Occurrences

Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 1, 1.0 athātaḥ pañcayajñāḥ //
Mahābhārata
MBh, 12, 142, 25.2 pañcayajñapravṛttena gṛhasthena viśeṣataḥ //
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 13, 129, 11.1 pañcayajñaviśuddhātmā satyavāg anasūyakaḥ /
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
Manusmṛti
ManuS, 3, 67.2 pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī //
ManuS, 3, 73.2 brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate //
ManuS, 5, 169.1 anena vidhinā nityaṃ pañcayajñān na hāpayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
Kūrmapurāṇa
KūPur, 2, 27, 7.1 agnihotraṃ ca juhuyāt pañcayajñān samācaret /
Liṅgapurāṇa
LiPur, 1, 2, 32.2 pañcayajñaprabhāvaś ca pañcayajñavidhis tathā //
LiPur, 1, 2, 32.2 pañcayajñaprabhāvaś ca pañcayajñavidhis tathā //
LiPur, 1, 98, 53.2 amṛtāṅgo 'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Garuḍapurāṇa
GarPur, 1, 88, 15.1 pañcayajñaistapodānairaśubhaṃ nudatastava /
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 47.2 gṛhītvāgniṃ samāropya pañcayajñān na nirvapet //
ParDhSmṛti, 11, 48.2 pañcayajñān svayaṃ kṛtvā parānnenopajīvati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 171, 60.1 svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi /