Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 29, 19.1 trīṇy āhur atidānāni gāvaḥ pṛthvī sarasvatī /
Ṛgveda
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
Ṛgvedakhilāni
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi /
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Lalitavistara
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
Mahābhārata
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 55, 30.2 ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ //
MBh, 1, 88, 26.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm /
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 119, 7.6 pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ /
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 7, 74, 25.2 sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ //
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 164, 107.1 tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ /
MBh, 9, 2, 15.2 bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā //
MBh, 12, 40, 15.1 abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 241, 7.1 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 244, 2.1 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī /
MBh, 12, 264, 5.1 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 12, 337, 30.1 bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ /
MBh, 12, 337, 34.2 tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ //
MBh, 13, 32, 7.1 vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm /
MBh, 13, 34, 19.2 saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha //
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 32, 9.1 nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā /
MBh, 14, 49, 39.1 pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā /
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //
MBh, 14, 71, 11.1 aśvaścotsṛjyatām adya pṛthvyām atha yathākramam /
Rāmāyaṇa
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Śvetāśvataropaniṣad
ŚvetU, 2, 12.1 pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte /
Amarakośa
AKośa, 2, 1.1 vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ /
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
AKośa, 2, 623.2 suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā //
AKośa, 2, 627.1 tatpattrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ /
Harivaṃśa
HV, 1, 27.2 apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe //
HV, 2, 39.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau //
HV, 3, 20.3 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ //
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
Kūrmapurāṇa
KūPur, 1, 11, 157.1 ratnamālā ratnagarbhā pṛthvī viśvapramāthinī /
KūPur, 1, 21, 48.2 pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe //
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
Liṅgapurāṇa
LiPur, 1, 46, 1.2 saptadvīpā tathā pṛthvī nadīparvatasaṃkulā /
LiPur, 1, 67, 13.1 saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām /
LiPur, 1, 70, 137.1 sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām /
Matsyapurāṇa
MPur, 42, 28.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm //
MPur, 45, 25.1 anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ /
MPur, 102, 6.2 dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā //
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 123, 53.2 pṛthvyādayo vikārāste paricchinnāḥ parasparam //
MPur, 123, 56.1 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te /
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 144, 62.1 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā /
MPur, 147, 22.1 cacāla sakalā pṛthvī samudrāśca cakampire /
MPur, 153, 134.1 duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā /
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Viṣṇupurāṇa
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 35, 21.1 tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Śatakatraya
ŚTr, 1, 82.1 kvacit pṛthvīśayyaḥ kvacid api ca paryaṅkaśayanaḥ kvacicchākāhāraḥ kvacid api ca śālyodanaruciḥ /
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 39.2 tataḥ susīmā pṛthvī lakṣmaṇā rāmā tataḥ param //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 28.1 ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ /
BhāgPur, 3, 26, 44.2 gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ //
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
Bhāratamañjarī
BhāMañj, 1, 118.2 nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ //
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 217.1 tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā /
BhāMañj, 1, 1125.1 tataḥ pṛthvīparitrāṇavyāpṛtaḥ pākaśāsanaḥ /
BhāMañj, 1, 1296.1 pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā /
BhāMañj, 5, 57.2 baddhapratijñaṃ sārathye pṛthvīlābhamamanyata //
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 461.1 aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām /
BhāMañj, 7, 374.1 pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 13, 137.1 śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ /
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam //
BhāMañj, 13, 509.2 pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ //
BhāMañj, 13, 1527.1 śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
Garuḍapurāṇa
GarPur, 1, 23, 40.2 adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam //
GarPur, 1, 67, 2.1 kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
GarPur, 1, 107, 5.2 kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
Gītagovinda
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Kathāsaritsāgara
KSS, 1, 3, 77.2 namayitvā taṃ śvaśuraṃ śaśāsa pṛthvīṃ samudrāntām //
KSS, 3, 2, 79.2 tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe //
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 4, 53.1 vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
KSS, 3, 6, 217.1 phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ /
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
Kṛṣiparāśara
KṛṣiPar, 1, 16.2 kuryāt śasyānvitāṃ pṛthvīṃ nairujyaṃ cāpi mānave //
Madanapālanighaṇṭu
MPālNigh, 2, 29.2 pṛthvīkā suṣavī pṛthvī sthūlājājyupakālikā //
Mukundamālā
MukMā, 1, 2.2 jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ //
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
Rasaprakāśasudhākara
RPSudh, 9, 25.2 svarṇakṣīrī tugā pṛthvī viśālā nalikāmalī //
Rasaratnasamuccaya
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
Rasendracintāmaṇi
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.2 viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī //
RājNigh, Parp., 115.2 pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ //
RājNigh, Pipp., 63.1 dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ /
RājNigh, Pipp., 83.2 surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī //
RājNigh, Kar., 33.1 śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ /
RājNigh, Manuṣyādivargaḥ, 121.1 ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 1.0 pṛthvīm ādhārīkṛtvotpadyate //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Utt., 39, 80.2, 3.0 pṛthvīvṛttam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 10.0 pṛthvīṃ ca dharāṃ kurvadbhiḥ //
Tantrāloka
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 9.1 laṃbījasya bindumadhye pṛthvīcakraṃ manoharam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.2 pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam //
Ānandakanda
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 19, 30.2 śakragopāvṛtā pṛthvī sarvasasyamanoharā //
ĀK, 1, 20, 143.2 pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi //
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
Śukasaptati
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Bhāvaprakāśa
BhPr, 6, 2, 84.1 pṛthvīkā kāravī pṛthvī pṛthukṛṣṇopakuñcikā /
Caurapañcaśikā
CauP, 1, 16.1 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 55.2 yogin praśāsataḥ pṛthvīṃ dharmeṇa sakalāḥ prajāḥ //
GokPurS, 6, 65.2 samprāpya sakalāṃ pṛthvīṃ pālayāmāsa pūrvavat //
Haribhaktivilāsa
HBhVil, 4, 105.3 dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā //
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 126.1 rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā /
Kokilasaṃdeśa
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 44.1 pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 156, 40.1 pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.1 niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.8 aāiīuūṛṝᄆᄇ etāni pṛthvītattvākṣarāṇi /
UḍḍT, 6, 4.14 vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /