Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Bhāvaprakāśa

Atharvaveda (Paippalāda)
AVP, 4, 13, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat /
AVP, 4, 13, 2.1 sadānvāghnī prathamā pṛśniparṇy ajāyata /
AVP, 4, 13, 3.2 sarvās tāḥ pṛśniparṇītaḥ kaṇvā mā nīnaśat //
AVP, 4, 13, 4.2 arāyaṃ kaṇvaṃ pāpmānaṃ pṛśniparṇi sahasvati //
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 13, 6.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati //
AVP, 4, 13, 7.2 tā ugre pṛśniparṇi tvaṃ kaṇvā mā nīnaśa itaḥ //
AVP, 4, 22, 6.1 hā hai kalyāṇi subhage pṛśniparṇy anāture /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 2, 25, 3.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca //
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
Kauśikasūtra
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
Arthaśāstra
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
Carakasaṃhitā
Ca, Sū., 2, 11.2 kāśmaryaṃ śālaparṇīṃ ca pṛśniparṇīṃ nidigdhikām //
Ca, Sū., 2, 20.1 śālaparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā /
Ca, Sū., 2, 21.2 peyā raktātisāraghnī pṛśniparṇyā ca sādhitā //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 65.1 jīvantīṃ pṛśniparṇīṃ ca suradāru śatāvarīm /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 1, 42.1 vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām /
Ca, Cik., 3, 183.1 pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ /
Ca, Cik., 3, 247.2 sthirāṃ balāṃ pṛśniparṇīṃ madanaṃ ceti sādhayet //
Ca, Cik., 4, 44.1 padmotpalānāṃ kiñjalkaḥ pṛśniparṇī priyaṅgukāḥ /
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Amarakośa
AKośa, 2, 141.1 pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 56.2 pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā //
AHS, Cikitsitasthāna, 1, 28.2 pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ //
AHS, Cikitsitasthāna, 2, 16.1 kamalotpalakiñjalkapṛśniparṇīpriyaṅgukāḥ /
AHS, Cikitsitasthāna, 2, 18.1 bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi /
AHS, Cikitsitasthāna, 9, 13.2 śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā //
AHS, Cikitsitasthāna, 9, 86.2 peyā raktātisāraghnī pṛśniparṇīrasānvitā //
AHS, Utt., 2, 39.1 pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā /
Suśrutasaṃhitā
Su, Śār., 10, 61.2 pṛśniparṇī balā śigru śvadaṃṣṭrā madhuparṇikā //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Utt., 40, 91.1 pṛśniparṇībalābilvabālakotpaladhānyakaiḥ /
Su, Utt., 40, 114.1 śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
Su, Utt., 42, 112.2 śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 5.0 sthire dve śāliparṇī pṛśniparṇī ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 17.1 pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 90.1 pṛśniparṇī pṛthakparṇī kalaśī dhāvanī guhā /
DhanvNigh, 1, 91.1 pṛśniparṇī rase svādur laghūṣṇāsratridoṣajit /
Garuḍapurāṇa
GarPur, 1, 168, 48.1 śālaparṇī pṛśniparṇī bṛhatīdvayagokṣuram /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 60.4 pṛśniparṇī laghur vṛṣyā madhuroṣṇā vināśayet //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 181.1 pṛśniparṇyāṃ pṛthakparṇī lāṅgalī kroṣṭupucchikā /
Rājanighaṇṭu
RājNigh, Śat., 37.1 syāt pṛśniparṇī kalasī mahāguhā śṛgālavinnā dhamanī ca mekhalā /
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Miśrakādivarga, 26.1 śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
RājNigh, Miśrakādivarga, 40.1 vidārigandhā bṛhatī pṛśniparṇī nidigdhikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 8.2 brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 74.2, 1.0 parṇyaś catasra iti śālaparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 34.1 pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi /
BhPr, 6, Guḍūcyādivarga, 35.1 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
BhPr, 6, Guḍūcyādivarga, 47.1 śāliparṇī pṛśniparṇī vārttākī kaṇṭakārikā /