Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 3, 2, 1.1 pṛthivī hotā /
TĀ, 3, 2, 3.1 pṛthivī hotā daśa //
TĀ, 5, 2, 3.8 pṛthivīm ardhaḥ prāviśat /
TĀ, 5, 2, 3.10 yaḥ pṛthivīṃ prāviśat //
TĀ, 5, 2, 8.10 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 9.3 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 9, 5.1 yat pṛthivyām udvāsayet /
TĀ, 5, 9, 5.2 pṛthivīṃ śucārpayet /