ /
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 27.2 ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ //
MBh, 13, 51, 11.3 sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya //
MBh, 13, 52, 4.2 kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat //
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 55, 30.2 tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati //
MBh, 13, 56, 11.2 brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati //
MBh, 13, 56, 14.1 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati /
MBh, 13, 58, 17.2 gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ //
MBh, 13, 58, 25.2 brāhmaṇānmā sma paryaśnīr vāsobhir aśanena ca //
MBh, 13, 58, 26.2 tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā //
MBh, 13, 58, 30.1 yadi no brāhmaṇāstāta saṃtyajeyur apūjitāḥ /
MBh, 13, 58, 31.2 ko 'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam //
MBh, 13, 58, 32.2 rājanyo brāhmaṇaṃ rājan purā paricacāra ha /
MBh, 13, 58, 33.1 dūrācchūdreṇopacaryo brāhmaṇo 'gnir iva jvalan /
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
MBh, 13, 58, 37.2 tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 59, 3.1 kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ /
MBh, 13, 59, 3.2 brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān //
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 59, 11.2 gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān //
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 59, 15.2 brāhmaṇāstāta bhuñjānāstretāgnīn prīṇayantu te //
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 60, 10.1 prajāvato bharethāśca brāhmaṇān bahubhāriṇaḥ /
MBh, 13, 60, 12.1 samṛddhaḥ samprayacchasva brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 61, 29.1 brāhmaṇaṃ vṛttasampannam āhitāgniṃ śucivratam /
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 61, 75.2 brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaścana //
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 62, 9.1 kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane /
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 62, 16.2 brāhmaṇāya viśeṣeṇa na sa pāpena yujyate //
MBh, 13, 62, 17.1 brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam /
MBh, 13, 62, 17.2 annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate //
MBh, 13, 62, 18.2 bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ //
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 63, 5.3 saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān //
MBh, 13, 63, 13.1 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ /
MBh, 13, 63, 24.1 mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 63, 25.2 kulavṛttopasaṃpanne brāhmaṇe vedapārage /
MBh, 13, 64, 13.1 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ /
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 2.2 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 40.1 brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 67, 2.3 brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira //
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 67, 4.2 vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā //
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 67, 14.1 brāhmaṇa uvāca /
MBh, 13, 67, 28.2 tāni vikrīya yajate brāhmaṇo hyabhayaṃkaraḥ //
MBh, 13, 67, 29.1 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai /
MBh, 13, 68, 2.1 pṛthivīṃ kṣatriyo dadyād brāhmaṇastāṃ svakarmaṇā /
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 69, 1.2 atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane /
MBh, 13, 69, 10.1 nṛgastato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ /
MBh, 13, 69, 11.2 sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā //
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 18.1 brāhmaṇa uvāca /
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 69, 23.2 brāhmaṇasvasya cādānaṃ trividhaste vyatikramaḥ //
MBh, 13, 69, 31.1 brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā /
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 70, 30.1 svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām /
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 72, 10.2 mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ //
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 72, 32.1 brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu /
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 73, 2.3 dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 76, 13.2 brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 76, 34.3 sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 80, 41.2 vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ //
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 85, 40.1 brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 19.1 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi /
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 13, 90, 46.2 dūrād eva parīkṣeta brāhmaṇān vedapāragān /
MBh, 13, 91, 17.2 kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti //
MBh, 13, 93, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 94, 1.2 brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca /
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 94, 18.1 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam /
MBh, 13, 94, 19.1 ahnāpīha tapo jātu brāhmaṇasyopajāyate /
MBh, 13, 94, 31.3 tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet //
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 95, 61.3 brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 66.1 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 13, 96, 23.2 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 13, 96, 29.3 brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram //
MBh, 13, 98, 9.1 brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale /
MBh, 13, 100, 14.2 alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet //
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 104, 5.2 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā /
MBh, 13, 104, 7.2 brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan //
MBh, 13, 104, 26.3 brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi //
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 12.3 anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam //
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 61.1 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā /
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
MBh, 13, 106, 28.1 aṣṭau sahasrāṇi kakudminām ahaṃ śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ /
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 106, 39.1 tato me brāhmaṇāstuṣṭāstasmin karmaṇi sādhite /
MBh, 13, 106, 40.1 prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho /
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 45.1 brāhmaṇastu kulaṃ hanyād dhyānenāvekṣitena ca /
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
MBh, 13, 107, 64.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
MBh, 13, 107, 103.1 brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava /
MBh, 13, 107, 110.1 bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca /
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 13, 107, 129.2 vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret //
MBh, 13, 107, 134.1 brāhmaṇān pūjayeccāpi tathā snātvā narādhipa /
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 13, 113, 11.1 yasya hyannam upāśnanti brāhmaṇānāṃ śatā daśa /
MBh, 13, 113, 12.1 brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha /
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 13, 115, 2.1 ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate /
MBh, 13, 116, 43.1 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā /
MBh, 13, 118, 26.2 mātā ca pūjitā vṛddhā brāhmaṇaścārcito mayā //
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 122, 14.1 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ /
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 124, 10.1 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane /
MBh, 13, 125, 5.1 kaścit tu buddhisampanno brāhmaṇo vijane vane /
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 13, 128, 29.1 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet /
MBh, 13, 128, 31.1 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ /
MBh, 13, 128, 42.2 brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ //
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 6.1 traividyo brāhmaṇo vidvānna cādhyayanajīvanaḥ /
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 8.1 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati /
MBh, 13, 131, 14.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ //
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 131, 22.1 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate /
MBh, 13, 131, 25.2 brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 131, 31.1 dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ /
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 133, 2.2 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu /
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 133, 57.3 brāhmaṇān vedaviduṣo necchanti parisarpitum //
MBh, 13, 134, 48.1 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā /
MBh, 13, 136, 2.2 brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ /
MBh, 13, 136, 2.3 brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate //
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 136, 23.2 sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 137, 12.2 na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam /
MBh, 13, 137, 12.3 sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ //
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 16.2 kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ //
MBh, 13, 137, 16.2 kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ //
MBh, 13, 137, 18.2 vijeṣyāmyavaśān sarvān brāhmaṇāṃścarmavāsasaḥ //
MBh, 13, 137, 22.1 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru /
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 138, 1.2 śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām /
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 3.1 akṣayā brāhmaṇā rājan divi ceha ca nityadā /
MBh, 13, 138, 7.2 brāhmaṇair abhiśaptaḥ saṃllavaṇodaḥ kṛto vibho //
MBh, 13, 138, 10.2 garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ //
MBh, 13, 138, 11.1 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam /
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 139, 1.2 imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 24.1 tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ /
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
MBh, 13, 142, 7.1 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam /
MBh, 13, 142, 7.2 tacchrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ //
MBh, 13, 142, 8.1 sa ca tān brāhmaṇān āha dhanī kapavaco yathā /
MBh, 13, 142, 14.1 brāhmaṇā ūcuḥ /
MBh, 13, 142, 20.1 jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho /
MBh, 13, 142, 20.2 brahmaṇe brāhmaṇebhyaśca praṇamāmi ca nityaśaḥ //
MBh, 13, 142, 22.1 aho brāhmaṇakarmāṇi yathā māruta tattvataḥ /
MBh, 13, 142, 23.2 brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca /
MBh, 13, 143, 1.2 brāhmaṇān arcase rājan satataṃ saṃśitavratān /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 15.2 taṃ brāhmaṇā brahmamantraiḥ stuvanti tasmai havir adhvaryavaḥ kalpayanti //
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 3.1 pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ /
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 13, 144, 7.2 brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā //
MBh, 13, 144, 8.1 brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam /
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
MBh, 13, 145, 35.1 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān /
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 24.2 jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo 'pare //
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā /
MBh, 13, 147, 25.1 brāhmaṇān eva sevasva satkṛtya bahu manya ca /
MBh, 13, 148, 11.2 brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam //
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 13, 153, 20.2 ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me //
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 14, 3, 20.2 utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ /
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 14, 4.1 anyaiśca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ /
MBh, 14, 14, 5.1 arcayāmāsa devāṃśca brāhmaṇāṃśca yudhiṣṭhiraḥ /
MBh, 14, 16, 14.1 āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama /
MBh, 14, 16, 16.1 brāhmaṇa uvāca /
MBh, 14, 17, 5.1 brāhmaṇa uvāca /
MBh, 14, 17, 29.1 brāhmaṇā jñānasampannā yathāvacchrutaniścayāḥ /
MBh, 14, 18, 1.1 brāhmaṇa uvāca /
MBh, 14, 19, 1.1 brāhmaṇa uvāca /
MBh, 14, 19, 48.2 agacchata yathākāmaṃ brāhmaṇaśchinnasaṃśayaḥ //
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ /
MBh, 14, 20, 2.1 brāhmaṇī brāhmaṇaṃ kaṃcijjñānavijñānapāragam /
MBh, 14, 21, 1.1 brāhmaṇa uvāca /
MBh, 14, 21, 7.1 brāhmaṇa uvāca /
MBh, 14, 22, 1.1 brāhmaṇa uvāca /
MBh, 14, 22, 5.1 brāhmaṇa uvāca /
MBh, 14, 23, 1.1 brāhmaṇa uvāca /
MBh, 14, 23, 4.1 brāhmaṇa uvāca /
MBh, 14, 23, 9.1 brāhmaṇa uvāca /
MBh, 14, 24, 1.1 brāhmaṇa uvāca /
MBh, 14, 24, 10.2 saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam //
MBh, 14, 24, 12.3 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 14.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 15.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 16.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 17.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 18.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 20.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 25, 1.1 brāhmaṇa uvāca /
MBh, 14, 26, 1.1 brāhmaṇa uvāca /
MBh, 14, 27, 1.1 brāhmaṇa uvāca /
MBh, 14, 27, 4.1 brāhmaṇa uvāca /
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 28, 1.1 brāhmaṇa uvāca /
MBh, 14, 28, 27.1 brāhmaṇa uvāca /
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 29, 1.1 brāhmaṇa uvāca /
MBh, 14, 29, 15.2 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt //
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 30, 31.1 brāhmaṇa uvāca /
MBh, 14, 31, 1.1 brāhmaṇa uvāca /
MBh, 14, 32, 1.1 brāhmaṇa uvāca /
MBh, 14, 32, 1.3 brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini //
MBh, 14, 32, 2.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 7.2 tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt //
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 33, 1.1 brāhmaṇa uvāca /
MBh, 14, 33, 5.1 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ /
MBh, 14, 34, 3.1 brāhmaṇa uvāca /
MBh, 14, 34, 5.1 brāhmaṇa uvāca /
MBh, 14, 34, 11.2 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ /
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
MBh, 14, 36, 27.2 svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām //
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 39, 11.1 tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam /
MBh, 14, 40, 3.2 taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati //
MBh, 14, 42, 33.1 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 14, 42, 44.2 etad brāhmaṇato vṛttam āhur ekapadaṃ sukham //
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 47, 1.3 brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ //
MBh, 14, 48, 17.1 manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ /
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 49, 50.2 vidhivad brāhmaṇaiḥ siddhair dharmajñaistattvadarśibhiḥ //
MBh, 14, 50, 44.2 ko nvasau brāhmaṇaḥ kṛṣṇa kaśca śiṣyo janārdana /
MBh, 14, 52, 9.2 uttaṅko brāhmaṇaśreṣṭhastataḥ papraccha mādhavam //
MBh, 14, 55, 31.1 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ /
MBh, 14, 55, 33.2 śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati //
MBh, 14, 55, 34.2 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me /
MBh, 14, 57, 28.1 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ /
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 61, 3.1 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ /
MBh, 14, 61, 4.2 brāhmaṇānāṃ tadā kṛṣṇastad abhūd romaharṣaṇam //
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 14, 62, 21.2 brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ //
MBh, 14, 62, 23.2 sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ //
MBh, 14, 63, 8.1 agrato brāhmaṇān kṛtvā tapovidyādamānvitān /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 64, 1.1 brāhmaṇā ūcuḥ /
MBh, 14, 64, 2.2 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ /
MBh, 14, 68, 20.1 yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ /
MBh, 14, 69, 4.2 brāhmaṇān vācayāmāsur govindasya ca śāsanāt //
MBh, 14, 72, 18.1 brāhmaṇāśca mahīpāla bahavo vedapāragāḥ /
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 14, 80, 9.1 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ /
MBh, 14, 86, 9.1 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ /
MBh, 14, 86, 11.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu //
MBh, 14, 86, 16.1 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām /
MBh, 14, 87, 9.3 brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat //
MBh, 14, 87, 16.2 teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te //
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 91, 9.2 niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ //
MBh, 14, 91, 25.1 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu /
MBh, 14, 91, 26.1 tataste brāhmaṇāḥ sarve muditā jagmur ālayān /
MBh, 14, 92, 8.2 vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ //
MBh, 14, 93, 41.1 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā /
MBh, 14, 93, 70.2 brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ //
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 15, 1, 11.1 syālo droṇasya yaścaiko dayito brāhmaṇo mahān /
MBh, 15, 2, 6.2 brāhmaṇebhyo mahārhebhyo dadau vittānyanekaśaḥ //
MBh, 15, 3, 9.1 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam /
MBh, 15, 3, 11.1 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata /
MBh, 15, 13, 12.1 brāhmaṇāṃśca mahīpālān nānādeśasamāgatān /
MBh, 15, 13, 13.1 śṛṇvantyekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ /
MBh, 15, 15, 10.2 ekasmin brāhmaṇe rājann āveśyocur narādhipam //
MBh, 15, 16, 1.1 brāhmaṇa uvāca /
MBh, 15, 19, 12.1 ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu /
MBh, 15, 20, 2.1 tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān /
MBh, 15, 21, 2.2 kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ //
MBh, 15, 21, 11.2 tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt //
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 15, 28, 2.2 kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati //
MBh, 15, 33, 4.2 brāhmaṇān agrahārair vā yathāvad anupaśyasi //
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
MBh, 16, 3, 8.2 prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca //
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
MBh, 16, 8, 8.2 brāhmaṇā naigamāścaiva parivāryopatasthire //
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 17, 3, 15.1 pratipradānaṃ śaraṇāgatasya striyā vadho brāhmaṇasvāpahāraḥ /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
Manusmṛti
ManuS, 1, 31.2 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat //
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 96.2 buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //
ManuS, 1, 97.1 brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 1, 101.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 1, 103.1 viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ /
ManuS, 1, 104.1 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
ManuS, 2, 31.1 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 2, 36.1 garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam /
ManuS, 2, 38.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
ManuS, 2, 40.2 brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha //
ManuS, 2, 45.1 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 65.1 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 2, 127.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam /
ManuS, 2, 135.1 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
ManuS, 2, 135.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ManuS, 2, 162.1 sammānād brāhmaṇo nityam udvijeta viṣād iva /
ManuS, 2, 190.1 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 2, 242.2 brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām //
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 3, 17.1 śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim /
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 3, 63.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 3, 96.2 vedatattvārthaviduṣe brāhmaṇāyopapādayet //
ManuS, 3, 100.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ManuS, 3, 102.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 3, 126.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadaḥ /
ManuS, 3, 130.1 dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam /
ManuS, 3, 149.1 na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 3, 178.1 yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ /
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 233.1 harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ /
ManuS, 3, 243.1 brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
ManuS, 3, 243.2 brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 258.1 visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 4, 58.1 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
ManuS, 4, 91.1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
ManuS, 4, 135.1 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 4, 167.1 ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ /
ManuS, 4, 205.2 striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit //
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 5, 27.1 prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā /
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 5, 127.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ManuS, 6, 30.1 ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ /
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 6, 97.1 eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ /
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ManuS, 7, 37.1 brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ /
ManuS, 7, 58.1 sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā /
ManuS, 7, 75.2 brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca //
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
ManuS, 7, 84.2 variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 9.2 tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //
ManuS, 8, 37.1 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
ManuS, 8, 87.1 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 112.2 brāhmaṇābhyupapattau ca śapathe nāsti pātakam //
ManuS, 8, 123.2 pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet //
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 267.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
ManuS, 8, 268.1 pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane /
ManuS, 8, 276.1 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
ManuS, 8, 276.2 brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //
ManuS, 8, 325.1 goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane /
ManuS, 8, 338.1 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
ManuS, 8, 340.1 yo 'dattādāyino hastāt lipseta brāhmaṇo dhanam /
ManuS, 8, 350.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ManuS, 8, 378.1 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
ManuS, 8, 379.1 mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate /
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 385.1 agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan /
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 407.2 brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare //
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 8, 417.1 visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret /
ManuS, 9, 148.1 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
ManuS, 9, 153.1 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 228.2 strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā //
ManuS, 9, 237.1 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
ManuS, 9, 240.2 śrutavṛttopapanne vā brāhmaṇe pratipādayet //
ManuS, 9, 241.2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
ManuS, 9, 244.1 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
ManuS, 9, 264.1 bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ /
ManuS, 9, 310.1 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
ManuS, 9, 317.1 kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ /
ManuS, 9, 324.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 10, 1.2 prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ //
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 10, 3.2 saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 8.1 brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate /
ManuS, 10, 15.1 brāhmaṇād ugrakanyāyām āvṛto nāma jāyate /
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
ManuS, 10, 62.1 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ /
ManuS, 10, 64.1 śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 66.1 anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā /
ManuS, 10, 74.1 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
ManuS, 10, 77.1 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
ManuS, 10, 80.1 vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam /
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 10, 83.1 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā /
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 10, 93.2 brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati //
ManuS, 10, 101.1 vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ /
ManuS, 10, 102.1 sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ /
ManuS, 10, 117.1 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 18.1 brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana /
ManuS, 11, 21.2 kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā //
ManuS, 11, 26.1 devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ /
ManuS, 11, 29.1 viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ /
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 35.1 vidhātā śāsitā vaktā maitro brāhmaṇa ucyate /
ManuS, 11, 38.2 anāhitāgnir bhavati brāhmaṇo vibhave sati //
ManuS, 11, 41.1 agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
ManuS, 11, 67.1 brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
ManuS, 11, 76.1 sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
ManuS, 11, 78.2 āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ //
ManuS, 11, 79.1 brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet /
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 11, 96.2 akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 136.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
ManuS, 11, 194.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ManuS, 11, 205.1 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ /
ManuS, 11, 207.2 jighāṃsayā brāhmaṇasya narakaṃ pratipadyate //
ManuS, 11, 236.1 brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam /
ManuS, 11, 243.1 tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
ManuS, 12, 56.2 hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet //
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 109.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Pāśupatasūtra
PāśupSūtra, 4, 20.0 na kaścid brāhmaṇaḥ punarāvartate //
Rāmāyaṇa
Rām, Bā, 6, 13.1 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ /
Rām, Bā, 8, 13.2 brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati //
Rām, Bā, 8, 15.1 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ /
Rām, Bā, 11, 10.1 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan /
Rām, Bā, 12, 9.2 brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ //
Rām, Bā, 12, 17.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ //
Rām, Bā, 13, 7.2 nāvidvān brāhmaṇas tatra nāśatānucaras tathā //
Rām, Bā, 13, 8.1 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate /
Rām, Bā, 13, 13.1 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan /
Rām, Bā, 13, 22.2 cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi /
Rām, Bā, 13, 31.1 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ /
Rām, Bā, 13, 33.1 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ /
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 24, 13.2 gobrāhmaṇahitārthāya jahi duṣṭaparākramām //
Rām, Bā, 25, 5.1 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca /
Rām, Bā, 49, 3.2 brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām //
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 53, 14.1 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ /
Rām, Bā, 56, 18.1 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān /
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 71, 21.1 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ /
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Ay, 1, 14.1 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
Rām, Ay, 2, 22.2 bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 13, 1.1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
Rām, Ay, 13, 19.1 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa /
Rām, Ay, 17, 3.2 brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān //
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 23, 12.1 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ /
Rām, Ay, 26, 6.1 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 27, 31.1 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam /
Rām, Ay, 28, 18.2 brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa //
Rām, Ay, 29, 12.1 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ay, 30, 1.1 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu /
Rām, Ay, 31, 3.2 brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām //
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 61, 12.2 sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ //
Rām, Ay, 62, 1.2 mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ //
Rām, Ay, 65, 16.1 yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 71, 2.1 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
Rām, Ay, 71, 3.2 brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam //
Rām, Ay, 75, 11.1 brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān /
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 86, 14.2 hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan //
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 94, 32.1 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase /
Rām, Ay, 94, 35.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā /
Rām, Ay, 94, 46.1 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca /
Rām, Ay, 94, 52.2 caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 100, 1.1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ /
Rām, Ay, 103, 17.1 brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
Rām, Ār, 1, 8.2 brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam //
Rām, Ār, 5, 14.1 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān /
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 10, 57.2 bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat //
Rām, Ār, 10, 58.1 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ /
Rām, Ār, 13, 29.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha //
Rām, Ār, 13, 30.1 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā /
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 29, 12.1 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 45, 2.1 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
Rām, Ār, 45, 15.2 etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam //
Rām, Ki, 27, 34.1 māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām /
Rām, Ki, 61, 14.2 brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca //
Rām, Su, 33, 13.1 rājavidyāvinītaśca brāhmaṇānām upāsitā /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 38, 14.1 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha /
Rām, Yu, 45, 21.1 hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām /
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Rām, Yu, 78, 48.2 vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 104, 23.1 praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī /
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Yu, 107, 6.2 brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi //
Rām, Yu, 107, 16.2 aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā //
Rām, Yu, 112, 10.1 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān /
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Yu, 116, 54.1 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Yu, 116, 65.1 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ /
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 65, 9.1 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ /
Rām, Utt, 65, 17.1 tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 84, 4.1 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca /
Rām, Utt, 89, 14.2 mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu //
Rām, Utt, 99, 8.1 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 27.2 catubhir darbhapiñjūlair brāhmaṇasya pavitrakam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Agnipurāṇa
AgniPur, 13, 13.1 tatastu ekacakrāyāṃ brāhmaṇasya niveśane /
AgniPur, 14, 27.1 aśvamedhe dadau dānaṃ brāhmaṇebhyo 'rimardanaḥ /
Amarakośa
AKośa, 2, 405.1 vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ /
AKośa, 2, 408.1 vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 2, 63.1 na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ /
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 4, 84.1 uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ /
BKŚS, 4, 109.2 yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ //
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
BKŚS, 5, 200.1 tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ /
BKŚS, 15, 42.1 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha /
BKŚS, 15, 108.1 babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 17, 133.1 brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā /
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 172.2 tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam //
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
BKŚS, 21, 105.1 kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 21, 150.1 punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam /
BKŚS, 21, 152.2 janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ //
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 21, 166.1 athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata /
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 22, 15.2 bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam //
BKŚS, 22, 66.1 vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam /
BKŚS, 22, 88.1 kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ /
BKŚS, 22, 140.2 gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi //
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 217.2 asau vikrāpayāmāsa tayā brāhmaṇavṛddhayā //
BKŚS, 23, 122.1 bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 47.1 saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanakaiḥ smitahetum apṛcchat //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 108.1 tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī //
DKCar, 2, 8, 69.0 brahmakalpā ime brāhmaṇāḥ //
Divyāvadāna
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 264.0 tatra mama putro brāhmaṇaḥ pāradārikaḥ //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 480.0 paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 3, 10.1 uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale /
Divyāv, 3, 102.0 śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati //
Divyāv, 3, 111.0 śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati //
Divyāv, 3, 112.0 brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati //
Divyāv, 4, 3.0 kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṣṭā //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 70.1 yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ /
Divyāv, 4, 70.2 evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 4, 75.0 atha sa brāhmaṇo 'bhiprasannaḥ //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 5, 16.0 dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ dṛṣṭo bhadanta //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 24.0 vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ //
Divyāv, 5, 25.0 sa brāhmaṇyocyate brāhmaṇa śītakālo vartate //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 6, 2.0 śrughnāyāmindro nāma brāhmaṇaḥ prativasati //
Divyāv, 6, 5.0 aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti //
Divyāv, 6, 12.0 tatra bhagavānindraṃ brāhmaṇamāmantrayate alaṃ brāhmaṇa khedamāpatsyase //
Divyāv, 6, 12.0 tatra bhagavānindraṃ brāhmaṇamāmantrayate alaṃ brāhmaṇa khedamāpatsyase //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 29.0 bhagavānāha gaccha brāhmaṇa anujñātaṃ prajñapayasi //
Divyāv, 6, 31.0 anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 36.0 tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati //
Divyāv, 6, 44.0 tatra bhagavānāyuṣmantamānandamāmantrayate bhavakṣayakaraḥ kṣaṇam eṣa brāhmaṇaḥ //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 9, 73.0 tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 135.1 atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakās tenopasaṃkrāntaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 326.1 śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 329.1 adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 336.1 atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 342.1 adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnām //
Divyāv, 13, 344.1 atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 409.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 418.1 adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 420.1 śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 432.1 brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 13, 447.1 adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena //
Divyāv, 13, 448.1 atha sa brāhmaṇa āyuṣmataḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 451.1 tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 454.1 ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 98.1 tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 114.1 yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 121.1 yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ //
Divyāv, 18, 128.1 paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ //
Divyāv, 18, 130.1 paścāt tena brāhmaṇena tasyārthe chagalikā krītā //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 310.1 te brāhmaṇā bahavaḥ śreṣṭhī cālpaparivāraḥ //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 318.1 te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 381.1 yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa //
Divyāv, 19, 91.1 rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ //
Divyāv, 19, 92.1 tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 262.1 campāyāmanyatamo brāhmaṇaḥ //
Divyāv, 19, 264.1 sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 287.1 yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 303.1 te kathayanti brāhmaṇa nāsmābhirgṛhītam //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 329.1 brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 333.1 sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ //
Divyāv, 19, 335.1 sa kathayati brāhmaṇa atithistvam //
Divyāv, 19, 339.1 brāhmaṇastamādāya prakrāntaḥ //
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 6, 43.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 15, 2.1 tato 'haṃ tān apaśyaṃ vai brāhmaṇān kauśikātmajān /
HV, 15, 50.2 brāhmaṇair abhyanujñātaḥ prayāsyasi jayāya vai //
HV, 18, 8.2 āmantrya paurān prītātmā brāhmaṇān svasti vācya ca /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 19, 17.1 idam antaram ity eva tataḥ sa brāhmaṇas tadā /
HV, 19, 22.2 brāhmaṇaṃ vipulair arthair bhogaiś ca samayojayan //
HV, 22, 23.1 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā /
HV, 23, 29.3 bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi //
HV, 23, 55.1 tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ /
HV, 23, 72.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha //
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
HV, 26, 13.1 praśāntaḥ sa vanasthas tu brāhmaṇenāvabodhitaḥ /
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Kāmasūtra
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 5, 6, 16.6 brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām /
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 7, 1, 7.2 brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān //
KāSū, 7, 2, 49.0 brāhmaṇānāṃ praśastān āmāśiṣaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 11.2 brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham //
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 56.1 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
KātySmṛ, 1, 63.2 tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam //
KātySmṛ, 1, 67.1 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 279.2 vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet //
KātySmṛ, 1, 344.1 devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
KātySmṛ, 1, 475.2 kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā //
KātySmṛ, 1, 479.2 aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte //
KātySmṛ, 1, 483.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
KātySmṛ, 1, 680.1 brāhmaṇānāṃ samūhas tu gaṇaḥ samparikīrtitaḥ /
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
KātySmṛ, 1, 718.2 kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 806.2 aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi //
KātySmṛ, 1, 951.1 gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
Kāvyādarśa
KāvĀ, 1, 53.1 eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 1, 51.2 vratopavāsaniyamair homair brāhmaṇatarpaṇaiḥ //
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 2, 23.1 navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
KūPur, 1, 2, 24.1 sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
KūPur, 1, 2, 36.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
KūPur, 1, 2, 64.2 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ //
KūPur, 1, 2, 66.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
KūPur, 1, 10, 26.2 dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ //
KūPur, 1, 11, 269.2 brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat //
KūPur, 1, 11, 326.1 yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 1, 11, 330.1 athavā jāyate vipro brāhmaṇānāṃ kule śucau /
KūPur, 1, 13, 39.2 brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān //
KūPur, 1, 14, 28.2 samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ //
KūPur, 1, 15, 81.1 tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 1, 16, 47.1 brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
KūPur, 1, 16, 49.2 brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ //
KūPur, 1, 18, 27.1 ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
KūPur, 1, 20, 55.1 viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram /
KūPur, 1, 25, 49.2 bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca //
KūPur, 1, 26, 9.1 pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham /
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 27, 47.2 sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca //
KūPur, 1, 28, 6.1 śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
KūPur, 1, 28, 7.1 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca /
KūPur, 1, 28, 9.1 vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
KūPur, 1, 28, 21.2 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau //
KūPur, 1, 28, 25.2 bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā //
KūPur, 1, 28, 27.1 kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
KūPur, 1, 28, 29.2 sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu //
KūPur, 1, 28, 30.1 vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 1, 29, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 30, 24.1 yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 47, 18.1 kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
KūPur, 1, 47, 23.1 brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā /
KūPur, 1, 47, 29.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ //
KūPur, 1, 47, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu //
KūPur, 1, 51, 4.2 catvāraste mahātmāno brāhmaṇā vedapāragāḥ //
KūPur, 1, 51, 28.1 kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
KūPur, 1, 51, 29.1 ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
KūPur, 2, 4, 6.2 yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ //
KūPur, 2, 4, 10.1 brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
KūPur, 2, 8, 1.2 anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ /
KūPur, 2, 9, 15.2 vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ //
KūPur, 2, 11, 117.1 mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
KūPur, 2, 11, 123.2 vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ //
KūPur, 2, 11, 146.2 śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā //
KūPur, 2, 12, 1.3 karmayogaṃ brāhmaṇānāmātyantikaphalapradam //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā //
KūPur, 2, 12, 12.2 svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau //
KūPur, 2, 12, 25.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 12, 51.1 panthā deyo brāhmaṇāya striyai rājñe hy acakṣuṣe /
KūPur, 2, 13, 20.1 triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 14, 43.1 brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 15, 27.2 adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam //
KūPur, 2, 16, 20.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
KūPur, 2, 17, 3.1 brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 18, 2.3 ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim //
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 18, 47.2 brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam //
KūPur, 2, 19, 30.2 brāhmaṇānāṃ kṛtyajātamapavargaphalapradam //
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 21, 2.1 pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
KūPur, 2, 21, 11.2 sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 15.2 atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 16.2 asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 21, 47.2 mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 21, 48.2 tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 22, 4.1 brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
KūPur, 2, 22, 7.1 āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
KūPur, 2, 22, 27.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
KūPur, 2, 22, 28.1 api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
KūPur, 2, 23, 1.3 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ //
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 45.1 śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 23, 51.2 snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ //
KūPur, 2, 23, 55.1 anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.1 anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
KūPur, 2, 23, 70.2 brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate //
KūPur, 2, 24, 10.1 tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
KūPur, 2, 25, 7.1 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
KūPur, 2, 25, 8.2 triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati //
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 26, 14.2 brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate //
KūPur, 2, 26, 16.1 yo brāhmaṇāya śāntāya śucaye dharmaśāline /
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 27.1 amāvasyāmanuprāpya brāhmaṇāya tapasvine /
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 26, 36.2 brāhmaṇān pūjayed yatnāt sa tasyāṃ toṣayet tataḥ //
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
KūPur, 2, 26, 57.2 mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 60.2 mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ //
KūPur, 2, 26, 73.2 sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim //
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 30, 13.1 brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
KūPur, 2, 30, 13.2 vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran //
KūPur, 2, 30, 19.1 brāhmaṇārthe gavārthe vā samyak prāṇān parityajet /
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 111.1 ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 11.2 brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 21.2 kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ //
KūPur, 2, 32, 32.1 brāhmaṇo brāhmaṇīṃ gatvā kṛcchramekaṃ samācaret /
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
KūPur, 2, 32, 54.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
KūPur, 2, 33, 25.2 cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ //
KūPur, 2, 33, 37.2 caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam //
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 33, 62.1 udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 82.2 kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī //
KūPur, 2, 33, 83.1 huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
KūPur, 2, 33, 96.2 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 97.2 sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
KūPur, 2, 33, 151.1 śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
KūPur, 2, 33, 152.1 yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
KūPur, 2, 34, 14.1 tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
KūPur, 2, 34, 19.2 brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam //
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 34, 76.2 saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ //
KūPur, 2, 36, 25.1 puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 39, 61.2 snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
KūPur, 2, 39, 80.3 brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ //
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 44, 33.1 ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
Laṅkāvatārasūtra
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
Liṅgapurāṇa
LiPur, 1, 5, 11.1 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ /
LiPur, 1, 7, 11.2 vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ //
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 13, 18.1 yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ /
LiPur, 1, 15, 12.2 brāhmaṇasvāpahartā ca svarṇasteyī narādhamaḥ //
LiPur, 1, 15, 18.1 kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi /
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 24, 10.2 anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca //
LiPur, 1, 24, 12.2 tadāhaṃ brāhmaṇārthāya kalau tasmin yugāntike //
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 45.2 bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ //
LiPur, 1, 24, 128.2 brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā //
LiPur, 1, 24, 132.1 yogātmāno mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 8.2 hitāya brāhmaṇādyānāṃ caturmukhasutottama //
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 26.2 nāsike brāhmaṇo 'ṅgānāṃ kṣālya kṣālya ca vāriṇā //
LiPur, 1, 29, 29.2 dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ //
LiPur, 1, 29, 66.1 tasya tadvacanaṃ śrutvā brahmaṇo brāhmaṇarṣabhāḥ /
LiPur, 1, 29, 67.1 brāhmaṇā ūcuḥ /
LiPur, 1, 29, 76.1 svadhanaṃ sakalaṃ caiva brāhmaṇebhyo viśaṅkayā /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 36, 22.2 bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ /
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 40, 6.2 śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha //
LiPur, 1, 40, 7.2 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te //
LiPur, 1, 40, 8.2 śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ //
LiPur, 1, 40, 8.2 śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ //
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 40, 18.1 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau /
LiPur, 1, 52, 29.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ //
LiPur, 1, 54, 24.1 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ /
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 66, 45.2 nṛgo brāhmaṇaśāpena kṛkalāsatvam āgataḥ //
LiPur, 1, 66, 81.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
LiPur, 1, 67, 1.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
LiPur, 1, 68, 35.1 praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ /
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
LiPur, 1, 69, 63.2 nihatā bahavaścānye devabrāhmaṇaghātinaḥ //
LiPur, 1, 69, 81.2 brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ //
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 81, 47.2 bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān //
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 83, 22.2 bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram //
LiPur, 1, 83, 26.1 brāhmaṇān bhojayitvā tu prārthayetparameśvaram /
LiPur, 1, 83, 29.1 brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt /
LiPur, 1, 83, 34.1 brāhmaṇān bhojayitvā ca yathāvibhavavistaram /
LiPur, 1, 83, 36.2 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān //
LiPur, 1, 83, 39.1 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān /
LiPur, 1, 83, 42.2 brāhmaṇān bhojayitvā ca vedavedāṅgapāragān //
LiPur, 1, 83, 44.2 brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn //
LiPur, 1, 83, 47.2 brāhmaṇān bhojayitvā ca yathāvibhavavistaram //
LiPur, 1, 83, 50.2 brāhmaṇān bhojayitvā ca daridrānvedapāragān //
LiPur, 1, 84, 4.1 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām /
LiPur, 1, 84, 8.2 brāhmaṇān bhojayitvā ca bhavānyā saha modate //
LiPur, 1, 84, 20.2 dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram //
LiPur, 1, 84, 27.2 dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet //
LiPur, 1, 84, 37.1 pratiṣṭhāpya yathānyāyaṃ brāhmaṇān bhojayettataḥ /
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 42.1 brāhmaṇānāṃ sahasraṃ ca bhojayitvā yathāvidhi /
LiPur, 1, 84, 42.2 vidyāvinayasampannaṃ brāhmaṇaṃ vedapāragam //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 49.2 brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi //
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 1, 85, 93.1 snāpayitvā tu śiṣyāya brāhmaṇānapi pūjya ca /
LiPur, 1, 85, 141.1 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ /
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 86, 1.2 japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ /
LiPur, 1, 89, 47.1 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ /
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ //
LiPur, 1, 89, 122.1 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān /
LiPur, 1, 91, 67.2 yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ //
LiPur, 1, 92, 168.2 śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ //
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 105, 24.1 brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana /
LiPur, 1, 107, 23.2 bhagavan brāhmaṇaḥ kaścidupamanyuritiśrutaḥ //
LiPur, 2, 1, 21.1 kuśasthalātsamāpannā brāhmaṇāḥ śaṃsitavratāḥ /
LiPur, 2, 1, 30.1 svabhṛtyānbrāhmaṇā hyete kīrtiṃ śṛṇvanti me yathā /
LiPur, 2, 3, 30.1 brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ /
LiPur, 2, 3, 34.2 brāhmaṇaṃ taṃ gṛhītvā te rājñe samyaṅnyavedayan //
LiPur, 2, 3, 43.2 hareḥ kīrtiṃ vinā cānyad brāhmaṇena nṛpottama //
LiPur, 2, 3, 110.1 brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa /
LiPur, 2, 5, 46.1 brāhmaṇādīṃśca varṇāṃśca svasvakarmaṇy ayojayat /
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 29.2 śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā //
LiPur, 2, 6, 37.1 brāhmaṇāśca narā mūḍhā na vadanti durātmakāḥ /
LiPur, 2, 7, 22.1 brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram /
LiPur, 2, 7, 24.2 aitareye sthite tatra brāhmaṇā mohitāstadā //
LiPur, 2, 12, 44.2 dīkṣitaṃ brāhmaṇaṃ prāhurātmānaṃ ca munīśvarāḥ //
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 18, 53.2 brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca //
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 20, 1.3 pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ //
LiPur, 2, 20, 3.2 nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ //
LiPur, 2, 20, 4.1 evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam /
LiPur, 2, 20, 45.1 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam /
LiPur, 2, 21, 36.1 kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
LiPur, 2, 22, 84.2 vedavedāṅgasampanno brāhmaṇo vātra jāyate //
LiPur, 2, 26, 1.3 brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ //
LiPur, 2, 27, 13.1 navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ /
LiPur, 2, 28, 76.2 puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ //
LiPur, 2, 29, 9.1 kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
LiPur, 2, 29, 13.1 śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
LiPur, 2, 30, 3.2 pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ //
LiPur, 2, 36, 6.2 pṛthagaṣṭottaraśataṃ homayed brāhmaṇottamaiḥ //
LiPur, 2, 37, 7.1 hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ /
LiPur, 2, 37, 9.1 ikṣudaṇḍaṃ ca dātavyaṃ brāhmaṇebhyo viśeṣataḥ /
LiPur, 2, 39, 5.2 tasya pūrvadiśābhāge brāhmaṇaṃ vedapāragam //
LiPur, 2, 39, 8.2 toṣayedannadānena brāhmaṇāṃśca viśeṣataḥ //
LiPur, 2, 40, 4.2 dātavyā śrotriyāyaiva brāhmaṇāya tapasvine //
LiPur, 2, 41, 9.1 vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya vā /
LiPur, 2, 42, 4.2 brāhmaṇāya daridrāya śrotriyāyāhitāgnaye //
LiPur, 2, 43, 2.2 putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham //
LiPur, 2, 43, 6.2 gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt //
LiPur, 2, 44, 4.1 brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /
LiPur, 2, 44, 8.2 teṣāṃ pṛthakpṛthagdeyaṃ bhojayedbrāhmaṇānapi //
LiPur, 2, 45, 7.1 śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā /
LiPur, 2, 45, 82.2 brāhmaṇānāṃ sahasraṃ ca bhojayecca sadakṣiṇam //
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 10.2 brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ //
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
LiPur, 2, 54, 6.1 brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
LiPur, 2, 55, 21.1 parīkṣitāya śiṣyāya brāhmaṇāyāhitāgnaye /
Matsyapurāṇa
MPur, 7, 18.2 tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet //
MPur, 7, 19.1 brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte /
MPur, 10, 7.1 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ /
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 16, 48.2 visṛjya brāhmaṇāṃstadvatteṣāṃ kṛtvā pradakṣiṇam //
MPur, 17, 3.1 ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame /
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
MPur, 21, 28.1 brāhmaṇa uvāca /
MPur, 21, 34.1 visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam /
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 25, 15.2 yāsau vidyā nivasati brāhmaṇe'mitatejasi //
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 25, 55.2 brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi //
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 25, 65.3 saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ //
MPur, 29, 20.1 tyajati brāhmaṇaḥ śiṣyāndevayānyā pracoditaḥ /
MPur, 30, 20.3 pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ //
MPur, 30, 30.1 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ /
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 34, 15.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
MPur, 34, 19.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 35, 2.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 43, 3.2 dattvā ca brāhmaṇebhyaśca śaunako'ntaradhīyata //
MPur, 43, 43.2 tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava //
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 30.2 praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ //
MPur, 47, 71.1 tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam /
MPur, 48, 25.3 bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho //
MPur, 49, 33.1 tasmādapi bharadvājādbrāhmaṇāḥ kṣatriyā bhuvi /
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 50, 64.2 vivāde brāhmaṇaiḥ sārdhamabhiśapto vanaṃ yayau //
MPur, 52, 18.2 gobrāhmaṇānāṃ vittena sarvadā bhadramācaret //
MPur, 53, 19.2 yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine /
MPur, 53, 41.2 paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine /
MPur, 55, 15.1 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ /
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 58, 11.2 aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ //
MPur, 58, 41.2 brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ /
MPur, 58, 43.2 sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate //
MPur, 59, 4.2 pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ //
MPur, 59, 12.3 taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ //
MPur, 60, 31.2 prīyatāmatra lalitā brāhmaṇāya nivedayet //
MPur, 60, 42.2 sthāpayitvātha śayane brāhmaṇāya nivedayet //
MPur, 67, 18.3 pūjayedvastragodānairbrāhmaṇāniṣṭadevatāḥ //
MPur, 67, 21.3 kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet //
MPur, 68, 24.2 gṛhītvā brāhmaṇastatra saurānmantrānudīrayet //
MPur, 68, 31.2 pūjayedbrāhmaṇāṃstadvadvittaśāṭhyavivarjitaḥ //
MPur, 69, 32.1 sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ /
MPur, 69, 40.1 yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī /
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 70, 31.3 brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca //
MPur, 70, 55.2 śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet //
MPur, 71, 17.1 brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām /
MPur, 73, 9.2 praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet //
MPur, 74, 12.3 tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet //
MPur, 75, 6.2 tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet //
MPur, 76, 3.1 śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭumbine /
MPur, 77, 7.2 tatsarvaṃ viduṣe tadvadbrāhmaṇāya nivedayet //
MPur, 82, 16.1 evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet /
MPur, 92, 16.3 parvatopaskarānsarvānprāpayedbrāhmaṇālayam //
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 80.1 grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ /
MPur, 93, 113.2 ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam /
MPur, 95, 15.3 bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet //
MPur, 98, 11.3 daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya //
MPur, 99, 12.1 prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine /
MPur, 101, 12.1 kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet /
MPur, 101, 17.2 vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet //
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 112, 1.3 brāhmaṇebhyo namaskṛtya gurūndevānatarpayat //
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 116, 3.1 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām /
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 52.1 brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ /
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 145, 20.2 brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ /
MPur, 145, 80.2 eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ //
MPur, 145, 117.1 brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 167, 8.1 brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ /
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 48.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
NāSmṛ, 2, 1, 52.1 āpatsv anantarā vṛttir brāhmaṇasya vidhīyate /
NāSmṛ, 2, 1, 53.1 na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam /
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 57.1 vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi /
NāSmṛ, 2, 1, 60.1 brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca /
NāSmṛ, 2, 1, 63.1 avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ pathaḥ /
NāSmṛ, 2, 1, 98.2 āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam //
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 7, 7.1 brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet /
NāSmṛ, 2, 12, 4.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parigrahe /
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 111.1 ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ /
NāSmṛ, 2, 12, 112.1 śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam /
NāSmṛ, 2, 13, 49.1 anyatra brāhmaṇāt kiṃtu rājā dharmaparāyaṇaḥ /
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 15/16, 16.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 18, 15.1 brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet /
NāSmṛ, 2, 18, 32.1 brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ /
NāSmṛ, 2, 18, 32.2 saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ mūlaṃ lokābhirakṣaṇe //
NāSmṛ, 2, 18, 33.1 brāhmaṇasyāparīhāro rājanyāsanam agrataḥ /
NāSmṛ, 2, 18, 37.2 brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān //
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 19, 48.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
NāSmṛ, 2, 19, 50.1 brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate /
NāSmṛ, 2, 19, 50.2 gurutalpe surāpāne steye brāhmaṇahiṃsane //
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
Nāṭyaśāstra
NāṭŚ, 2, 36.2 brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ //
NāṭŚ, 2, 45.2 sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam //
NāṭŚ, 2, 50.2 prathame brāhmaṇastambhe sarpiḥsarṣapasaṃskṛtaḥ //
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 2, 59.1 brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ /
NāṭŚ, 2, 62.1 pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
NāṭŚ, 2, 71.1 bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
NāṭŚ, 3, 14.2 gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 31.1 ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 3, 9.0 viśeṣārthī cāyaṃ brāhmaṇaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 74.1 varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ /
PABh zu PāśupSūtra, 1, 9, 115.2 ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ //
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 304.2 apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ /
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 11, 11.0 brāhmaṇadevadattādivac ca //
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 16, 10.0 evamādidīkṣāprabhṛtir asya brāhmaṇasya //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 7.1, 20.0 gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 4.0 tatra jātyabhimāno nāma brāhmaṇo'hamiti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 10, 3.0 brāhmaṇaścāyamindraḥ śreṣṭhaḥ //
PABh zu PāśupSūtra, 4, 10, 4.0 sūtre brāhmaṇagrahaṇāt śūdrapratiṣedhāc ca //
PABh zu PāśupSūtra, 4, 19, 13.0 kiṃtu saṃskāravad brāhmaṇasyaiva //
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 6.0 kṣetrajñe ca brāhmaṇasaṃjñā //
PABh zu PāśupSūtra, 4, 20, 8.0 upacayajanmayogāt saṃskārayogāt śrutayogāc ca brāhmaṇaḥ //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 34, 60.3 striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ //
PABh zu PāśupSūtra, 5, 46, 28.0 mānuṣyaṃ cānekavidhaṃ brāhmaṇādyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 21.0 suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 7.0 paśuḥ saṃskartavyo brāhmaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 28, 5.1 dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ /
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Cik., 29, 32.3 bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā //
Su, Cik., 30, 27.1 mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavām api /
Su, Ka., 4, 25.2 sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ //
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 39, 237.2 kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
Tantrākhyāyikā
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
TAkhy, 2, 38.1 atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 50.1 brāhmaṇo 'bravīt //
TAkhy, 2, 72.1 aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti //
TAkhy, 2, 77.1 vighnam utpannaṃ brāhmaṇatarpaṇasya //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 1.0 aduṣṭaṃ brāhmaṇaṃ bhojayitvā tadīyād āśīrvādādisamabhivyāhārāt puruṣābhyudayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 1.0 aduṣṭo brāhmaṇo deśādiyukto viśiṣṭa ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
Viṣṇupurāṇa
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 6, 6.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 1, 6, 34.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
ViPur, 1, 8, 7.3 dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 19, 65.1 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 39.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 53.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 69.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyāstu te /
ViPur, 2, 6, 20.2 vikretā brāhmaṇo yāti tameva narakaṃ dvija //
ViPur, 2, 8, 58.1 tataḥ prayāti bhagavān brāhmaṇairabhirakṣitaḥ /
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 13, 58.1 brāhmaṇa uvāca /
ViPur, 2, 13, 60.1 brāhmaṇa uvāca /
ViPur, 2, 13, 76.1 brāhmaṇa uvāca /
ViPur, 2, 13, 82.1 brāhmaṇa uvāca /
ViPur, 2, 14, 12.1 brāhmaṇa uvāca /
ViPur, 2, 15, 2.1 brāhmaṇa uvāca /
ViPur, 2, 15, 15.1 brāhmaṇa uvāca /
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 32.1 brāhmaṇa uvāca /
ViPur, 2, 15, 36.1 brāhmaṇa uvāca /
ViPur, 2, 16, 1.1 brāhmaṇa uvāca /
ViPur, 2, 16, 12.1 brāhmaṇa uvāca /
ViPur, 2, 16, 15.1 brāhmaṇa uvāca /
ViPur, 2, 16, 19.1 brāhmaṇa uvāca /
ViPur, 3, 5, 10.1 nistejaso vadasyetānyastvaṃ brāhmaṇapuṃgavān /
ViPur, 3, 8, 12.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate /
ViPur, 3, 8, 21.2 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam /
ViPur, 3, 8, 24.2 maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 15, 4.2 brāhmaṇān pitṛpuṣṭyarthamanukalpeṣvanantarān //
ViPur, 3, 15, 22.2 brāhmaṇairabhyanujñātaḥ kāmaṃ tamapi bhojayet //
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 4, 60.1 tayośca tam atibhīṣaṇaṃ rākṣasasvarūpam avalokya trāsād dampatyoḥ pradhāvitayor brāhmaṇaṃ jagrāha //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 16.1 tataś ca tam ūcur brāhmaṇāḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 27.1 tatas te brāhmaṇāḥ śaṃtanum ūcuḥ //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 62.1 kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 4, 24, 115.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
Viṣṇusmṛti
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 2, 5.1 brāhmaṇasyādhyāpanam //
ViSmṛ, 2, 11.1 brāhmaṇasya yājanapratigrahau //
ViSmṛ, 2, 17.1 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam /
ViSmṛ, 3, 26.1 brāhmaṇebhyaḥ karādānaṃ na kuryāt //
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 3, 56.1 nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 3, 72.1 svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham //
ViSmṛ, 3, 73.1 vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt //
ViSmṛ, 3, 76.1 devabrāhmaṇān satatam eva pūjayet //
ViSmṛ, 3, 79.1 na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet //
ViSmṛ, 3, 81.1 brāhmaṇebhyaś ca bhuvaṃ pratipādayet //
ViSmṛ, 3, 84.1 brāhmaṇebhyaḥ sarvadāyān prayacchet //
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ViSmṛ, 5, 1.1 atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ //
ViSmṛ, 5, 2.1 na śārīro brāhmaṇasya daṇḍaḥ //
ViSmṛ, 5, 3.1 svadeśāt brāhmaṇaṃ kṛtāṅkaṃ vivāsayet //
ViSmṛ, 5, 94.1 prātiveśyabrāhmaṇanimantraṇātikramaṇe ca //
ViSmṛ, 5, 98.1 abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān //
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 8, 20.1 brūhīti brāhmaṇaṃ pṛcchet //
ViSmṛ, 9, 14.1 kośavarjaṃ caturguṇe brāhmaṇasya //
ViSmṛ, 9, 15.1 na brāhmaṇasya kośaṃ dadyāt //
ViSmṛ, 9, 17.1 kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet //
ViSmṛ, 9, 23.1 strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā //
ViSmṛ, 9, 27.1 na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyam //
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 16, 18.1 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ /
ViSmṛ, 17, 13.1 tadabhāve brāhmaṇadhanavarjaṃ rājagāmi //
ViSmṛ, 17, 14.1 brāhmaṇārtho brāhmaṇānām //
ViSmṛ, 17, 14.1 brāhmaṇārtho brāhmaṇānām //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 16.1 atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām //
ViSmṛ, 18, 16.1 atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām //
ViSmṛ, 18, 17.1 caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 19.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām //
ViSmṛ, 18, 22.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
ViSmṛ, 19, 20.1 devāḥ parokṣadevāḥ pratyakṣadevā brāhmaṇāḥ //
ViSmṛ, 19, 21.1 brāhmaṇair lokā dhāryante //
ViSmṛ, 19, 22.1 brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ /
ViSmṛ, 19, 22.2 brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit //
ViSmṛ, 19, 23.1 yad brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti /
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 22, 1.1 brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 15.1 vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet //
ViSmṛ, 22, 22.1 brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ //
ViSmṛ, 22, 84.1 amedhyāni daśaitāni madyāni brāhmaṇasya ca /
ViSmṛ, 23, 47.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ViSmṛ, 23, 48.2 brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 27, 6.1 maṅgalyaṃ brāhmaṇasya //
ViSmṛ, 27, 15.1 garbhāṣṭame 'bde brāhmaṇasyopanayanam //
ViSmṛ, 27, 26.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 32, 17.1 brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam /
ViSmṛ, 32, 17.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 3.1 brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam //
ViSmṛ, 38, 1.1 brāhmaṇasya rujaḥ karaṇam //
ViSmṛ, 42, 2.2 prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā //
ViSmṛ, 45, 15.1 devabrāhmaṇākrośako mūkaḥ //
ViSmṛ, 48, 23.3 brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 49, 2.1 puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca //
ViSmṛ, 50, 6.1 brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 51, 50.1 brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram //
ViSmṛ, 51, 53.1 brāhmaṇocchiṣṭāśane tvekāham //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
ViSmṛ, 54, 28.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ViSmṛ, 55, 15.2 tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham //
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ViSmṛ, 55, 21.2 kuryād anyanna vā kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 57, 7.1 pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati //
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
ViSmṛ, 63, 28.1 agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca //
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 67, 34.1 ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ /
ViSmṛ, 68, 4.1 na gobrāhmaṇoparāge 'śnīyāt //
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
ViSmṛ, 73, 1.1 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet //
ViSmṛ, 73, 10.1 tato brāhmaṇānujñātaḥ pitṝn āvāhayet //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 32.1 vāje vāja iti ca tato brāhmaṇāṃśca visarjayet /
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 81, 11.1 aśnīyur brāhmaṇāśca vāgyatāḥ //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
ViSmṛ, 82, 1.1 daive karmaṇi brāhmaṇaṃ na parīkṣeta //
ViSmṛ, 82, 30.1 brāhmaṇāpasadā hyete kathitāḥ paṅktidūṣakāḥ /
ViSmṛ, 86, 18.2 bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃścātra bhojayet //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 25.1 tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 14.1 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 1, 30.2 brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam //
YāSmṛ, 1, 32.2 brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan //
YāSmṛ, 1, 39.2 brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ //
YāSmṛ, 1, 57.2 brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ //
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 1, 217.2 dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 225.1 nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ /
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
YāSmṛ, 1, 335.1 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 43.2 brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam //
YāSmṛ, 2, 81.2 vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ //
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
YāSmṛ, 2, 98.1 tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām /
YāSmṛ, 2, 125.1 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 2, 263.2 brāhmaṇaprātiveśyānām etad evānimantraṇe //
YāSmṛ, 2, 270.2 sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet //
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 27.2 gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ //
YāSmṛ, 3, 244.1 brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca /
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
YāSmṛ, 3, 252.2 dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet //
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
YāSmṛ, 3, 304.2 brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ //
YāSmṛ, 3, 333.1 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /
Śatakatraya
ŚTr, 1, 48.1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.2 mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ //
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 1, 12, 16.1 tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
BhāgPur, 1, 12, 20.1 brāhmaṇā ūcuḥ /
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
BhāgPur, 1, 18, 29.2 brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca //
BhāgPur, 1, 18, 34.1 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ /
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 14, 42.3 āśāse putrayor mahyaṃ mā kruddhād brāhmaṇāt prabho //
BhāgPur, 3, 16, 8.2 yad brāhmaṇasya mukhataś carato 'nughāsaṃ tuṣṭasya mayy avahitair nijakarmapākaiḥ //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 16, 17.1 brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho /
BhāgPur, 3, 29, 31.1 tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ /
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
BhāgPur, 4, 2, 30.1 brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha /
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 45.1 brāhmaṇā ūcuḥ /
BhāgPur, 4, 9, 39.2 brāhmaṇaiḥ kulavṛddhaiś ca paryasto 'mātyabandhubhiḥ //
BhāgPur, 4, 14, 41.1 brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ /
BhāgPur, 4, 15, 11.1 tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ /
BhāgPur, 4, 17, 2.1 brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ /
BhāgPur, 4, 21, 12.2 anyatra brāhmaṇakulādanyatrācyutagotrataḥ //
BhāgPur, 4, 22, 46.1 svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
BhāgPur, 4, 23, 32.1 brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ /
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
BhāgPur, 11, 7, 32.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 43.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 9, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 11, 41.1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
BhāgPur, 11, 16, 2.2 upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ //
BhāgPur, 11, 17, 36.1 evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan /
BhāgPur, 11, 17, 40.2 pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam //
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
Bhāratamañjarī
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 121.3 niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā //
BhāMañj, 1, 122.2 tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā //
BhāMañj, 1, 187.2 cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha //
BhāMañj, 1, 465.1 vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 834.1 tapasvinaṃ brāhmaṇaṃ ca dūradeśyaṃ gṛhāgatam /
BhāMañj, 1, 837.1 tacchrutvā brāhmaṇo hṛṣṭaḥ saṃjātapratyayaḥ śanaiḥ /
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 857.1 hṛṣṭāste vāramanviṣya papracchurbrāhmaṇaṃ smayāt /
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //
BhāMañj, 1, 986.2 ṛtau jāyāsamāsaktastaruṇo brāhmaṇaḥ purā //
BhāMañj, 1, 1003.1 abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt /
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1250.1 nānātīrtheṣu puṇyātmā brāhmaṇebhyo yatavrataḥ /
BhāMañj, 5, 631.1 vasubhirbrāhmaṇākārairjāhnavyā ca muhurmuhuḥ /
BhāMañj, 6, 89.2 brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 7, 733.2 aho nu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ /
BhāMañj, 8, 150.1 ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam /
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 29.1 brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi /
BhāMañj, 13, 70.2 ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ //
BhāMañj, 13, 112.1 janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ /
BhāMañj, 13, 190.1 upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ /
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 193.2 brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ //
BhāMañj, 13, 195.1 tasminbrāhmaṇakopena nirdagdhe rajanīcare /
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 202.1 dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau /
BhāMañj, 13, 262.1 jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ /
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam //
BhāMañj, 13, 323.1 purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ /
BhāMañj, 13, 328.1 brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet /
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 471.2 bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ //
BhāMañj, 13, 510.2 abrāhmaṇadhanaiḥ kāryāttadvṛddhirdharmasaṃpade //
BhāMañj, 13, 646.1 śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ /
BhāMañj, 13, 672.1 brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
BhāMañj, 13, 757.1 brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ /
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 989.1 kuṇḍadhārastamabhyetya brāhmaṇārthamayācata /
BhāMañj, 13, 989.2 kuṇḍadhārasya yogena brāhmaṇo hitakāriṇā //
BhāMañj, 13, 1247.2 smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ //
BhāMañj, 13, 1257.2 atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt //
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
BhāMañj, 13, 1298.2 brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti //
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
BhāMañj, 13, 1330.1 tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām /
BhāMañj, 13, 1446.2 yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt //
BhāMañj, 13, 1448.1 praṇamyā brāhmaṇā eva pavitracaritavratāḥ /
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1540.2 nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ //
BhāMañj, 13, 1581.2 rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ //
BhāMañj, 13, 1590.1 pratigrahāgnidagdhānāṃ sakṛdbrāhmaṇaśākhinām /
BhāMañj, 13, 1634.2 brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ //
BhāMañj, 13, 1637.1 brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ /
BhāMañj, 13, 1638.1 ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale /
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 13, 1752.1 so 'vadadbrahmaniṣṭhānāṃ brāhmaṇānāṃ bhayātkila /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1758.1 iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ /
BhāMañj, 13, 1759.1 ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ /
BhāMañj, 13, 1762.1 putra sarvaprayatnena pūjaya brāhmaṇānsadā /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 14, 56.1 brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ /
BhāMañj, 14, 68.1 ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
BhāMañj, 15, 27.2 mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam //
Garuḍapurāṇa
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
GarPur, 1, 4, 36.1 brahmaloko brāhmaṇānāṃ śākraḥ kṣattriyajanmanām /
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
GarPur, 1, 49, 24.2 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām //
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
GarPur, 1, 50, 84.1 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
GarPur, 1, 51, 5.2 anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ //
GarPur, 1, 51, 10.2 vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate //
GarPur, 1, 51, 12.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 51, 19.1 brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
GarPur, 1, 52, 4.2 brāhmaṇārthe gavārthe vā samyak prāṇānparityajet //
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 82, 9.2 brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān //
GarPur, 1, 82, 11.1 pañcakrośaṃ gayokṣetraṃ brāhmaṇebhyo dadau prabhuḥ /
GarPur, 1, 82, 12.1 sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ /
GarPur, 1, 94, 1.2 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 94, 16.2 brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam //
GarPur, 1, 94, 18.2 brāhmaṇaḥ kāmam aśnīyācchrāddhe vratam apīḍayan //
GarPur, 1, 94, 25.1 brāhmaṇakṣattriyaviśas tasmādete dvijātayaḥ /
GarPur, 1, 95, 6.2 brāhmaṇakṣattriyaviśāṃ bhāryāḥ svā śūdrajanmanaḥ //
GarPur, 1, 95, 11.1 catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 99, 2.1 dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 100, 17.1 brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ /
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 24.1 dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret /
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 107, 10.2 dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake //
GarPur, 1, 108, 5.1 brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam /
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 109, 30.2 pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam //
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 114, 68.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
GarPur, 1, 131, 20.2 svajanma vāsudevāya gobrāhmaṇahitāya ca //
GarPur, 1, 142, 19.1 kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
GarPur, 1, 145, 12.1 tatastadekacakrāyāṃ brāhmaṇasya niveśane /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 18.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
Hitopadeśa
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Hitop, 2, 85.15 ājñābhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ /
Hitop, 2, 96.3 brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate /
Hitop, 2, 96.4 brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati //
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Hitop, 3, 20.9 brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān //
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 102.18 tadardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam /
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Hitop, 4, 22.3 asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ /
Hitop, 4, 22.10 tatas tena śabdenāgatena kumbhakāreṇa tathāvidhāni bhāṇḍāny avalokya brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 27.9 brāhmaṇo brūte /
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 48.1 sadādharmabalīyastvād devabrāhmaṇanindakaḥ /
Hitop, 4, 59.4 sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā //
Hitop, 4, 60.3 asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Hitop, 4, 99.2 ato brāhmaṇaśāpān maṇḍūkān voḍhum atra tiṣṭhāmi /
Hitop, 4, 101.4 sa tathā tapyate mūḍho brāhmaṇo nakulād yathā //
Hitop, 4, 102.4 tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā /
Hitop, 4, 102.5 atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Kathāsaritsāgara
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 1, 7, 84.2 prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ //
KSS, 2, 2, 15.1 kramātsa vṛddhiṃ samprāptaḥ śrīdatto brāhmaṇo 'pi san /
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 5, 62.2 iti tatparitāpena papraccha brāhmaṇāṃśca saḥ //
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 3, 2, 11.2 ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ //
KSS, 3, 2, 19.2 ānāyayad rājakanyā brāhmaṇākṛtimantikam //
KSS, 3, 3, 92.2 brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ //
KSS, 3, 3, 94.1 ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
KSS, 3, 3, 100.2 ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau //
KSS, 3, 3, 103.1 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
KSS, 3, 3, 119.1 tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
KSS, 3, 4, 128.2 bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam //
KSS, 3, 4, 265.2 putrān pratyaham āneyo brāhmaṇaḥ kṣatriyo 'thavā //
KSS, 3, 4, 320.1 tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
KSS, 3, 4, 322.1 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 214.1 tataśca brāhmaṇāstatra saṃtatikṣayabhīravaḥ /
KSS, 5, 2, 55.2 brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham //
KSS, 6, 1, 18.2 yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi //
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 189.2 tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 138.1 bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu /
KAM, 1, 149.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā //
Mātṛkābhedatantra
MBhT, 3, 26.1 mahāmokṣaṃ brāhmaṇasya sāyujyaṃ kṣatriyasya ca /
MBhT, 3, 31.3 sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ //
MBhT, 3, 32.1 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade /
MBhT, 3, 32.2 brāhmaṇaḥ parameśāni yadi pānādikaṃ caret //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 3, 43.2 sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ //
MBhT, 11, 33.1 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
Narmamālā
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 2, 28.1 agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ /
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
KṣNarm, 3, 53.1 sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 16.3 ālambhayajñapravaṇaḥ so'yajadbrāhmaṇairvṛtaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 16.2 āpatsv api ca kaṣṭāsu brāhmaṇasya na vārddhuṣam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 10.2 snāpayitvānaḍuho 'laṃkṛtya brāhmaṇān bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.2 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.2 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.1 śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.2 garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.2 brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.2 kṛṣṇājinamuttarīyaṃ brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.2 aiṇeyam ajinamuttarīyaṃ brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 224.4 kāṣāyaṃ caike vastramupadiśanti brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.2 śuklamahataṃ vāso brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.2 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 250.2 karpāsamupavītaṃ brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.2 brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 311.1 brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 312.0 brāhmaṇeṣviti svasvajātīyopalakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.2 brāhmaṇakṣatriyaviśaś careyur bhaikṣyamanvaham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.2 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 409.0 etacca sadvṛttabrāhmaṇagurvādiviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.3 brāhmaṇe cānanūcāne kāṅkṣan gatimanuttamām //
Rasamañjarī
RMañj, 4, 9.2 brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //
RMañj, 4, 10.2 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
Rasaprakāśasudhākara
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
Rasaratnasamuccaya
RRS, 7, 32.1 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
RRS, 11, 123.1 arcayitvā yathāśakti devagobrāhmaṇānapi /
Rasendracintāmaṇi
RCint, 7, 25.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //
RCint, 7, 27.1 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
Rasendracūḍāmaṇi
RCūM, 3, 30.2 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //
Rasārṇava
RArṇ, 2, 12.2 brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu //
RArṇ, 6, 67.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
Ratnadīpikā
Ratnadīpikā, 1, 26.2 brāhmaṇānāṃ hitaṃ śvetaṃ pītābhaṃ bhūbhujāṃ hitam //
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Ratnadīpikā, 1, 34.2 uttamaṃ brāhmaṇe mūlyaṃ madhyamaṃ kṣatriye śrutam //
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 3, 2.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam //
Ratnadīpikā, 4, 2.2 kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 13.0 brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ //
Skandapurāṇa
SkPur, 5, 67.1 yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 10, 36.1 devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ /
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 12, 12.1 bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān /
SkPur, 12, 48.3 tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
SkPur, 12, 54.3 na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
SkPur, 19, 26.2 ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta vā /
SkPur, 25, 58.3 brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām //
Tantrāloka
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
Śukasaptati
Śusa, 1, 3.2 tatra satyaśarmā brāhmaṇaḥ /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 4, 1.5 patito brāhmaṇo 'narthe viṣakanyāvivāhane //
Śusa, 4, 2.7 tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca /
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 4, 5.5 tasya brāhmaṇasya tasyāś cānyonyamanurāgaḥ saṃjātaḥ /
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Śusa, 4, 8.2 sa parābhavamāpnoti govindo brāhmaṇo yathā //
Śusa, 5, 2.13 uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase /
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śusa, 7, 6.1 tataḥ sa brāhmaṇa ūrdhvabāhurjagāda tavāham atithirdhanārthī /
Śusa, 11, 3.2 yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam //
Śusa, 11, 9.12 sa ca brāhmaṇa evamiti jalpati /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 17, 2.2 soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā //
Śusa, 17, 3.3 tatra yāyajūko brāhmaṇaḥ /
Śusa, 20, 2.4 sānyasminnadītīre siddheśvarapurasthaṃ brāhmaṇaṃ kāmayate /
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.1 tadbrāhmaṇakṣatriyaviṭśūdrabhedāccaturvidham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
Agastīyaratnaparīkṣā
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
AgRPar, 1, 16.1 uttamaṃ brāhmaṇe maulyaṃ madhyamaṃ kṣatriye tathā /
AgRPar, 1, 17.1 yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 125.1 spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ /
BhPr, 6, 8, 89.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /
BhPr, 6, 8, 200.1 brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /
Dhanurveda
DhanV, 1, 6.1 ācāryyeṇa dhanurdeyaṃ brāhmaṇena parīkṣite /
DhanV, 1, 7.1 brāhmaṇāya dhanurdeyaṃ khaḍgaṃ vai kṣatriyāya ca /
DhanV, 1, 15.1 brāhmaṇān bhojayettatra kumārīścāpyanekaśaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 2, 84.2 brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ //
GokPurS, 3, 64.2 purā tu vighaso nāma brāhmaṇo bhṛguvākyataḥ //
GokPurS, 4, 42.2 atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum //
GokPurS, 5, 22.2 devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam //
GokPurS, 7, 21.1 tāṃ bhūmiṃ kaśyapo rājan brāhmaṇebhyaḥ pradattavān /
GokPurS, 7, 50.1 kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet /
GokPurS, 7, 50.3 putro me muniśārdūla brāhmaṇācāravān bhavet //
GokPurS, 9, 59.2 purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ //
GokPurS, 11, 23.2 ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ //
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /
GokPurS, 11, 57.1 kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama /
GokPurS, 12, 49.2 iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt //
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
HBhVil, 1, 47.2 brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham /
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 1, 108.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 197.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam /
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
HBhVil, 3, 94.2 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
HBhVil, 3, 123.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 4, 187.2 vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate /
HBhVil, 4, 248.2 śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam /
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 5, 2.8 āgamoktena mārgeṇa bhagavān brāhmaṇair api /
HBhVil, 5, 4.1 aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ /
HBhVil, 5, 253.2 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
HBhVil, 5, 451.2 brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā /
HBhVil, 5, 452.2 striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ /
HBhVil, 5, 454.2 brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api /
Janmamaraṇavicāra
JanMVic, 1, 177.2 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 34.2, 4.0 ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 2.1 brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.2 cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca //
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 3, 33.1 saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 46.1 pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 4, 6.1 taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam /
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
ParDhSmṛti, 6, 41.1 evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
ParDhSmṛti, 6, 48.1 brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
ParDhSmṛti, 6, 53.1 sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
ParDhSmṛti, 6, 54.2 athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 61.2 brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ //
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
ParDhSmṛti, 6, 69.1 kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
ParDhSmṛti, 7, 7.2 yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ //
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 8, 3.2 ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ //
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 8, 17.2 yathā hutam anagnau ca amantro brāhmaṇas tathā //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 8, 35.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 38.2 prāyaścittaṃ cared vipro brāhmaṇair upapāditam //
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
ParDhSmṛti, 11, 51.2 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ //
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
ParDhSmṛti, 12, 8.2 mucyate tena pāpena brāhmaṇatvaṃ ca gacchati //
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 56.1 vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 73.1 saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam /
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //
ParDhSmṛti, 12, 77.2 apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 16.2 uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 43.1 pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 29.1 amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 13, 17.1 tatra tairbahulaiḥ śubhrair brāhmaṇair vedaparāgaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 20, 59.1 ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati //
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 101.2 brāhmaṇe vṛttasampanne surūpe ca guṇānvite //
SkPur (Rkh), Revākhaṇḍa, 26, 103.1 indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 111.1 uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 26, 116.1 brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 120.1 lokapālānsamuddiśya brāhmaṇe vyaṅgavarjite /
SkPur (Rkh), Revākhaṇḍa, 26, 122.1 nārāyaṇaṃ samuddiśya brāhmaṇe viṣṇutatpare /
SkPur (Rkh), Revākhaṇḍa, 26, 161.1 tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum /
SkPur (Rkh), Revākhaṇḍa, 27, 5.1 āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 28, 7.2 bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 33, 18.1 yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 33, 20.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 28.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 31.1 tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā /
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 34, 5.2 kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 18.1 tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 38, 21.2 yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 39.1 tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 61.1 brāhmaṇā jaṅgamaṃ tīrthaṃ nirjalaṃ sārvakāmikam /
SkPur (Rkh), Revākhaṇḍa, 38, 62.2 brāhmaṇe manyumutpādya yatra gatvā sa śudhyati //
SkPur (Rkh), Revākhaṇḍa, 38, 72.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 39, 20.2 yadāyāteha sā tāta brāhmaṇo vacanācchubhā /
SkPur (Rkh), Revākhaṇḍa, 41, 23.2 dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi //
SkPur (Rkh), Revākhaṇḍa, 42, 52.1 tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 2.1 tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 11.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 13.3 brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim //
SkPur (Rkh), Revākhaṇḍa, 49, 47.2 dānānyetāni yo dadyād brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 50, 3.3 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 19.2 upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 51, 43.1 brāhmaṇān pūjayed bhaktyā pūjayitvā praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 51, 49.1 brāhmaṇān bhojayet tatra madhunā pāyasena ca /
SkPur (Rkh), Revākhaṇḍa, 51, 51.3 dadyād dānaṃ yathāśakti brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 51, 57.1 yena kenāpyupāyena brāhmaṇe tāṃ samarpayet /
SkPur (Rkh), Revākhaṇḍa, 53, 33.1 śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 55, 28.2 syurātmaghātino ye ca gobrāhmaṇahanāśca ye //
SkPur (Rkh), Revākhaṇḍa, 55, 39.1 likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 28.1 puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān /
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 53.2 śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 11.2 tataste brāhmaṇāḥ sarve vedādhyayanatatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 58, 6.2 vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 9.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 7.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.1 ūcuste tu samūhena brāhmaṇāṃstapasi sthitān /
SkPur (Rkh), Revākhaṇḍa, 60, 37.2 pratyakṣā sā parā mūrtir brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 60, 44.1 iti te brāhmaṇā rājaṃllabdhā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 58.2 brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 64.2 vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 61, 9.1 gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave /
SkPur (Rkh), Revākhaṇḍa, 62, 13.1 bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 62, 22.1 brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 6.2 brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 8.2 brāhmaṇānpūjayettatra yathāśaktyā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 67, 104.1 kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 44.2 brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 4.2 dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 76, 16.1 sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 76, 18.2 āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 78, 18.1 chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 78, 20.1 asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 48.2 kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 83, 86.1 gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate /
SkPur (Rkh), Revākhaṇḍa, 83, 96.1 śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 97.1 tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 38.2 mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 43.1 vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 43.2 uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 63.2 brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 90, 76.2 upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 90, 84.2 śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 93, 9.2 brāhmaṇe śaucasampanne svadāranirate sadā //
SkPur (Rkh), Revākhaṇḍa, 95, 4.2 brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 18.1 yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 119.2 brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare //
SkPur (Rkh), Revākhaṇḍa, 97, 120.1 gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 97, 140.2 brāhmaṇānpūjayāmāsa śākamūlaphalena ca //
SkPur (Rkh), Revākhaṇḍa, 97, 157.1 pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān /
SkPur (Rkh), Revākhaṇḍa, 97, 162.2 yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate //
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
SkPur (Rkh), Revākhaṇḍa, 98, 24.1 brāhmaṇāya vivāhena dāpayet pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 103, 110.3 bhrūṇahatyā gatā tatra brāhmaṇasya narādhipa //
SkPur (Rkh), Revākhaṇḍa, 103, 142.1 mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te /
SkPur (Rkh), Revākhaṇḍa, 103, 150.1 vijñaptaḥ paśupālena govindo brāhmaṇottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 174.1 govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 103, 181.2 brāhmaṇān pūjayed bhaktyā sarvadoṣavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 103, 183.1 śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 187.2 svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet //
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 106, 13.1 brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 106, 14.2 kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 109, 14.1 tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 112, 2.1 purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 3.2 śrutvā cākhyānakaṃ divyaṃ brāhmaṇāñchṛṇu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 119, 4.2 brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 120, 22.1 tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 122, 28.2 mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo vā supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 6.1 brāhmaṇān pūjayed bhaktyā yathāśaktyā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 133, 26.2 tasmāt sarvaprayatnena brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 27.1 rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 37.1 tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 8.2 brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 4.1 tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 11.1 brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham /
SkPur (Rkh), Revākhaṇḍa, 142, 12.2 tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā //
SkPur (Rkh), Revākhaṇḍa, 142, 54.2 ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 71.1 brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 71.2 āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān //
SkPur (Rkh), Revākhaṇḍa, 142, 75.1 brāhmaṇānāṃ vacaḥ śrutvā bhagavān idam abravīt /
SkPur (Rkh), Revākhaṇḍa, 142, 76.2 evaṃ te brāhmaṇāḥ śrutvā yodhanīpuramāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 148, 8.2 brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 149, 5.1 brāhmaṇāṃśca mahābhāga dānasaṃmānabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 6.2 brāhmaṇānbhojayaṃstatra tadeva labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 151, 26.2 kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 14.1 purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 153, 21.2 dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 28.1 sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 15.1 catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā /
SkPur (Rkh), Revākhaṇḍa, 155, 83.2 gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha //
SkPur (Rkh), Revākhaṇḍa, 155, 104.2 devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 25.1 vārddhuṣye paṅktigarade devabrāhmaṇadūṣake /
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 159, 71.1 brāhmaṇo rasavikretā vṛṣalīpatireva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 72.2 śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī //
SkPur (Rkh), Revākhaṇḍa, 159, 79.1 aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet /
SkPur (Rkh), Revākhaṇḍa, 159, 83.1 brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām /
SkPur (Rkh), Revākhaṇḍa, 159, 83.2 sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet //
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 168, 10.2 mudā paramayā rājanbrāhmaṇo vedavittamaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 17.2 īdṛgbhūtasamācāro brāhmaṇo nagare mama //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 25.2 na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 171, 1.2 kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 12.1 devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 14.2 saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 19.1 prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā /
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.1 ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.2 uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 14.2 brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 182, 10.1 brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 182, 35.2 brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 9.1 śaktito brāhmaṇānpūjya svarṇavastrānnadānataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 47.2 dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam //
SkPur (Rkh), Revākhaṇḍa, 194, 58.2 brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā //
SkPur (Rkh), Revākhaṇḍa, 194, 59.3 ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 63.2 prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī //
SkPur (Rkh), Revākhaṇḍa, 194, 80.1 brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire /
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 113.1 brāhmaṇān annavāsobhiḥ piṇḍaiḥ pitṛpitāmahān /
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //
SkPur (Rkh), Revākhaṇḍa, 208, 6.1 brāhmaṇeṣu ca tīrtheṣu devāyatanakarmasu /
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 13.1 dṛṣṭvā taṃ brāhmaṇaiḥ sārdhamuccarantaṃ padakramam /
SkPur (Rkh), Revākhaṇḍa, 209, 14.1 provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 83.2 āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 111.1 purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 156.2 kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn //
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 211, 4.2 bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam //
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 16.1 brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam /
SkPur (Rkh), Revākhaṇḍa, 211, 19.2 kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 20.1 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 218, 9.1 sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.2 sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 218, 40.1 atharcīkādaya upetya pitaro brāhmaṇarṣabham /
SkPur (Rkh), Revākhaṇḍa, 220, 33.1 sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /
SkPur (Rkh), Revākhaṇḍa, 221, 26.2 śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam /
SkPur (Rkh), Revākhaṇḍa, 222, 15.1 svargalokasthitāḥ śrāddhair brāhmaṇānāṃ ca bhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 7.1 saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 229, 16.2 brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 229, 27.2 gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 31.2 brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 36.2 pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 102.1 brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ /
SātT, 9, 6.1 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa /
Uḍḍāmareśvaratantra
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
Yogaratnākara
YRā, Dh., 195.0 brāhmaṇaḥ kalpyate kalpe guṭikāyāṃ ca bāhujaḥ //
YRā, Dh., 353.1 brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo raktavarṇakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 3.0 brāhmaṇakṣatriyayor vaiśyasya ca //
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 2, 1, 1.0 vasante brāhmaṇasyāgnyādheyam //
ŚāṅkhŚS, 2, 3, 4.0 ādityasyaindrāgno dvitīyo brāhmaṇasya //
ŚāṅkhŚS, 2, 6, 5.0 gataśriyaḥ śuśruvān brāhmaṇo grāmaṇī rājanyaḥ //
ŚāṅkhŚS, 4, 5, 6.0 brāhmaṇāya vā dadyāt //
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 4, 21, 16.0 brāhmaṇāyocchiṣṭadānam //
ŚāṅkhŚS, 15, 14, 9.0 śataṃ brāhmaṇāḥ somaṃ bhakṣayanti //
ŚāṅkhŚS, 15, 15, 14.0 brāhmaṇaṃ surāpaṃ parikrīṇīyād iti bhakṣa upanīyate //
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 15, 16, 11.1 tam u ha brāhmaṇo 'nuvyājahāra /
ŚāṅkhŚS, 16, 9, 10.2 amādyad indraḥ somena brāhmaṇāś cepsitair dhanaiḥ /
ŚāṅkhŚS, 16, 9, 22.0 yad anyad bhūmeḥ puruṣebhyaś cābrāhmaṇānāṃ svam //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ vā sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //