Occurrences

Baudhāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā

Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
Ṛgvedakhilāni
ṚVKh, 1, 3, 7.2 brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam //
Mahābhārata
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 2, 19, 39.2 bibhrataḥ kṣātram ojaśca brāhmaṇyaṃ pratijānatha //
MBh, 3, 81, 95.2 tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 4, 46, 7.3 evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 161, 37.1 iṣṭāpūrtāt tathā kṣātrād brāhmaṇyācca sa naśyatu /
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 31.2 yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ /
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 39, 1.3 sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā //
MBh, 9, 39, 10.2 devāpiśca mahārāja brāhmaṇyaṃ prāpatur mahat //
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 10, 16, 31.2 jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca //
MBh, 12, 139, 5.1 saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite /
MBh, 12, 243, 4.2 naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃcana //
MBh, 12, 309, 21.2 brāhmaṇyaṃ labhate jantustat putra paripālaya //
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 13, 3, 1.2 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa /
MBh, 13, 3, 19.1 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha /
MBh, 13, 3, 19.2 caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt //
MBh, 13, 28, 2.2 brāhmaṇyaṃ prāpnuyāt kena tanme vyākhyātum arhasi //
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 25.2 brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃstapaḥ /
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 30, 7.2 paryāye tāta kasmiṃścid brāhmaṇyam iha vindati //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 30, 9.1 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato /
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 31, 2.1 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ityuta /
MBh, 13, 31, 4.1 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama /
MBh, 13, 31, 5.3 kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam //
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 34.4 brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ //
MBh, 13, 119, 21.1 itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi /
MBh, 13, 120, 12.2 bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham /
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 8.1 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati /
MBh, 13, 131, 9.2 brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate //
MBh, 13, 131, 10.2 brāhmaṇyaṃ durlabhaṃ prāpya karotyalpamatiḥ sadā //
MBh, 13, 131, 46.2 brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ //
MBh, 13, 131, 57.1 brāhmaṇyam eva samprāpya rakṣitavyaṃ yatātmabhiḥ /
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
Manusmṛti
ManuS, 3, 17.2 janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate //
ManuS, 7, 42.2 kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ //
ManuS, 11, 97.2 tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //
Rāmāyaṇa
Rām, Bā, 64, 11.2 brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika //
Rām, Bā, 64, 14.1 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca /
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Harivaṃśa
HV, 14, 7.2 brāhmaṇyaṃ pratilapsyanti tato bhūyaḥ svakarmaṇā //
Kūrmapurāṇa
KūPur, 2, 14, 44.2 adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā //
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
Liṅgapurāṇa
LiPur, 1, 85, 136.1 saṃdhyātikramaṇādvipro brāhmaṇyātpatate yataḥ /
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
Matsyapurāṇa
MPur, 48, 79.1 pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ /
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 48, 88.1 brāhmaṇyaṃ prāpya kākṣīvānsahasramasṛjatsutān /
MPur, 113, 14.2 pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai //
MPur, 165, 13.1 brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate /
Nāradasmṛti
NāSmṛ, 2, 18, 15.1 brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet /
Viṣṇusmṛti
ViSmṛ, 54, 27.2 brāhmaṇyācca parityaktās teṣām apyetad ādiśet //
Bhāratamañjarī
BhāMañj, 13, 1272.1 viśvāmitreṇa samprāptaṃ brāhmaṇyaṃ durlabhaṃ katham /
BhāMañj, 13, 1430.1 kathaṃ prāpyaṃ manuṣyeṇa brāhmaṇyamiti bhūbhujā /
BhāMañj, 13, 1430.2 pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa //
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1438.1 vītahavyasya nṛpaterbrāhmaṇyaṃ śrūyate kila /
Kathāsaritsāgara
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 6, 52.1 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
KSS, 5, 2, 256.1 tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
KSS, 6, 1, 22.1 brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
Narmamālā
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 71.2 yadi prasannā yūyaṃ me brāhmaṇyaṃ prārthayāmy aham /
GokPurS, 7, 72.2 brāhmaṇyaṃ ca dadus tasmai brahmadaṇḍaṃ ca pūjyatām //
GokPurS, 7, 74.1 viśvāmitro 'pi brāhmaṇyaṃ gokarṇe prāpya pārthiva /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 19.2 brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ //