Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 4, 7, 5.2 yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi //
AVP, 5, 26, 1.2 vicchidya madhyataḥ pṛṣṭīs tāṃ kṛṇvāthām adhaspadam //
Atharvaveda (Śaunaka)
AVŚ, 2, 7, 5.2 cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi //
AVŚ, 2, 32, 2.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
AVŚ, 5, 23, 9.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 9, 7, 6.0 devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ //
AVŚ, 9, 8, 15.1 yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ /
AVŚ, 10, 2, 4.2 kati stanau vy adadhuḥ kaḥ kaphauḍau kati skandhān kati pṛṣṭīr acinvan //
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 11, 8, 14.2 pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 16, 7, 12.0 taṃ jahi tena mandasva tasya pṛṣṭīr apiśṛṇīhi //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 45.0 tasmāt pṛṣṭīnāṃ majjā nādyaḥ //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.6 pṛṣṭita eva saṃvatsarasyāgnim ādhāya /
Taittirīyasaṃhitā
TS, 5, 5, 3, 13.0 yan nyañcaṃ cinuyāt pṛṣṭita enam āhutaya ṛccheyuḥ //
Vaitānasūtra
VaitS, 3, 8, 3.1 anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute //
Ṛgveda
ṚV, 1, 105, 18.2 uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī //
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //