Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 7, 5.2 cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi //
AVŚ, 2, 32, 2.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
AVŚ, 5, 23, 9.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 9, 7, 6.0 devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ //
AVŚ, 9, 8, 15.1 yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ /
AVŚ, 10, 2, 4.2 kati stanau vy adadhuḥ kaḥ kaphauḍau kati skandhān kati pṛṣṭīr acinvan //
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 11, 8, 14.2 pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 16, 7, 12.0 taṃ jahi tena mandasva tasya pṛṣṭīr apiśṛṇīhi //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //