Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Aṣṭādhyāyī
Mahābhārata
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Skandapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 6, 25, 1.0 dūrohaṇaṃ rohati tasyoktam brāhmaṇam //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Atharvaprāyaścittāni
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 8, 2.0 brāhmaṇaṃ tu bhavati //
Atharvaveda (Śaunaka)
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 10, 8, 20.2 sa vidvān jyeṣṭhaṃ manyeta sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 33.2 vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat //
AVŚ, 10, 8, 37.2 sūtraṃ sūtrasya yo vidyāt sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 2, 11, 7.4 tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam //
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 7, 18.4 iti hi brāhmaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 8.1 yat saha sarvāṇi mānuṣāṇi ity etasmād brāhmaṇāt //
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 2, 5, 62.2 ity etasmād brāhmaṇāt //
BaudhGS, 2, 6, 2.1 mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 2, 6, 3.1 mantrabrāhmaṇayor vedanāmadheyam //
BaudhGS, 2, 6, 4.1 mantrabrāhmaṇe yajñasya pramāṇam //
BaudhGS, 2, 6, 5.1 mantrabrāhmaṇe adhītya cīrṇeṣu vā vrateṣu //
BaudhGS, 3, 1, 21.3 pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitṛmedha iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni //
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 4.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 1, 9, 13.0 sarvāṇi kapālāny abhiprathayatīti brāhmaṇam //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 14, 14.0 saṃkhyāyodvāsayati yajamānasya gopīthāyeti brāhmaṇam //
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
BaudhŚS, 2, 2, 29.0 chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam //
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 16, 6, 9.0 vibrūyād iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 16, 12.0 na vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 26, 8.0 sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 16, 33, 32.0 sa uv evābrāhmaṇo 'ṣṭādaśarātraḥ //
BaudhŚS, 16, 34, 4.0 sa uv evābrāhmaṇaḥ pañcaviṃśatirātraḥ //
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
BaudhŚS, 16, 36, 7.0 sa uv evābrāhmaṇaḥ saptatriṃśadrātraḥ //
BaudhŚS, 18, 1, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 5, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 6, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 8, 6.0 udyatā sūryeṇa kārya iti brāhmaṇam //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
Chāndogyopaniṣad
ChU, 4, 1, 7.2 taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 5.0 nānāhobhir vayaṃ kalpayāmo yathaitad brāhmaṇam //
DrāhŚS, 9, 1, 12.0 tad uktaṃ brāhmaṇena //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
Gautamadharmasūtra
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 7.0 athāpi raurukibrāhmaṇaṃ bhavati //
Gopathabrāhmaṇa
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
GB, 1, 1, 23, 24.0 brāhmaṇe brāhmaṇam //
GB, 1, 1, 23, 24.0 brāhmaṇe brāhmaṇam //
GB, 1, 1, 23, 26.0 praṇave praṇava iti brāhmaṇam //
GB, 1, 1, 24, 22.0 mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma //
GB, 1, 1, 27, 26.0 mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 39, 33.0 ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam //
GB, 1, 2, 1, 7.0 tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 8, 18.0 tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam //
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 1, 2, 14, 21.0 nottarato 'gneḥ paryupasīderann iti brāhmaṇam //
GB, 1, 2, 16, 11.0 tridhā baddha iti mantraḥ kalpo brāhmaṇam //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 19, 46.0 saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam //
GB, 1, 2, 21, 52.0 prājāpatyād brāhmyam evottaram iti brāhmaṇam //
GB, 1, 2, 22, 20.0 evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 4, 9.0 sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
GB, 1, 3, 13, 38.0 sā me vidyā sā prāyaścittir iti brāhmaṇam //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 16, 22.0 brāhmaṇo rūpam iti brāhmaṇam //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 3, 19, 14.0 vicakṣayanti brāhmaṇaṃ canasayanti prājāpatyam //
GB, 1, 3, 19, 30.0 sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam //
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 23, 5.0 etenaiva prakrameṇa yajeteti brāhmaṇam //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 1, 16.0 tathā khalu saptāgniṣṭomā māsi sampadyanta iti brāhmaṇam //
GB, 1, 5, 2, 26.0 etaddha smaitad vidvānāheti brāhmaṇam //
GB, 1, 5, 5, 58.5 iti brāhmaṇam //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 37.0 eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 22, 14.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane //
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 1, 5, 25, 16.1 atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam //
GB, 2, 1, 21, 14.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 21, 18.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 16.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 19.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 26, 4.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 23, 2.0 vicakṣayanti brāhmaṇam //
GB, 2, 4, 1, 3.0 tasyopariṣṭād brāhmaṇam //
GB, 2, 4, 3, 3.0 tasyoktaṃ brāhmaṇam //
GB, 2, 4, 15, 5.0 tasyopariṣṭād brāhmaṇam //
GB, 2, 4, 17, 5.0 tasyoktaṃ brāhmaṇam //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
HirGS, 1, 19, 7.17 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
HirGS, 1, 24, 7.1 trirātraṃ malavadvāsasā brāhmaṇavyākhyātāni vratāni carati //
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 20.0 parāg vā asau loka iti brāhmaṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 5.1 prāṇo vāva jyeṣṭho vāg brāhmaṇaṃ taj jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 5.1 prāṇo vāva jyeṣṭho vāg brāhmaṇaṃ taj jyeṣṭhabrāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 116, 22.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 156, 16.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 3, 120, 2.0 cyavano vai bhārgavo vāstupasya brāhmaṇam avet //
JB, 3, 120, 3.0 sa putrān abravīd vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 122, 2.0 sa vāstupasya brāhmaṇaṃ veda //
JB, 3, 122, 11.0 vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 273, 17.0 tāsu vidharmoktabrāhmaṇam //
Jaiminīyaśrautasūtra
JaimŚS, 7, 12.0 ṛksāme atra mithunībhavataḥ iti brāhmaṇam //
JaimŚS, 8, 23.0 taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyatīti brāhmaṇam //
Kauśikasūtra
KauśS, 1, 1, 3.0 āmnāyaḥ punar mantrāś ca brāhmaṇāni ca //
KauśS, 1, 1, 4.0 tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ //
KauśS, 1, 1, 6.0 tathā brāhmaṇaliṅgā mantrāḥ //
KauśS, 1, 1, 8.0 pramuktatvād brāhmaṇānām //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 23.1 mantrabrāhmaṇayoḥ vedaśabdaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 9.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 5, 22.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 12.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 16.0 athaitaṃ nigadam anvāha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 14.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 10, 16.0 tayor uktaṃ brāhmaṇam //
KauṣB, 7, 12, 30.0 etad brāhmaṇam eva tat //
KauṣB, 7, 12, 38.0 tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 7, 24.0 tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
Kāṭhakasaṃhitā
KS, 12, 1, 58.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 1, 73.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 1, 88.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 12, 46.0 tad etat kṣatriyāya brāhmaṇaṃ brūyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 7.0 yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe //
Mānavagṛhyasūtra
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 7, 6, 7.0 jyeṣṭhabrāhmaṇaṃ vā etat //
PB, 11, 3, 3.0 yad eva gāyatrasya brāhmaṇam //
PB, 11, 3, 10.0 yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 23.0 yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 16.0 yad eva gautamasya brāhmaṇam //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 12, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 9, 14.0 yad evāṣṭādaṃṣṭrasya brāhmaṇam //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 16.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 15.0 gaurīvitaṃ bhavati gaurīvitasya brāhmaṇam //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 20.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 14.0 yad eva saumitrasya brāhmaṇam //
PB, 14, 9, 17.0 sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 24.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 8.0 surūpaṃ bhavati yad eva surūpasya brāhmaṇam //
PB, 15, 3, 11.0 saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam //
PB, 15, 3, 26.0 vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam //
PB, 15, 3, 33.0 vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 18.0 sauparṇaṃ bhavati yad eva sauparṇasya brāhmaṇam //
PB, 15, 5, 21.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 27.0 āsitaṃ bhavati yad evāsitasya brāhmaṇam //
PB, 15, 6, 6.0 udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
Vaitānasūtra
VaitS, 2, 3, 25.1 brāhmaṇoktam agnyupasthānam //
VaitS, 3, 7, 11.1 brāhmaṇoktān ity anubrāhmaṇinaḥ //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 8, 5, 45.1 yajñakramo brāhmaṇāt /
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Vārāhagṛhyasūtra
VārGS, 6, 32.0 mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 21.1 tam anidhāyaiveti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 2, 24.1 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 4, 14.1 nimrado 'sīti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 6, 19.0 bhūr iti prācīm udūhediti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 6, 30.0 putrī cinvīteti dvayor brāhmaṇam //
VārŚS, 2, 2, 3, 8.2 yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 12.1 yady abhicared etad eva yajur iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 2, 5, 11.1 parācīnena prāṇateti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 34.1 annakāmo yajeteti brāhmaṇavyākhyātam //
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 10.0 sarvebhyo vedebhyaḥ sāvitryanūcyata iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 12, 1.0 tapaḥ svādhyāya iti brāhmaṇam //
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 1, 17, 28.0 kyākvabhojyam iti hi brāhmaṇam //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 2, 1, 19.0 brāhmaṇavacanāc ca saṃveśanam //
ĀpDhS, 2, 7, 11.0 iti hi brāhmaṇam //
ĀpDhS, 2, 7, 15.3 anatisṛṣṭaś cejjuhuyād doṣaṃ brāhmaṇam āha //
ĀpDhS, 2, 13, 5.1 utpādayituḥ putra iti hi brāhmaṇam //
Āpastambagṛhyasūtra
ĀpGS, 2, 10.1 tatra brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 15, 16.1 āruṇaketuko brāhmaṇavyākhyātaḥ //
ĀpŚS, 19, 15, 18.1 tā brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 18, 2.1 tā brāhmaṇavyākhyātāḥ //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 6, 5.3 tasmād brāhmaṇācchaṃsinam pravṛṇīta indro brahmā brāhmaṇād iti /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
ŚāṅkhGS, 6, 3, 14.0 daśadaśinī virāᄆ ity etad brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 4.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 4, 6.0 tayor uktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 4, 13.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 8, 10, 5.0 atha ha smaitat kṛtsnahārito brāhmaṇam evodāharati //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
Ṛgvedakhilāni
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
Ṛgvidhāna
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 60.0 dvitīyā brāhmaṇe //
Aṣṭādhyāyī, 4, 2, 66.0 chandobrāhmaṇāni ca tadviṣayāṇi //
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 105.0 purāṇaprokteṣu brāhmaṇakalpeṣu //
Aṣṭādhyāyī, 5, 1, 62.0 triṃśaccatvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ //
Mahābhārata
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 12, 329, 8.1 śatapathe hi brāhmaṇaṃ bhavati /
MBh, 12, 329, 50.1 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām /
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 100, 16.2 vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam //
MBh, 14, 92, 16.2 yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 3.0 tathā brāhmaṇe saṃjñākarmasiddhirliṅgam //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 10.1 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ /
Kūrmapurāṇa
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 1, 27, 53.1 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
Liṅgapurāṇa
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 39, 60.1 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
LiPur, 1, 98, 89.1 ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ /
Matsyapurāṇa
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 66, 5.2 pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam //
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 96, 2.3 ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam //
MPur, 144, 13.2 brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
Garuḍapurāṇa
GarPur, 1, 49, 2.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
Skandapurāṇa
SkPur, 2, 28.3 mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 103.0 brāhmaṇaṃ tejo vai brahma gāyatrī //