Occurrences

Atharvaveda (Paippalāda)
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
Gautamadharmasūtra
GautDhS, 1, 5, 40.1 bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ //
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
Mahābhārata
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 12, 90, 2.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ /
MBh, 12, 122, 49.2 brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
Liṅgapurāṇa
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
Viṣṇupurāṇa
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
Viṣṇusmṛti
ViSmṛ, 3, 26.1 brāhmaṇebhyaḥ karādānaṃ na kuryāt //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
Bhāratamañjarī
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 7.1 saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira /