Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Madanapālanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 14, 33.1 bhūtīkapañcamūlābhyāṃ surayā dadhimastunā /
Ca, Sū., 21, 24.1 bilvādipañcamūlasya prayogaḥ kṣaudrasaṃyutaḥ /
Ca, Sū., 26, 48.2 yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam //
Ca, Cik., 1, 41.1 pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān /
Ca, Cik., 1, 45.1 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 234.2 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ //
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 5, 97.2 pañcamūlīkaṣāyeṇa sakṣāreṇa śilājatu /
Ca, Cik., 5, 143.2 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 168.1 jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau /
AHS, Sū., 10, 30.1 pañcamūlaṃ mahad vyāghryau viśālātiviṣā vacā /
AHS, Sū., 14, 23.1 rasāñjanasya mahataḥ pañcamūlasya gugguloḥ /
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Cikitsitasthāna, 1, 29.2 hrasvena pañcamūlena hikkārukśvāsakāsavān //
AHS, Cikitsitasthāna, 1, 30.1 pañcamūlena mahatā kaphārto yavasādhitām /
AHS, Cikitsitasthāna, 1, 52.2 kanīyaḥ pañcamūlaṃ ca pitte śakrayavā ghanam //
AHS, Cikitsitasthāna, 1, 112.1 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 37.1 pañcamūlena laghunā śṛtaṃ vā sasitāmadhu /
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 3, 95.2 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu //
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ vā pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 5, 20.2 pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam //
AHS, Cikitsitasthāna, 5, 21.1 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 6, 27.2 kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale //
AHS, Cikitsitasthāna, 6, 36.1 laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam /
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam /
AHS, Cikitsitasthāna, 7, 16.2 svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ //
AHS, Cikitsitasthāna, 9, 13.1 laghunā pañcamūlena pañcakolena pāṭhayā /
AHS, Cikitsitasthāna, 9, 53.2 pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet //
AHS, Cikitsitasthāna, 10, 27.1 pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ /
AHS, Cikitsitasthāna, 11, 6.2 tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram //
AHS, Cikitsitasthāna, 13, 2.1 pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ /
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Cikitsitasthāna, 14, 51.2 śilājaṃ payasānalpapañcamūlaśṛtena vā //
AHS, Cikitsitasthāna, 14, 80.1 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
AHS, Cikitsitasthāna, 14, 112.2 pañcamūlaśṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā //
AHS, Cikitsitasthāna, 15, 8.1 yavakolakulatthānāṃ pañcamūlasya cāmbhasā /
AHS, Cikitsitasthāna, 15, 49.1 vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt /
AHS, Cikitsitasthāna, 15, 122.2 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca //
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 21, 32.1 palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā vā rasair lelītakīṃ vasām //
AHS, Cikitsitasthāna, 22, 25.2 niḥkvāthair jīvanīyānāṃ pañcamūlasya vā laghoḥ //
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 56.2 pañcamūlakaṣāyeṇa vāriṇā śītalena vā //
AHS, Kalpasiddhisthāna, 3, 14.1 pañcamūlayavakṣāravacābhūtikasaindhavaiḥ /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 12.1 rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau /
AHS, Kalpasiddhisthāna, 4, 33.2 pañcamūlasya niḥkvāthastailaṃ māgadhikā madhu //
AHS, Kalpasiddhisthāna, 4, 34.2 dvipañcamūlatriphalāphalabilvāni pācayet //
AHS, Kalpasiddhisthāna, 4, 38.1 kanīyaḥ pañcamūlaṃ ca pālikaṃ madanāṣṭakam /
AHS, Kalpasiddhisthāna, 4, 45.2 laghunā pañcamūlena pālikena samanvitam //
AHS, Kalpasiddhisthāna, 4, 49.2 pṛthag daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet //
AHS, Kalpasiddhisthāna, 4, 66.2 sādhitaṃ pañcamūlena tailaṃ bilvādināthavā //
AHS, Kalpasiddhisthāna, 5, 20.2 bilvādipañcamūlena siddho vastiruraḥsthite //
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam //
AHS, Utt., 3, 52.1 rāsnādvyaṃśumatīvṛddhapañcamūlabalāghanāt /
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 13, 50.1 triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam /
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 22, 59.2 pañcamūlāmbu kavaḍastailaṃ gaṇḍūṣanāvanam //
AHS, Utt., 25, 64.2 dve pañcamūle vargaśca vātaghno vātike hitaḥ //
AHS, Utt., 27, 19.1 taṃ pañcamūlapakvena payasā tu savedanam /
AHS, Utt., 39, 15.2 pañcānāṃ pañcamūlānāṃ sārdhaṃ palaśatadvayam //
Suśrutasaṃhitā
Su, Sū., 38, 66.1 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 39, 9.1 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 44, 35.2 mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api //
Su, Sū., 44, 80.2 mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 1, 77.2 ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ //
Su, Cik., 3, 11.2 pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane //
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 16, 8.1 pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ /
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 12.1 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat /
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 20, 62.2 kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām //
Su, Cik., 37, 13.2 piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam //
Su, Cik., 38, 43.2 pañcamūlībalārāsnāguḍūcīsuradārubhiḥ //
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Cik., 38, 71.2 trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ //
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 38, 107.1 pālikān pañcamūlālpasahitānmadanāṣṭakam /
Su, Utt., 9, 18.2 vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi //
Su, Utt., 21, 20.1 mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam /
Su, Utt., 21, 32.1 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi /
Su, Utt., 35, 5.2 madhure pañcamūle ca kanīyasi ghṛtaṃ pacet //
Su, Utt., 36, 5.1 pañcamūladvayakvāthe kṣīre madhurakeṣu ca /
Su, Utt., 39, 112.2 pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare //
Su, Utt., 40, 143.2 dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa //
Su, Utt., 41, 46.2 dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca //
Su, Utt., 42, 31.1 rasonasvarase sarpiḥ pañcamūlarasānvitam /
Su, Utt., 42, 55.1 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ /
Su, Utt., 43, 11.2 dvipañcamūlakvāthena sasnehalavaṇena tu //
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā /
Su, Utt., 61, 28.1 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 3.0 daśamūlaṃ mahaddhrasve pañcamūle //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Garuḍapurāṇa
GarPur, 1, 168, 47.2 dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
MPālNigh, Abhayādivarga, 67.1 hrasvākhyam pañcamūlaṃ syāt pañcabhir gokṣurādibhiḥ /
MPālNigh, Abhayādivarga, 67.3 etābhyāṃ pañcamūlābhyāṃ daśamūlamudāhṛtam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 29, 16.3 yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam //
SarvSund zu AHS, Sū., 15, 5.2, 4.0 daśamūlaṃ dvipañcamūlam //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 23.2, 22.0 abhayāmalakavibhītakapañcātmakapañcamūlaniryūhe //
Ānandakanda
ĀK, 2, 7, 58.2 pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 49.2, 3.0 mahatpañcamūlaṃ bilvādipañcamūlam iha //
ĀVDīp zu Ca, Sū., 26, 49.2, 3.0 mahatpañcamūlaṃ bilvādipañcamūlam iha //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 29.2 śyonākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam //
BhPr, 6, Guḍūcyādivarga, 30.1 pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut /
BhPr, 6, Guḍūcyādivarga, 48.1 pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham /
BhPr, 6, Guḍūcyādivarga, 49.1 ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam /