Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Skandapurāṇa
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 87.4 bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn /
MBh, 1, 36, 10.2 anyāṃśca vividhān vanyāṃścacāra pṛthivīpatiḥ //
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 1, 61, 37.2 kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ //
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 76, 27.9 devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ /
MBh, 1, 76, 28.1 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ /
MBh, 1, 78, 9.3 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 82, 3.3 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MBh, 1, 89, 26.1 aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 92, 32.4 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim /
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 96, 57.1 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 2, 4, 31.1 ete cānye ca bahavo rājānaḥ pṛthivīpate /
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 8, 15.3 ailo maruttaśca tathā balavān pṛthivīpatiḥ //
MBh, 2, 9, 9.7 pāṇimān kuṇḍadhāraśca balavān pṛthivīpate //
MBh, 2, 27, 15.1 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn /
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 2, 45, 21.1 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate /
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 18, 19.1 hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 77, 11.2 dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim //
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 93, 5.1 prayāge devayajane devānāṃ pṛthivīpate /
MBh, 3, 94, 20.1 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ /
MBh, 3, 95, 1.3 tadābhigamya provāca vaidarbhaṃ pṛthivīpatim //
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 96, 4.2 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate /
MBh, 3, 96, 9.2 vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate /
MBh, 3, 96, 15.2 vittakāmān iha prāptān viddhi naḥ pṛthivīpate /
MBh, 3, 108, 13.2 tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate //
MBh, 3, 110, 22.2 pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ //
MBh, 3, 115, 1.2 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ /
MBh, 3, 121, 7.1 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ /
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 124, 5.1 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ /
MBh, 3, 177, 9.2 imām agastyena daśām ānītaḥ pṛthivīpate //
MBh, 3, 178, 35.1 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate /
MBh, 3, 182, 6.1 rājñāṃ rājīvanetro 'sau kumāraḥ pṛthivīpate /
MBh, 3, 185, 35.1 cintayāmāsa ca manus taṃ matsyaṃ pṛthivīpate /
MBh, 3, 186, 57.2 pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate //
MBh, 3, 186, 81.2 nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate //
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 282, 22.3 sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate //
MBh, 3, 288, 7.1 brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate /
MBh, 3, 292, 1.2 tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate /
MBh, 4, 65, 4.1 teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ /
MBh, 4, 65, 21.2 kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ //
MBh, 4, 67, 5.1 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate /
MBh, 4, 67, 16.2 akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate //
MBh, 5, 1, 3.2 vṛddhaśca mānyaḥ pṛthivīpatīnāṃ pitāmaho rāmajanārdanābhyām //
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 93, 23.1 tasya te pṛthivīpālāstvatsamāḥ pṛthivīpate /
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 115, 17.2 yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate //
MBh, 5, 138, 18.1 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim /
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 153, 24.1 karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate /
MBh, 5, 170, 11.3 rājñaścaiva samāvṛttān pārthivān pṛthivīpate //
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 5, 172, 9.2 balānnītāsmi rudatī vidrāvya pṛthivīpatīn //
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 191, 10.2 bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ //
MBh, 5, 193, 40.1 so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 6, 1, 2.3 kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate //
MBh, 6, BhaGī 1, 18.1 drupado draupadeyāśca sarvaśaḥ pṛthivīpate /
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 43, 48.1 bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim /
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 131, 131.2 viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate //
MBh, 7, 141, 35.2 viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate //
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 82.1 putras tu śiśupālasya suketuḥ pṛthivīpate /
MBh, 8, 23, 23.1 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate /
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 24, 15.2 āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate //
MBh, 8, 40, 23.1 tataḥ punar ameyātmā putras te pṛthivīpate /
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 9, 21, 6.1 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate /
MBh, 9, 28, 20.2 balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ //
MBh, 9, 29, 49.2 babhūva tumulaḥ śabdo divaspṛk pṛthivīpate //
MBh, 9, 34, 55.1 tacchrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate /
MBh, 9, 40, 29.2 yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate //
MBh, 9, 40, 31.1 tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ /
MBh, 9, 57, 47.3 papāta colkā mahatī patite pṛthivīpatau //
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 11, 8, 21.1 tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate /
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 17, 19.2 sa śete nihato bhūmau putro me pṛthivīpatiḥ //
MBh, 12, 31, 21.2 punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate //
MBh, 12, 46, 22.2 cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate //
MBh, 12, 49, 53.2 te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan //
MBh, 12, 75, 4.1 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 12, 277, 47.1 tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ /
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 12, 290, 102.1 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate /
MBh, 12, 325, 4.4 mahāprajāpate ūrjaspate vācaspate manaspate jagatpate divaspate marutpate salilapate pṛthivīpate dikpate /
MBh, 13, 2, 8.1 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ /
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 42, 2.1 sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 62, 40.1 sambhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate /
MBh, 13, 103, 24.1 bhṛguṃ hi yadi so 'drākṣīnnahuṣaḥ pṛthivīpate /
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 118, 4.3 saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate //
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 14, 4, 27.2 īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ /
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 8, 7.2 vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate /
MBh, 14, 15, 16.1 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 86, 23.1 ye ca dvijātipravarāstatrāsan pṛthivīpate /
MBh, 15, 6, 19.2 anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim //
MBh, 15, 8, 11.1 so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate /
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 45, 22.2 idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
MBh, 15, 47, 17.1 dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ /
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 5, 14.1 bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ /
Manusmṛti
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 10, 113.1 sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ /
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Bā, 69, 22.2 yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ //
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Ay, 1, 34.2 samānināya medinyāḥ pradhānān pṛthivīpatiḥ //
Rām, Ay, 51, 23.1 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau /
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 98, 33.2 uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ //
Rām, Utt, 18, 16.2 sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ /
Rām, Utt, 19, 18.1 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim /
Rām, Utt, 31, 5.2 cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate //
Rām, Utt, 37, 5.1 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn /
Rām, Utt, 57, 22.2 bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ //
Rām, Utt, 59, 6.1 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ /
Agnipurāṇa
AgniPur, 18, 15.1 rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ /
Harivaṃśa
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
HV, 10, 62.2 śukrād alābūmadhyād vai jātāni pṛthivīpateḥ //
HV, 15, 16.2 putro viśvajitaś cāpi senajit pṛthivīpatiḥ //
HV, 21, 9.2 rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ //
HV, 22, 20.1 nikṣiptaśastraḥ pṛthivīṃ nirīkṣya pṛthivīpatiḥ /
HV, 23, 103.2 tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate //
HV, 23, 125.2 duhitā saṃmatā nāma tasyāsīt pṛthivīpateḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 132.2 cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ //
KātySmṛ, 1, 973.1 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Kūrmapurāṇa
KūPur, 1, 6, 23.1 tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
Matsyapurāṇa
MPur, 1, 33.2 prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate //
MPur, 30, 29.2 dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ //
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 36, 3.2 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 29.1 asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ /
NāSmṛ, 2, 18, 13.1 anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
ViPur, 1, 13, 15.1 tatas tam ṛṣayaḥ pūrvaṃ sampūjya pṛthivīpatim /
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
ViPur, 2, 13, 7.3 uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 3, 1, 29.2 cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan //
ViPur, 3, 8, 12.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate /
ViPur, 3, 11, 23.2 kurvīta śraddhāsampanno yajecca pṛthivīpate //
ViPur, 3, 11, 29.1 pitṝṇāṃ prīṇanārthāya trirapaḥ pṛthivīpate /
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
Viṣṇusmṛti
ViSmṛ, 98, 23.1 pṛthivīpate //
Bhāratamañjarī
BhāMañj, 1, 248.1 iti tasyā vacaḥ śrutvā provāca pṛthivīpatiḥ /
BhāMañj, 1, 374.1 punaḥ svargaṃ samārūḍhe nāhuṣe pṛthivīpatau /
BhāMañj, 1, 711.1 te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ /
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 13, 141.1 so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ /
BhāMañj, 13, 322.1 anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ /
BhāMañj, 13, 361.1 utathyeneti kathite māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 802.1 asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ /
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 184.1 tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ /
Garuḍapurāṇa
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
Hitopadeśa
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Kathāsaritsāgara
KSS, 2, 2, 11.2 bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 156.1 dhūrdhuro gopatiḥ śṛṅgī bandhuraḥ pṛthivīpatiḥ /
Skandapurāṇa
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 25.2 api svalpataraṃ kāryaṃ yadi syāt pṛthivīpateḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 51.3 purā kṛtiyuge tāta vaidarbhaḥ pṛthivīpatiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 33.1 bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 6.1 rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim /
SkPur (Rkh), Revākhaṇḍa, 54, 45.1 āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 17.1 sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 31.1 tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate /