Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Śukasaptati
Gokarṇapurāṇasāraḥ

Jaiminīyabrāhmaṇa
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
Kāṭhakasaṃhitā
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
Āpastambaśrautasūtra
ĀpŚS, 20, 7, 1.0 sāyaṃ prātar brāhmaṇau vīṇāgāthinau gāyetām //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
Mahābhārata
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
Matsyapurāṇa
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
Śukasaptati
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /