Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti

Atharvaprāyaścittāni
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
Gautamadharmasūtra
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 7.1 trirātraṃ malavadvāsasā brāhmaṇavyākhyātāni vratāni carati //
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
Kauśikasūtra
KauśS, 1, 1, 6.0 tathā brāhmaṇaliṅgā mantrāḥ //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
Vaitānasūtra
VaitS, 2, 3, 25.1 brāhmaṇoktam agnyupasthānam //
VaitS, 3, 7, 11.1 brāhmaṇoktān ity anubrāhmaṇinaḥ //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 21.1 tam anidhāyaiveti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 2, 24.1 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 4, 14.1 nimrado 'sīti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 6, 19.0 bhūr iti prācīm udūhediti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 8.2 yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 12.1 yady abhicared etad eva yajur iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 2, 5, 11.1 parācīnena prāṇateti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 34.1 annakāmo yajeteti brāhmaṇavyākhyātam //
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 2, 1, 19.0 brāhmaṇavacanāc ca saṃveśanam //
Āpastambagṛhyasūtra
ĀpGS, 2, 10.1 tatra brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 15, 16.1 āruṇaketuko brāhmaṇavyākhyātaḥ //
ĀpŚS, 19, 15, 18.1 tā brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 18, 2.1 tā brāhmaṇavyākhyātāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 105.0 purāṇaprokteṣu brāhmaṇakalpeṣu //
Mahābhārata
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 100, 16.2 vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam //
MBh, 14, 92, 16.2 yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā //
Kūrmapurāṇa
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
Liṅgapurāṇa
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 98, 89.1 ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ /
Matsyapurāṇa
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 66, 5.2 pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam //
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 96, 2.3 ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //