Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Nighaṇṭuśeṣa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 36, 10.2 anyāṃśca vividhān vanyāṃścacāra pṛthivīpatiḥ //
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 1, 61, 37.2 kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ //
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 76, 27.9 devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ /
MBh, 1, 76, 28.1 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ /
MBh, 1, 78, 9.3 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 82, 3.3 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 96, 57.1 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 2, 8, 15.3 ailo maruttaśca tathā balavān pṛthivīpatiḥ //
MBh, 3, 94, 20.1 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ /
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 110, 22.2 pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ //
MBh, 3, 115, 1.2 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ /
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 124, 5.1 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ /
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 4, 65, 4.1 teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ /
MBh, 4, 65, 21.2 kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ //
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 191, 10.2 bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ //
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 9, 28, 20.2 balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ //
MBh, 9, 40, 31.1 tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ /
MBh, 11, 17, 19.2 sa śete nihato bhūmau putro me pṛthivīpatiḥ //
MBh, 12, 75, 4.1 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 277, 47.1 tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ /
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 13, 2, 8.1 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 14, 4, 27.2 īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ /
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 15, 16.1 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 47, 17.1 dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ /
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 5, 14.1 bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ /
Manusmṛti
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 10, 113.1 sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ /
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Bā, 69, 22.2 yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ //
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Ay, 1, 34.2 samānināya medinyāḥ pradhānān pṛthivīpatiḥ //
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 98, 33.2 uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ //
Rām, Utt, 18, 16.2 sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ /
Rām, Utt, 57, 22.2 bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ //
Rām, Utt, 59, 6.1 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ /
Agnipurāṇa
AgniPur, 18, 15.1 rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ /
Harivaṃśa
HV, 15, 16.2 putro viśvajitaś cāpi senajit pṛthivīpatiḥ //
HV, 21, 9.2 rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ //
HV, 22, 20.1 nikṣiptaśastraḥ pṛthivīṃ nirīkṣya pṛthivīpatiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 132.2 cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ //
KātySmṛ, 1, 973.1 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Kūrmapurāṇa
KūPur, 1, 6, 23.1 tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
Matsyapurāṇa
MPur, 30, 29.2 dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ //
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 36, 3.2 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 29.1 asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ /
NāSmṛ, 2, 18, 13.1 anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
ViPur, 2, 13, 7.3 uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
Bhāratamañjarī
BhāMañj, 1, 248.1 iti tasyā vacaḥ śrutvā provāca pṛthivīpatiḥ /
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 13, 141.1 so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ /
BhāMañj, 13, 322.1 anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ /
BhāMañj, 13, 361.1 utathyeneti kathite māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 802.1 asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ /
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 184.1 tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ /
Hitopadeśa
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 156.1 dhūrdhuro gopatiḥ śṛṅgī bandhuraḥ pṛthivīpatiḥ /
Skandapurāṇa
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 51.3 purā kṛtiyuge tāta vaidarbhaḥ pṛthivīpatiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 33.1 bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 45.1 āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ //