Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 18, 35.1 janayanti bhṛśaṃ śothaṃ vedanāśca pṛthagvidhāḥ /
Ca, Sū., 24, 11.1 tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ /
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 26, 36.2 vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ //
Ca, Śār., 1, 143.2 vratacaryopavāsau ca niyamāśca pṛthagvidhāḥ //
Ca, Indr., 1, 21.1 tilakāḥ piplavo vyaṅgā rājayaśca pṛthagvidhāḥ /
Ca, Cik., 3, 122.1 yathākarmaprayogeṇa lakṣaṇaṃ syāt pṛthagvidham /
Ca, Cik., 2, 2, 12.2 pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ //
Mahābhārata
MBh, 1, 2, 202.2 vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ //
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 69, 40.6 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ /
MBh, 1, 105, 22.2 abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ /
MBh, 2, 45, 21.1 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate /
MBh, 3, 211, 7.2 asurāñjanayan ghorān martyāṃścaiva pṛthagvidhān //
MBh, 3, 213, 29.1 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ /
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 219, 22.3 prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ //
MBh, 3, 219, 50.1 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān /
MBh, 3, 266, 59.1 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ /
MBh, 4, 35, 15.1 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 5, 138, 24.2 japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ //
MBh, 6, BhaGī 10, 5.2 bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ //
MBh, 6, BhaGī 18, 14.1 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham /
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, 95, 42.2 utkruṣṭasiṃhanādaiśca valgitaiśca pṛthagvidhaiḥ //
MBh, 7, 1, 30.1 tasyāṃ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ /
MBh, 7, 16, 13.1 te vayaṃ smaramāṇāstān vinikārān pṛthagvidhān /
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 114, 38.1 sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ /
MBh, 7, 130, 8.2 saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan //
MBh, 7, 165, 30.1 śvapākavanmlecchagaṇān hatvā cānyān pṛthagvidhān /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 8, 21, 18.2 duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ //
MBh, 8, 43, 58.1 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ /
MBh, 8, 57, 1.2 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham /
MBh, 9, 42, 38.1 tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni /
MBh, 10, 8, 127.1 tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ /
MBh, 11, 22, 3.1 taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ /
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 59, 34.2 cāraśca vividhopāyaḥ praṇidhiśca pṛthagvidhaḥ //
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 189, 1.3 nānāśrayāśca bahava itihāsāḥ pṛthagvidhāḥ //
MBh, 12, 276, 33.1 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām /
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
MBh, 13, 2, 14.1 ratnair dhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ /
MBh, 13, 103, 3.2 balikarma ca yaccānyad utsekāśca pṛthagvidhāḥ /
MBh, 13, 104, 21.2 dānaiḥ pṛthagvidhaiścāpi yathā prāhur manīṣiṇaḥ //
MBh, 14, 16, 32.1 mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ /
MBh, 14, 48, 19.3 kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān //
Manusmṛti
ManuS, 1, 40.2 sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham //
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
Rāmāyaṇa
Rām, Ay, 44, 13.1 tato guṇavadannādyam upādāya pṛthagvidham /
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 67.2 sattvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthagvidhāḥ //
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
Kirātārjunīya
Kir, 16, 34.1 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te /
Kūrmapurāṇa
KūPur, 2, 22, 21.1 tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
Liṅgapurāṇa
LiPur, 1, 54, 46.2 kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 1.2 tadā divyaiḥ parīkṣeta śapathaiś ca pṛthagvidhaiḥ //
Suśrutasaṃhitā
Su, Cik., 37, 82.1 alpavīryaṃ tadā snehamabhibhūya pṛthagvidhān /
Su, Utt., 1, 4.2 nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ //
Su, Utt., 24, 5.2 upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ //
Su, Utt., 54, 34.1 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān /
Sūryasiddhānta
SūrSiddh, 2, 3.2 pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 34.1 asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ /
Garuḍapurāṇa
GarPur, 1, 68, 44.2 vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ //
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 23.2 doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Rasendracūḍāmaṇi
RCūM, 9, 5.1 kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Śyainikaśāstra, 7, 11.2 svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 15.1 ṛṣayaśca mahābhāgā varṇāścānye pṛthagvidhāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 76.2 vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ //
Sātvatatantra
SātT, 5, 3.1 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham /
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /