Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 8.0 tasya mukham evokthaṃ yathā pṛthivī tathā //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 16, 5.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 6.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Aitareyopaniṣad
AU, 1, 1, 2.5 pṛthivī maraḥ /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 5, 13.0 pṛthivīṃ turīyam ity etābhiḥ //
AVPr, 1, 5, 14.1 pṛthivīṃ turīyaṃ manuṣyān yajño 'gāt /
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 9, 5.10 pṛthivyās te śarīraṃ spṛṇomi svāhā /
AVPr, 3, 1, 27.0 pṛthivy upasadi //
AVPr, 3, 1, 34.0 pṛthivī sadasi //
AVPr, 3, 4, 19.0 pṛthivī vā ṛcām āyatanam //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
AVPr, 6, 2, 7.1 vasatīvarīś cet skandeyuḥ pṛthivī vibhūvarīti cālyakaṃ cety āvṛtte /
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 8, 3.1 arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 18, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 26, 5.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 38, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVP, 1, 40, 3.1 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
AVP, 1, 47, 1.2 madhye pṛthivyā niṣṭhitaḥ sam akhyad yātudhānyaḥ //
AVP, 1, 63, 1.1 yat te annaṃ bhuvaspata ākṣiyet pṛthivīm anu /
AVP, 1, 65, 1.1 ghṛtāhutā pṛthivī mā na eno asmān prajāṃ vocata kilbiṣāṇi /
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 1, 91, 4.2 teṣām īśāne vaśinī no adya pra dattāṃ dyāvāpṛthivī ahṛṇīyamāne //
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 96, 4.1 duhāṃ me dyauḥ pṛthivī payo 'jagaro mā sodako 'bhi vi sarpatu /
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 112, 2.1 varcasāpīnā pṛthivī sūryeṇottabhitā dyauḥ /
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 20, 3.1 madhu dyaur madhu pṛthivī madhv indro madhu sūryaḥ /
AVP, 4, 24, 3.2 dyauś cāsmat pṛthivī ca takmānaṃ nāśayatām itaḥ //
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 11, 9.1 pṛthivī saha yajñair nakṣatraiḥ saha sūryaḥ /
AVP, 5, 13, 2.1 pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ /
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 7.2 saṃ pṛthivyā sam agninā saṃ sūryasya raśmibhiḥ saṃ devānām apasyayā //
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 17, 4.2 evonmattasya te mune gṛhṇātu pṛthivī manaḥ //
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
AVP, 5, 30, 3.1 yathā dyauś ca pṛthivī ca tasthatur dharuṇāya kam /
AVP, 10, 6, 8.2 divas pṛthivyā aham antarikṣād bhagaṃ vṛṇe /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
AVP, 10, 12, 8.1 abhi taṃ dyāvāpṛthivī saṃ tapatāṃ tapte gharme ny ucyatām /
AVP, 10, 13, 1.0 dyāvāpṛthivī saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
AVP, 12, 12, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
AVP, 12, 16, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 24, 4.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 2, 3, 5.1 arusrāṇam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVŚ, 2, 7, 3.1 divo mūlam avatataṃ pṛthivyā adhy uttatam /
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 3, 8, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVŚ, 3, 9, 1.1 karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā /
AVŚ, 3, 9, 6.1 ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu /
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 4, 15, 1.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 5.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 4, 39, 1.1 pṛthivyām agnaye sam anamant sa ārdhnot /
AVŚ, 4, 39, 1.2 yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 2.1 pṛthivī dhenus tasyā agnir vatsaḥ /
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 9, 2.1 pṛthivyai svāhā //
AVŚ, 5, 9, 6.1 pṛthivyai svāhā //
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 10, 8.2 sūryāc cakṣur antarikṣācchrotraṃ pṛthivyāḥ śarīram /
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 17, 11.2 ūrjaṃ pṛthivyā bhaktvorugāyam upāsate //
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 6, 43, 2.2 darbhaḥ pṛthivyā utthito manyuśamana ucyate //
AVŚ, 6, 44, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 60, 3.1 dhātā dādhāra pṛthivīm dhātā dyām uta sūryam /
AVŚ, 6, 61, 2.1 ahaṃ viveca pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sākam /
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 6, 77, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 86, 1.1 vṛṣendrasya vṛṣā divo vṛṣā pṛthivyā ayam /
AVŚ, 6, 86, 2.1 samudra īśe sravatām agniḥ pṛthivyā vaśī /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 125, 2.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 6, 134, 2.1 adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 1.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
AVŚ, 7, 18, 1.1 pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ /
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
AVŚ, 7, 26, 8.1 divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt /
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 1, 17.1 ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt /
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 8, 9, 25.2 yakṣam pṛthivyām ekavṛd ekartuḥ katamo nu saḥ //
AVŚ, 8, 9, 26.2 yakṣaṃ pṛthivyām ekavṛd ekartur nātiricyate //
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 1, 21.1 pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ //
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 16.1 ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā /
AVŚ, 9, 3, 17.2 mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī //
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 5, 15.2 stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau //
AVŚ, 9, 6, 55.1 sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam //
AVŚ, 9, 6, 55.1 sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam //
AVŚ, 9, 7, 2.0 somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ //
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 8, 11.2 tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva //
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 3, 11.1 iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam //
AVŚ, 11, 3, 41.4 pṛthivyorasā /
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 11, 5, 4.1 iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 11, 5, 12.2 brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ //
AVŚ, 11, 5, 26.2 sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate //
AVŚ, 11, 6, 12.2 pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ //
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 2.2 nānāvīryā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ //
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 7.1 yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 1, 16.1 tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam //
AVŚ, 12, 1, 17.1 viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām /
AVŚ, 12, 1, 21.1 agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu //
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 12, 1, 27.2 pṛthivīṃ viśvadhāyasaṃ dhṛtām acchāvadāmasi //
AVŚ, 12, 1, 29.1 vimṛgvarīṃ pṛthivīm āvadāmi kṣamāṃ bhūmiṃ brahmaṇā vāvṛdhānām /
AVŚ, 12, 1, 30.2 pavitreṇa pṛthivi motpunāmi //
AVŚ, 12, 1, 36.2 ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām //
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 1, 41.3 sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 1, 45.1 janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam /
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 48.2 varāheṇa pṛthivī saṃvidānā sūkarāya vijihīte mṛgāya //
AVŚ, 12, 1, 49.2 ulaṃ vṛkaṃ pṛthivi ducchunām ita ṛkṣīkāṃ rakṣo apabādhayāsmat //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 1, 59.2 bhūmir adhibravītu me pṛthivī payasā saha //
AVŚ, 12, 1, 62.1 upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 26.1 āyanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam /
AVŚ, 12, 3, 28.1 saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ /
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 12, 3, 40.1 yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ /
AVŚ, 12, 4, 23.2 durgā tasmā adhiṣṭhāne pṛthivī sahadevatā //
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 13, 1, 45.1 sūryo dyāṃ sūryaḥ pṛthivīṃ sūrya āpo 'tipaśyati /
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 45.1 pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam /
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 9.0 yaḥ pṛthivīṃ bṛhaspatim agniṃ brahma veda //
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 16, 7, 6.0 nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
AVŚ, 18, 1, 10.2 divā pṛthivyā mithunā sabandhū yamīr yamasya vivṛhād ajāmi //
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 19.1 syonāsmai bhava pṛthivy anṛkṣarā niveśanī /
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 51.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām /
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 19, 35, 4.1 pari mā divaḥ pari mā pṛthivyāḥ pary antarikṣāt pari mā vīrudbhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 3, 2, 8.2 pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 7, 38.1 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 11, 26.1 antardadhe parvatair antarmahyā pṛthivyā divā /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 6.0 apahato 'raruḥ pṛthivyā ity ādatte //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 14.0 vaiśvānarasya rūpam pṛthivyāṃ parisrasā //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 3, 15.0 viśvāyur asi pṛthivīṃ dṛṃheti madhyamam //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 2, 2, 7.4 syonā pṛthivi no bhavānṛkṣarā niveśanī /
BhārGS, 2, 4, 5.2 syonā pṛthivi bhavānṛkṣarā niveśanī /
BhārGS, 2, 11, 4.4 antardadhe parvatair antar mahyā pṛthivyā /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 1.1 athānnam abhimṛśati pṛthivī /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
BhārGS, 3, 17, 3.1 savyasya pāṇer aṅguṣṭhenopamadhyamayā cāṅgulyālabhya pṛthivīṃ japet /
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 7, 7, 12.2 pṛthivyai tveti mūlam /
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 2.3 sā pṛthivy abhavat /
BĀU, 1, 5, 11.1 tasyai vācaḥ pṛthivī śarīram /
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 2, 2, 2.7 adharayainaṃ vartanyā pṛthivy anvāyattā /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 5, 1.1 iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 1.2 asyai pṛthivyai sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 2.6 taṃ samantaṃ pṛthivī dvistāvat paryeti /
BĀU, 3, 3, 2.7 tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 3, 9, 7.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 6, 2, 11.2 tasya pṛthivy eva samit /
BĀU, 6, 2, 16.12 vṛṣṭeḥ pṛthivīm /
BĀU, 6, 2, 16.13 te pṛthivīṃ prāpyānnaṃ bhavanti /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /
BĀU, 6, 4, 1.2 pṛthivyā āpaḥ /
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 20.5 dyaur ahaṃ pṛthivī tvam /
BĀU, 6, 4, 22.3 yathāgnigarbhā pṛthivī yathā dyaur indreṇa garbhiṇī /
Chāndogyopaniṣad
ChU, 1, 1, 2.1 eṣāṃ bhūtānāṃ pṛthivī rasaḥ /
ChU, 1, 1, 2.2 pṛthivyā āpo rasaḥ /
ChU, 1, 3, 7.3 pṛthivī tham /
ChU, 2, 2, 1.2 pṛthivī hiṅkāraḥ /
ChU, 2, 2, 2.6 pṛthivī nidhanam //
ChU, 2, 17, 1.1 pṛthivī hiṅkāraḥ /
ChU, 2, 24, 5.2 namo 'gnaye pṛthivīkṣite lokakṣite /
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 19, 2.1 tad yad rajataṃ seyaṃ pṛthivī /
ChU, 4, 6, 3.4 pṛthivī kalā /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 17, 1.3 agniṃ pṛthivyāḥ /
ChU, 5, 6, 1.1 pṛthivī vāva gautamāgniḥ /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 21, 2.3 agnau tṛpyati pṛthivī tṛpyati /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 6, 1.2 dhyāyatīva pṛthivī /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
DrāhŚS, 14, 3, 5.3 tantrāyaṇena namo dyāvāpṛthivībhyāmiti //
Gautamadharmasūtra
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 6, 3.1 abhojyaṃ bubhukṣamāṇaḥ pṛthivīm āvapet //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
Gopathabrāhmaṇa
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 3.0 sa khalu pādābhyām eva pṛthivīṃ niramimīta //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 29, 5.0 pṛthivī sthānam //
GB, 1, 1, 33, 4.0 agnir eva savitā pṛthivī sāvitrī //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 34, 6.0 pṛthivyarcaṃ samadadhāt //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 9, 19.0 yaddhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 21, 39.0 sā pṛthivīm udait //
GB, 1, 2, 21, 40.0 sā pṛthivīṃ vyadahat //
GB, 1, 2, 22, 19.0 śarīre tṛpte pṛthivī tṛpyati //
GB, 1, 2, 24, 4.1 pṛthivī vā ṛcām āyatanam /
GB, 1, 3, 14, 7.0 agnau tṛpte pṛthivī tṛpyati //
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 25, 6.1 ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ /
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 13.1 ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam /
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 2, 43.0 pṛthivī vā annānāṃ śamayitrī tayaivainacchamayāṃcakāra //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 6.0 ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyāḥ //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 2, 9, 2.0 pṛthivy agneḥ patnī //
GB, 2, 3, 2, 13.0 antarikṣaṃ pṛthivyām //
GB, 2, 3, 2, 14.0 pṛthivy apsu //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 1, 15, 8.1 mama pare mamāpare mameyaṃ pṛthivī mahī /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 25, 1.7 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 17, 9.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 3.2 seyam pṛthivy abhavat /
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 5, 5.3 yāvatī vai vedis tāvatīyam pṛthivī /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 42, 3.1 yat pṛthivyāṃ tad vetthā3 iti /
JUB, 1, 43, 10.2 sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 1, 44, 9.2 trir ha vā eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ //
JUB, 1, 48, 6.2 tataḥ pṛthivīm asṛjata /
JUB, 1, 48, 6.3 tad asya pṛthivy anūpatiṣṭhate //
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 4, 3, 3.1 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu /
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 26, 12.1 plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam /
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
JUB, 4, 27, 1.4 pṛthivī sāvitrī //
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
Jaiminīyabrāhmaṇa
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 45, 9.0 pṛthivy evāgnir vaiśvānaraḥ //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 237, 11.0 tāḥ pareṇa pṛthivīṃ paryauhat //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 270, 26.0 pṛthivī devadhūḥ //
JB, 1, 270, 27.0 anuṣṭubhi prastutāyāṃ vācā pṛthivīṃ saṃdadhyāt //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 2, 1, 5.0 iyam eva pṛthivī //
JB, 2, 41, 5.0 ta imās tisraḥ pṛthivīḥ praviviśuḥ //
JB, 3, 273, 6.0 tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm //
Jaiminīyaśrautasūtra
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 6, 6.0 pṛthivīm upareṇa dṛṃheti //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Kauśikasūtra
KauśS, 1, 2, 16.0 pṛthivyai iti barhiḥ //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 9, 2.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 1, 9, 4.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 2, 3, 3.0 pṛthivyai śrotrāya iti juhoti //
KauśS, 4, 4, 18.0 dvau pṛthivyām //
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 8, 7, 28.0 antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.11 pṛthivyai svāheti hutvā //
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
KauśS, 13, 43, 9.5 bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 1, 23.1 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 16.0 pratiṣṭhā pṛthivī odmnā asāvanuveda //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 10.0 pṛthivī vā annānāṃ śamayitrī //
KauṣB, 8, 1, 13.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 15, 6, 25.0 bhūmim avekṣate pṛthivi mātar iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 63, 14.0 pṛthivī darvir iti niparaṇaṃ kuryāt //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 8, 20.0 sajūr agnir divā pṛthivyeti //
KS, 8, 2, 10.0 aleled vā iyaṃ pṛthivī //
KS, 8, 2, 36.0 yad aprathata tat pṛthivī //
KS, 8, 11, 14.0 pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 10, 11, 40.0 pṛthivyā mārutās sajātāḥ //
KS, 11, 8, 12.0 pṛthivīṃ śarīram //
KS, 13, 10, 51.0 mahī dyauḥ pṛthivī ca na iti //
KS, 13, 12, 77.0 pṛthivyāṃ sīdeti //
KS, 14, 5, 38.0 yā pṛthivyāṃ sāgnau sā rathantare //
KS, 15, 3, 7.0 pṛthivyai svāhā //
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 19, 3, 8.0 dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 20, 11, 34.0 pṛthivī chanda iti paścāt pratiṣṭhityai //
KS, 21, 2, 20.0 pṛthivyāḥ purīṣam asīti madhye //
KS, 21, 5, 36.0 te pṛthivīm ājayan gāyatrīṃ chandaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 2.0 dyaur asi pṛthivy asi mātariśvano gharmaḥ //
MS, 1, 1, 8, 1.4 pṛthivīṃ dṛṃha /
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 10, 1.4 pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.25 apāraruṃ pṛthivyā adevayajanam /
MS, 1, 1, 10, 2.1 purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum /
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 1, 2, 7, 7.15 namaḥ pṛthivyai //
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.34 pṛthivīṃ dṛṃha /
MS, 1, 2, 9, 5.2 vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ //
MS, 1, 2, 9, 9.1 divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
MS, 1, 2, 11, 1.1 pṛthivyai tvā /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 2, 16, 3.1 pṛthivyai tvā /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
MS, 1, 3, 26, 7.1 unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ /
MS, 1, 3, 35, 1.6 pṛthivyai tvā /
MS, 1, 3, 37, 3.4 tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //
MS, 1, 4, 2, 15.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandasā //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 7, 18.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 7, 1, 2.1 yat te manyuparoptasya pṛthivīm anudadhvase /
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 9, 1, 12.0 pṛthivī hotā //
MS, 1, 9, 1, 43.0 namo mātre pṛthivyai //
MS, 1, 9, 2, 14.0 pṛthivy agneḥ //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 11, 5, 33.0 yā pṛthivyāṃ sāgnau sā rathantare //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 4, 7, 1.14 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 2.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 3.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 4.2 yat pṛthivīṃ vyundanti //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 6, 12, 1.13 namo mātre pṛthivyai /
MS, 2, 6, 12, 1.14 mā māṃ mātā pṛthivī hiṃsīt /
MS, 2, 7, 1, 1.2 agniṃ jyotir nicāyya pṛthivyā adhy ābharat //
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 1, 5.14 agniṃ jyotir nicāyya pṛthivyā adhy ābharat /
MS, 2, 7, 2, 1.3 pṛthivyām adhi yonir it //
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 2, 7, 2, 11.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 5, 7.1 mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
MS, 2, 7, 5, 8.1 rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
MS, 2, 7, 6, 4.0 pṛthivy asi //
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 6, 40.0 avyathamānā pṛthivy āśā diśā āpṛṇa //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 7, 10.1 nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
MS, 2, 7, 8, 4.16 pṛthivīm anuvikramasva /
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 12, 15.2 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 14, 2.1 abhyāvartasva pṛthivi yajñena payasā saha /
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 15.6 avyathamānā pṛthivīṃ dṛṃha /
MS, 2, 7, 15, 15.9 pṛthivīṃ yaccha /
MS, 2, 7, 15, 15.10 pṛthivīṃ dṛṃha /
MS, 2, 7, 15, 15.11 pṛthivīṃ mā hiṃsīḥ /
MS, 2, 7, 15, 15.12 pṛthivyā mā pāhi /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 8, 1, 5.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 3, 2.28 pṛthivī chandaḥ /
MS, 2, 8, 8, 5.0 pratidhinā pṛthivyai pṛthivīṃ jinva //
MS, 2, 8, 8, 5.0 pratidhinā pṛthivyai pṛthivīṃ jinva //
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 15.0 pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 25.0 saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 35.0 ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 45.0 triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām //
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 8, 14, 1.20 pṛthivy asi /
MS, 2, 8, 14, 1.22 pṛthivīṃ yaccha /
MS, 2, 8, 14, 1.23 pṛthivīṃ dṛṃha /
MS, 2, 8, 14, 1.24 pṛthivīṃ mā hiṃsīḥ /
MS, 2, 8, 14, 1.25 pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 2, 7.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 6, 3.1 pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
MS, 2, 10, 6, 5.4 pṛṣṭhe pṛthivyāḥ sīda /
MS, 2, 11, 5, 33.0 pṛthivī ca mā indraś ca me //
MS, 2, 11, 6, 4.0 aditiś ca pṛthivī ca //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 12, 3, 3.5 divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
MS, 2, 12, 3, 4.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 13.4 pṛthivyā saṃbhava /
MS, 2, 13, 2, 7.0 pṛthivī yoniḥ //
MS, 2, 13, 3, 5.0 śrotrāt pṛthivīṃ saṃtanu //
MS, 2, 13, 3, 6.0 pṛthivyā antarikṣaṃ saṃtanu //
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
MS, 2, 13, 14, 2.0 tat pṛthivī //
MS, 2, 13, 15, 1.0 pṛthivy asi janmanā vaśā //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 11, 1, 4.1 juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
MS, 3, 11, 10, 22.1 samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ /
MS, 3, 16, 2, 4.1 stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
MS, 3, 16, 3, 12.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.1 yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyām oṣadhayaḥ sambhavanti /
MuṇḍU, 2, 1, 3.2 khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī //
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 23.1 rucaṃ no dhehīti pṛthivīmārabhate //
MānGS, 1, 2, 13.1 yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ /
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
MānGS, 1, 14, 16.9 ahaṃ prajā ajanayaṃ pṛthivyā ahaṃ janibhyo aparīṣu putrān /
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 15, 1.6 viṣṇuś ca mā pṛthivī ca nāgāś cādhastād gopāyatām /
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
MānGS, 2, 18, 4.4 yatheyaṃ pṛthivī mahyam uttānā garbham ādadhe /
Nirukta
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha vā iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 2, 9, 3.0 bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai //
PārGS, 2, 10, 4.0 pṛthivyā agnaya ityṛgvede //
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.8 sa pṛthivīṃ prāviśat /
TB, 1, 1, 3, 3.9 sa ūtīḥ kurvāṇaḥ pṛthivīm anu samacarat /
TB, 1, 1, 3, 4.4 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti /
TB, 1, 1, 3, 4.7 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TB, 1, 1, 3, 4.9 śrotraṃ hy etat pṛthivyāḥ /
TB, 1, 1, 3, 6.7 sa pṛthivīm adha ārchat /
TB, 1, 1, 3, 7.1 tat pṛthivyai pṛthivitvam /
TB, 1, 1, 3, 7.1 tat pṛthivyai pṛthivitvam /
TB, 1, 2, 1, 1.4 śaṃ no mātā pṛthivī tokasātā /
TB, 1, 2, 1, 1.9 pṛthivyāṃ parisrasā /
TB, 1, 2, 1, 2.1 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 2.5 ūtīḥ kurvāṇo yat pṛthivīm acaraḥ /
TB, 1, 2, 1, 2.9 ūrjaṃ pṛthivyā rasam ābharantaḥ /
TB, 1, 2, 1, 4.4 parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
TB, 1, 2, 1, 5.6 ūrjaḥ pṛthivyā adhyutthito 'si /
TB, 1, 2, 1, 16.9 adād idaṃ yamo 'vasānaṃ pṛthivyāḥ /
TB, 1, 2, 1, 18.10 pṛthivyai mahimnā //
TB, 1, 2, 1, 22.4 divaḥ pṛthivyāḥ pary antarikṣāt /
TB, 1, 2, 1, 23.9 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 2, 1, 5, 1.6 tasya pṛthivī sadaḥ /
TB, 2, 1, 5, 8.5 pṛthivīm eva prīṇāti /
TB, 2, 2, 9, 1.3 na pṛthivī /
TB, 2, 2, 9, 4.4 sā pṛthivy abhavat /
TB, 2, 3, 3, 1.6 agniś ca pṛthivī ca /
TB, 2, 3, 3, 2.1 pṛthivī nyavartayata /
TB, 3, 6, 1, 1.6 varṣman pṛthivyā adhi /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 1, 3, 3.0 dyaur asi pṛthivy asi //
TS, 1, 1, 5, 2.1 pṛthivī vettu /
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 1, 9, 1.5 apahato 'raruḥ pṛthivyai /
TS, 1, 1, 9, 1.9 apahato 'raruḥ pṛthivyai devayajanyai /
TS, 1, 1, 9, 2.4 apahato 'raruḥ pṛthivyā adevayajanaḥ /
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.6 ūrjā pṛthivīṃ gacchata /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 3, 8, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 3, 9, 2.1 śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām /
TS, 1, 5, 3, 6.1 yat te manyuparoptasya pṛthivīm anu dadhvase /
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 7, 5, 45.1 gāyatrī vai pṛthivī //
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 3.6 tato vā aprathata pṛthivy ajāyantauṣadhayaḥ /
TS, 2, 1, 7, 1.5 yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi //
TS, 2, 2, 12, 7.1 baḍ itthā parvatānāṃ khidram bibharṣi pṛthivi /
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 2, 55.1 āgatya vājy adhvana ākramya vājin pṛthivīm iti āha //
TS, 5, 1, 2, 61.1 dyaus te pṛṣṭham pṛthivī sadhastham iti āha //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 6, 10.1 mitraḥ saṃsṛjya pṛthivīm iti āha //
TS, 5, 1, 6, 28.1 rudrāḥ saṃbhṛtya pṛthivīm iti //
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
TS, 5, 1, 11, 4.1 stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām /
TS, 5, 2, 1, 1.4 gāyatrī vai pṛthivī /
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 8, 59.1 mahī dyauḥ pṛthivī ca na ity āha //
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
TS, 5, 3, 2, 38.1 pṛthivī chanda iti paścāt pratiṣṭhityai //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 5, 4, 7, 5.0 pṛthivyā aham ud antarikṣam āruham ity āha //
TS, 5, 5, 2, 24.0 tam pṛthivy abravīt //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
TS, 6, 1, 2, 16.0 pṛthivī pūṣā //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 8, 2.8 pṛthivyā hy eṣa mūrdhā yad devayajanam /
TS, 6, 2, 4, 11.0 sa pṛthivīm prāviśat //
TS, 6, 2, 9, 25.0 atra ramethāṃ varṣman pṛthivyā ity āha //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
TS, 6, 2, 9, 28.0 divo vā viṣṇav uta vā pṛthivyā iti //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 8, 2.5 pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ //
TS, 6, 3, 9, 1.3 sā prāṇebhyo 'dhi pṛthivīṃ śuk praviśati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
TS, 6, 5, 2, 4.0 mūrdhānaṃ divo aratim pṛthivyā ity āha //
TS, 6, 5, 2, 14.0 asurā vā uttarataḥ pṛthivīm paryācikīrṣan //
Taittirīyopaniṣad
TU, 1, 3, 1.8 pṛthivī pūrvarūpam /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 2, 1, 3.5 adbhyaḥ pṛthivī /
TU, 2, 1, 3.6 pṛthivyā oṣadhayaḥ /
TU, 2, 2, 1.2 yāḥ kāśca pṛthivīṃ śritāḥ /
TU, 2, 2, 1.24 pṛthivī pucchaṃ pratiṣṭhā /
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
TU, 3, 9, 1.3 pṛthivī vā annam /
TU, 3, 9, 1.5 pṛthivyāmākāśaḥ pratiṣṭhitaḥ /
TU, 3, 9, 1.6 ākāśe pṛthivī pratiṣṭhitā /
Taittirīyāraṇyaka
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 3, 2, 1.1 pṛthivī hotā /
TĀ, 3, 2, 3.1 pṛthivī hotā daśa //
TĀ, 5, 2, 3.8 pṛthivīm ardhaḥ prāviśat /
TĀ, 5, 2, 3.10 yaḥ pṛthivīṃ prāviśat //
TĀ, 5, 2, 8.10 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 9.3 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 9, 5.1 yat pṛthivyām udvāsayet /
TĀ, 5, 9, 5.2 pṛthivīṃ śucārpayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 9, 5.0 unnambhaya pṛthivīm ity apaḥ pariṣiñcati //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 2, 5, 17.1 dakṣiṇāñco divaṃ pṛthivīm ity agnīn //
VaitS, 3, 2, 6.2 pavitreṇa pṛthivīti loṣṭenātmānam utpunāti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 3, 8, 4.1 ye agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu /
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
Vasiṣṭhadharmasūtra
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 2.2 dyaur asi pṛthivy asi /
VSM, 1, 11.3 dṛṃhantāṃ duryāḥ pṛthivyām /
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.1 apāraruṃ pṛthivyai devayajanād badhyāsam /
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 28.1 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum /
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 3, 5.2 dyaur iva bhūmnā pṛthivīva varimṇā /
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 13.3 aṃhomucaḥ svāhākṛtāḥ pṛthivīm āviśata /
VSM, 4, 13.4 pṛthivyā saṃbhava //
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 13.1 dhruvo 'si pṛthivīṃ dṛṃha /
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
VSM, 5, 17.4 atra ramethāṃ varṣman pṛthivyāḥ //
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 7, 13.2 saṃjagmāno divā pṛthivyā śukraḥ śukraśociṣā /
VSM, 7, 18.2 saṃjagmāno divā pṛthivyā manthī manthiśociṣā /
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 8, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 2.7 pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 1.2 agner jyotir nicāyya pṛthivyā adhy ābharat //
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 11.2 agner jyotir nicāyya pṛthivyā adhy ābhara /
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 16.1 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
VSM, 11, 20.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 28.2 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 53.1 mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha /
VSM, 11, 54.1 rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire /
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
VSM, 11, 61.4 varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe /
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
VSM, 11, 76.1 nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe /
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 38.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
VSM, 12, 39.1 punar āsadya sadanam apaś ca pṛthivīm agne /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
VSM, 12, 93.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 12, 103.1 abhyāvartasva pṛthivi yajñena payasā saha /
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 17.2 vyacasvatīṃ prathasvatīṃ prathasva pṛthivy asi //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ //
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 14, 2.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 19.1 pṛthivī chandaḥ /
VSM, 15, 6.5 pratidhinā pṛthivyā pṛthivīṃ jinva /
VSM, 15, 6.5 pratidhinā pṛthivyā pṛthivīṃ jinva /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 13.9 dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam /
VārGS, 16, 1.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ garbham adadhām oṣadhīṣu /
VārGS, 17, 6.2 agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.2 ayaṃ vedaḥ pṛthivīm anvavindad guhāhitāṃ nihitāṃ gahvareṣu /
VārŚS, 1, 1, 2, 20.1 vedena vediṃ vividuḥ pṛthivyāḥ sā paprathe pṛthivī pārthivāni /
VārŚS, 1, 1, 2, 20.1 vedena vediṃ vividuḥ pṛthivyāḥ sā paprathe pṛthivī pārthivāni /
VārŚS, 1, 1, 2, 32.1 pṛthivī hoteti caturhotāraṃ purastāt prayājānām //
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 4, 8.1 paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan /
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 2, 18.2 divaḥ śilpam avatataṃ pṛthivyāḥ kakubhi śritam /
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 20.2 pṛthivy asīty uttarāṃ dhruvām upariṣṭād vidhṛtyoḥ //
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 4, 3, 1.1 yat pṛthivyā anāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 1, 5, 2, 22.1 agnaye ca tvā pṛthivyai connayāmi /
VārŚS, 1, 5, 2, 42.1 pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 7, 2, 43.2 yad gharmaḥ paryāvartayad antān pṛthivyā adhi /
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 2, 1, 2, 9.2 īḍiṣvā hi mahi vṛṣann agne hotrāya pṛthivīm /
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
VārŚS, 2, 1, 6, 21.0 pṛthivīm ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 2, 9.1 pṛthivy asi janmaneti pañcabhir anuvākair ekonasaptatiḥ //
VārŚS, 2, 2, 5, 14.1 ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pṛthivīm anu /
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 5, 15.2 āyuḥ pṛthivyā adhi /
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.2 varṣīyāṃś ca pṛthivyā dhruvaḥ sarvam ārabhya tiṣṭhati /
Āpastambagṛhyasūtra
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
ĀpGS, 19, 11.1 saṃhāyottarābhyāṃ pṛthivīm abhimṛśanti //
ĀpGS, 22, 18.1 tābhyāṃ reṣaṇe pūrvavat pṛthivīm abhimṛśet //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 11, 1.0 unnambhaya pṛthivīm ity adbhiḥ pariṣiñcati //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 28, 2.2 śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām /
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 11, 12.4 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ĀpŚS, 16, 17, 17.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 23, 9.1 pṛthivy udapuram anneneti maṇḍaleṣṭakām //
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 16, 32, 3.9 ātmanaḥ pṛthivīṃ saṃtanu /
ĀpŚS, 16, 32, 3.10 pṛthivyā antarikṣaṃ saṃtanu /
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //
ĀpŚS, 20, 2, 1.1 namo 'gnaye pṛthivikṣita ity etaiś ca yathāliṅgam //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 23, 1.4 uttamajaṃ pṛthivyā uttare //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.2 dyaur ahaṃ pṛthivī tvaṃ sāmāhaṃ ṛk tvam /
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 2, 6, 8.0 sutrāmāṇaṃ pṛthivīṃ dyām anehasam iti nāvam //
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 12, 17.0 upaśvāsaya pṛthivīm uta dyām iti tṛcena dundubhim abhimṛśet //
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 3, 7.1 sa imām pṛthivīm praviveśa /
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 6.6 te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ /
ŚBM, 2, 1, 1, 7.2 ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.3 tasmāt te 'dho 'dha imām pṛthivīṃ carantaḥ pīviṣṭhāḥ /
ŚBM, 2, 1, 1, 7.5 te yatra te 'syai pṛthivyai rasaṃ vidus tata utkiranti /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.4 tasyās te pṛthivi devayajani pṛṣṭha iti /
ŚBM, 2, 1, 4, 30.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 16.3 bahuleva vā iyaṃ pṛthivī /
ŚBM, 2, 2, 1, 19.1 sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ /
ŚBM, 2, 2, 4, 3.2 kālvālīkṛtā haiva tarhi pṛthivy āsa /
ŚBM, 2, 2, 4, 11.5 atheyam eva pṛthivy āstāvaḥ //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.1 yāvatī vai vedistāvatī pṛthivī /
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 12.4 divam pṛthivyā adhyāruhāmeti /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 17.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 6, 2, 6.1 dṛṃhasva devi pṛthivi svastaya iti /
ŚBM, 6, 6, 3, 9.1 nābhā pṛthivyāḥ samidhāne agnāviti /
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
ŚBM, 10, 6, 1, 4.2 pṛthivīm eva rājann iti hovāca /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 2.3 sā pṛthivy abhavat /
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 3, 2.2 iyam vai pṛthivī pratiṣṭhā /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 3, 13, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
ŚāṅkhGS, 6, 6, 4.0 pṛthivyām avaninīya //
ŚāṅkhGS, 6, 6, 5.0 yathā pṛthivīty asyābhikarṣanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 3, 1.0 śākalyasya pṛthivyagniḥ pṛthivī vāg anuvyāhārāḥ //
ŚāṅkhĀ, 7, 3, 1.0 śākalyasya pṛthivyagniḥ pṛthivī vāg anuvyāhārāḥ //
ŚāṅkhĀ, 7, 4, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā vṛṣṭiḥ saṃdhiḥ saṃdhātā //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 7, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ kālaḥ saṃhiteti rādheyaḥ //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 10, 2, 3.0 agnis tṛptaḥ pṛthivīṃ tarpayati //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 8.0 śarīraṃ mameti pṛthivyāviveśa //
ŚāṅkhĀ, 11, 5, 8.0 śarīre me pṛthivī pratiṣṭhitā svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 22, 15.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ṚV, 1, 22, 16.2 pṛthivyāḥ sapta dhāmabhiḥ //
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 34, 7.1 trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam /
ṚV, 1, 34, 8.2 tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam //
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 9.2 yat pṛthivīṃ vyundanti //
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 3.2 tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.2 abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 13, 5.1 adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ /
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 17, 5.2 adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ //
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 40, 1.1 somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 2, 41, 20.1 dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 3, 54, 4.2 naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ //
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 3, 59, 7.2 abhi śravobhiḥ pṛthivīm //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 3, 62, 2.2 sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 19, 8.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā //
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 84, 1.1 baᄆ itthā parvatānāṃ khidram bibharṣi pṛthivi /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 11, 1.2 ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ //
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 18, 12.1 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 44, 21.1 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 27.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 34, 2.1 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 53, 1.1 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īᄆe bṛhatī yajatre /
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 97, 1.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 7, 100, 3.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 25, 18.1 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 41, 4.1 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ /
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 54, 4.2 āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam //
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 89, 5.2 tat pṛthivīm aprathayas tad astabhnā uta dyām //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 8, 8.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi /
ṚV, 9, 17, 2.1 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva /
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 57, 4.1 sa no viśvā divo vasūto pṛthivyā adhi /
ṚV, 9, 63, 27.2 pṛthivyā adhi sānavi //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 7, 1.1 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 17, 6.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 55, 1.2 ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 65, 4.1 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā /
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 88, 2.2 tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 94, 12.2 ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ //
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 109, 7.2 ūrjam pṛthivyā bhaktvāyorugāyam upāsate //
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 183, 3.2 aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān //
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 2, 15, 1.3 yajñe divo nṛṣadane pṛthivyāḥ //
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 6, 4.2 āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam //
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 13, 2.1 yatheyaṃ pṛthivī mahy uttānā garbham ā dadhe /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.1 sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha /
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 2, 1, 10.3 pṛthivīm etayā dhyāyan gāyet //
Arthaśāstra
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 2, 12, 37.2 pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
ArthaŚ, 2, 15, 64.2 mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
Aṣṭasāhasrikā
ASāh, 2, 4.15 na pṛthivīdhātau sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 21.16 mahāpṛthivī ca teṣāṃ bījānāṃ pratiṣṭhā /
ASāh, 3, 21.17 mahāpṛthivīpratiṣṭhitāni ca tāni bījāni virohanti /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 41.0 sarvabhūmipṛthivībhyām aṇañau //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 3, 30.0 divasaś ca pṛthivyām //
Buddhacarita
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
Carakasaṃhitā
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.3 tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyur vyūhane ākāśam avakāśapradāne /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 31.1 atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma /
LalVis, 7, 31.2 samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
Mahābhārata
MBh, 1, 1, 35.2 āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā //
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 2, 166.2 atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ /
MBh, 1, 5, 6.29 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā //
MBh, 1, 13, 10.4 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ /
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 41, 1.3 cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ //
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 45, 8.1 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ /
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 55, 5.1 yathā ca yuddham abhavat pṛthivīkṣayakārakam /
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 57, 27.2 pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām /
MBh, 1, 58, 4.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā /
MBh, 1, 58, 10.2 tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ /
MBh, 1, 60, 9.2 brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ //
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 37.2 kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ //
MBh, 1, 61, 81.2 yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ /
MBh, 1, 61, 95.1 śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale /
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 62, 3.3 pṛthivyāścaturantāyā goptā bharatasattama //
MBh, 1, 70, 44.9 pṛthivī ratnasampūrṇā hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 89, 6.2 pṛthivyāścaturantāyā goptā rājīvalocanaḥ //
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 89, 39.2 viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam //
MBh, 1, 89, 41.1 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ /
MBh, 1, 89, 43.1 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam /
MBh, 1, 92, 13.1 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam /
MBh, 1, 92, 24.27 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ /
MBh, 1, 94, 12.3 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ //
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 96, 12.1 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ /
MBh, 1, 96, 12.3 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ //
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 98, 3.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā /
MBh, 1, 99, 3.28 tyajecca pṛthivī gandham āpaśca rasam uttamam /
MBh, 1, 103, 1.3 atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk //
MBh, 1, 103, 1.3 atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk //
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 117, 23.17 svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām /
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 119, 7.3 kurūṇām anayāccāpi pṛthivī na bhaviṣyati /
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 123, 6.21 astraṃ brahmaśiro nāma dahed yatpṛthivīm api /
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 137, 16.24 pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ /
MBh, 1, 138, 18.2 śayānāṃ paśyatādyeha pṛthivyām atathocitām //
MBh, 1, 144, 13.2 pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ //
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 144, 16.1 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām /
MBh, 1, 151, 20.1 tayor vegena mahatā pṛthivī samakampata /
MBh, 1, 151, 25.29 rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ /
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 164, 9.2 ikṣvākavo mahīpālā lebhire pṛthivīm imām //
MBh, 1, 164, 13.1 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā /
MBh, 1, 176, 13.6 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ /
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 189, 49.16 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 200, 6.2 pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 204, 1.2 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 16, 14.1 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ /
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 2, 22, 12.1 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ /
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 43, 19.2 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām /
MBh, 2, 43, 30.1 īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm /
MBh, 2, 44, 3.2 sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān //
MBh, 2, 45, 37.1 aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata /
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 68, 45.2 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva //
MBh, 3, 3, 19.1 pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam /
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 12, 29.2 carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 13, 47.1 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho /
MBh, 3, 13, 117.1 pated dyaur himavāñśīryet pṛthivī śakalībhavet /
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 30, 25.1 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 31.1 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 31, 9.2 avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata //
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 46, 4.2 mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati //
MBh, 3, 48, 26.2 dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām //
MBh, 3, 48, 34.1 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale /
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 51, 19.2 rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ //
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 66, 4.1 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām /
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 74, 22.1 dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt /
MBh, 3, 80, 10.1 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ /
MBh, 3, 80, 28.1 pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama /
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 83, 97.2 pulastyavacanāccaiva pṛthivīm anucakrame //
MBh, 3, 83, 98.1 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati /
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 91, 6.2 tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate //
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 105, 12.2 amārganta mahārāja sarvaṃ ca pṛthivītalam //
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 108, 12.2 pṛthivītalam āsādya bhagīratham athābravīt //
MBh, 3, 108, 13.2 tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate //
MBh, 3, 108, 18.2 pūraṇārthaṃ samudrasya pṛthivīm avatāritā //
MBh, 3, 114, 22.1 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava /
MBh, 3, 117, 9.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 3, 117, 15.2 pṛthivī cāpi vijitā rāmeṇāmitatejasā //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 118, 9.1 tatrodadheḥ kaṃcid atītya deśaṃ khyātaṃ pṛthivyāṃ vanam āsasāda /
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 121, 12.1 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ /
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 36.1 ekāhnā pṛthivī tena dharmanityena dhīmatā /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 130, 4.2 praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ //
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 143, 7.2 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot //
MBh, 3, 153, 4.2 cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca //
MBh, 3, 156, 31.3 tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi //
MBh, 3, 159, 3.2 kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai //
MBh, 3, 162, 12.1 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava /
MBh, 3, 163, 18.1 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api /
MBh, 3, 166, 7.1 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale /
MBh, 3, 169, 16.2 itaretaram āśliṣya nyapatan pṛthivītale //
MBh, 3, 176, 49.2 dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām //
MBh, 3, 179, 4.1 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā /
MBh, 3, 181, 16.2 tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ //
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 186, 38.2 nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ //
MBh, 3, 186, 39.2 bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ //
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 57.2 pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate //
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 186, 82.2 paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte //
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 186, 96.1 etāścānyāśca nadyo 'haṃ pṛthivyāṃ yā narottama /
MBh, 3, 186, 106.2 pṛthivyāṃ yāni cānyāni sattvāni jagatīpate /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 187, 47.1 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca /
MBh, 3, 188, 66.1 eḍūkacihnā pṛthivī na devagṛhabhūṣitā /
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 193, 1.2 ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām /
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 193, 27.2 nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api //
MBh, 3, 194, 28.5 avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ //
MBh, 3, 196, 3.2 sūryācandramasau vāyuḥ pṛthivī vahnir eva ca //
MBh, 3, 197, 22.3 brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api //
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 209, 12.2 agnir niścyavano nāma pṛthivīṃ stauti kevalam //
MBh, 3, 210, 18.2 agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate //
MBh, 3, 214, 37.1 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ /
MBh, 3, 218, 11.2 bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ //
MBh, 3, 222, 39.2 nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām //
MBh, 3, 224, 7.2 yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje //
MBh, 3, 225, 9.2 ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī //
MBh, 3, 225, 11.2 śete pṛthivyām atathocitāṅgaḥ kṛṣṇāsamakṣaṃ vasudhātalasthaḥ //
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 3, 228, 14.1 akṛtāstreṇa pṛthivī jitā bībhatsunā purā /
MBh, 3, 230, 16.1 gandharvabhūtā pṛthivī kṣaṇena samapadyata /
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 238, 22.2 praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām //
MBh, 3, 241, 16.1 tavādya pṛthivī vīra niḥsapatnā nṛpottama /
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 245, 27.2 dānānna duṣkarataraṃ pṛthivyām asti kiṃcana /
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 255, 30.1 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati /
MBh, 3, 262, 36.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 3, 263, 29.2 drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam //
MBh, 3, 264, 13.2 pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat //
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 3, 264, 68.2 yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ //
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 294, 11.1 viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam /
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 4, 4, 48.2 samṛddhivṛddhilābhāya pṛthivīvijayāya ca //
MBh, 4, 5, 24.19 pṛthivīm antarikṣaṃ ca diśaścopadiśastathā /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 4, 19, 20.1 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī /
MBh, 4, 35, 11.1 pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ /
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 39, 18.1 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ /
MBh, 4, 41, 18.3 gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata //
MBh, 4, 54, 10.1 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ /
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi //
MBh, 5, 13, 17.2 parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira //
MBh, 5, 15, 28.2 pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ /
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 35, 63.1 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 37, 40.2 pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām //
MBh, 5, 38, 22.2 anavajñātaśīlasya svādhīnā pṛthivī nṛpa //
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 3.2 sa sadhrīcīḥ sa viṣūcīr vasānā ubhe bibharti pṛthivīṃ divaṃ ca /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 50, 38.1 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā /
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 54, 24.1 asmatsaṃsthā ca pṛthivī vartate bharatarṣabha /
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 37.2 viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati //
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 56, 59.1 naitādṛśo hi yodho 'sti pṛthivyām iha kaścana /
MBh, 5, 57, 3.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvitum /
MBh, 5, 57, 16.1 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām /
MBh, 5, 57, 16.2 māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 62, 13.3 vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ //
MBh, 5, 62, 27.1 tathaiva tava putro 'yaṃ pṛthivīm eka icchati /
MBh, 5, 62, 29.1 ekena ratham āsthāya pṛthivī yena nirjitā /
MBh, 5, 63, 9.2 ātmā ca pṛthivī ceyam ekataśca dhanaṃjayaḥ //
MBh, 5, 63, 10.2 aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ //
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 66, 5.1 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ /
MBh, 5, 66, 10.1 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ /
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 80, 20.2 kā nu sīmantinī mādṛk pṛthivyām asti keśava //
MBh, 5, 81, 22.2 pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan //
MBh, 5, 82, 7.1 prājvalann agnayo rājan pṛthivī samakampata /
MBh, 5, 85, 6.2 etad anyacca dāśārhaḥ pṛthivīm api cārhati //
MBh, 5, 86, 14.1 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā /
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 90, 21.2 duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti //
MBh, 5, 90, 22.1 āśaṃsate dhṛtarāṣṭrasya putro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 90, 23.2 samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ //
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 91, 13.2 pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā //
MBh, 5, 93, 11.2 upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati //
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 93, 32.1 samavetāḥ pṛthivyāṃ hi rājāno rājasattama /
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 100, 1.2 idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam /
MBh, 5, 100, 2.1 kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam /
MBh, 5, 103, 23.1 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha /
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt /
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram //
MBh, 5, 109, 26.2 pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija //
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 5, 124, 18.2 pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava //
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 127, 43.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvanam /
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 128, 39.2 durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt //
MBh, 5, 130, 8.2 mucukundasya rājarṣer adadāt pṛthivīm imām /
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 135, 4.1 putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam /
MBh, 5, 135, 26.1 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā /
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 136, 18.1 praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha /
MBh, 5, 139, 12.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 140, 2.2 mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi //
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 5, 141, 29.2 āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana //
MBh, 5, 145, 40.2 nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā //
MBh, 5, 146, 8.2 cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ //
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 149, 66.2 pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat //
MBh, 5, 153, 29.1 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ /
MBh, 5, 154, 2.1 bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam /
MBh, 5, 157, 12.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 5, 161, 2.2 caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva //
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 173, 1.3 pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā /
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 5, 183, 4.2 pṛthivyāṃ ca śarāghātānnipapāta mumoha ca //
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 187, 32.1 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam /
MBh, 5, 193, 62.1 vratam etanmama sadā pṛthivyām api viśrutam /
MBh, 6, 1, 7.1 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 3, 18.1 sarvasasyapraticchannā pṛthivī phalamālinī /
MBh, 6, 5, 4.1 pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ /
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, BhaGī 1, 19.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayan //
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, 47, 29.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayat //
MBh, 6, 50, 103.2 tridhā cicheda samare sā pṛthivyām aśīryata //
MBh, 6, 53, 21.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 64, 7.1 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 72, 13.1 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ /
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 87, 3.1 nadatastasya śabdena pṛthivī sāgarāmbarā /
MBh, 6, 91, 64.2 sādhu sādhviti nādena pṛthivīm anunādayan //
MBh, 6, 114, 72.1 agamyarūpā pṛthivī śoṇitāktā tadābhavat /
MBh, 6, 115, 11.2 rarāsa pṛthivī caiva bhīṣme śāṃtanave hate //
MBh, 6, 116, 22.3 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe //
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 6, 117, 25.1 pṛthivīkṣayaśaṃsīni nimittāni pitāmaha /
MBh, 7, 9, 4.1 utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt /
MBh, 7, 9, 60.1 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat /
MBh, 7, 12, 10.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 7, 19, 46.2 gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ //
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 23, 8.1 pṛthivī bhūyasī tāta mama pārthasya no tathā /
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 30, 14.1 prākampateva pṛthivī tasmin vīrāvasādane /
MBh, 7, 35, 30.2 dviṣacchirobhiḥ pṛthivīm avatastāra phālguṇiḥ //
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 48, 29.1 pṛthivyām anukīrṇaiśca vyaśvasārathiyodhibhiḥ /
MBh, 7, 53, 35.2 dyaur viyat pṛthivī ceyaṃ diśaśca sadigīśvarāḥ //
MBh, 7, 53, 45.2 āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi //
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 55, 14.1 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam /
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 61, 31.1 arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ /
MBh, 7, 62, 14.2 atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ //
MBh, 7, 64, 38.1 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 79, 10.2 pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām //
MBh, 7, 79, 12.2 pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot //
MBh, 7, 85, 48.2 pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 85, 49.2 dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi //
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho //
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 88, 11.2 ūrubhiḥ pṛthivī channā manujānāṃ narottama //
MBh, 7, 88, 44.2 sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ //
MBh, 7, 95, 39.1 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām /
MBh, 7, 96, 15.2 pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api //
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 98, 16.1 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe /
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 102, 59.2 pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 7.1 pṛthivīvijayo vāpi trailokyavijayo 'pi vā /
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 133, 31.3 duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām //
MBh, 7, 133, 42.1 yudhiṣṭhiraśca pṛthivīṃ nirdahed ghoracakṣuṣā /
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 136, 4.2 nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām //
MBh, 7, 138, 29.1 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ /
MBh, 7, 156, 1.3 jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīśvarāḥ //
MBh, 7, 156, 5.2 suyodhanaṃ samāśritya taperan pṛthivīm imām //
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 7, 162, 23.2 pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye //
MBh, 7, 163, 32.1 mene cātmānam adhikaṃ pṛthivyām api bhārata /
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 7, 164, 82.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 7, 165, 65.2 bāhuśabdena pṛthivīṃ kampayāmāsa pāṇḍavaḥ //
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 7, 166, 58.3 sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat //
MBh, 7, 167, 2.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ /
MBh, 7, 167, 44.2 visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ //
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 8, 3, 3.1 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ /
MBh, 8, 5, 41.2 śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ /
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 8, 5, 57.1 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ /
MBh, 8, 5, 99.1 ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ /
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 19, 73.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 8, 24, 68.1 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm /
MBh, 8, 26, 33.2 cacāla pṛthivī rājan rarāsa ca suvisvaram //
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 30, 56.2 kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ //
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 8, 48, 9.1 kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ /
MBh, 8, 50, 54.2 pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān //
MBh, 8, 52, 14.1 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate /
MBh, 8, 52, 21.1 adya duryodhano rājā pṛthivīm anvavekṣatām /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 56, 39.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 8, 66, 47.1 nirbhidya te bhīmavegā nyapatan pṛthivītale /
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 8, 68, 57.2 pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat //
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 9, 4, 21.1 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām /
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 8.3 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ //
MBh, 9, 13, 17.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā /
MBh, 9, 21, 6.1 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate /
MBh, 9, 22, 19.1 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave /
MBh, 9, 23, 21.1 tasmiṃstu patite bhīṣme pracyute pṛthivītale /
MBh, 9, 27, 9.3 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva //
MBh, 9, 27, 13.2 kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho //
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 30, 33.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 42.1 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām /
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 30, 54.1 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham /
MBh, 9, 30, 55.1 anīśvaraśca pṛthivīṃ kathaṃ tvaṃ dātum icchasi /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 60.1 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate /
MBh, 9, 30, 61.1 evam aiśvaryam āsādya praśāsya pṛthivīm imām /
MBh, 9, 30, 62.2 pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase //
MBh, 9, 30, 63.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 9, 43, 15.1 vardhatā caiva garbheṇa pṛthivī tena rañjitā /
MBh, 9, 43, 20.2 dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam //
MBh, 9, 44, 11.3 pṛthivī dyaur diśaścaiva pādapāśca janādhipa //
MBh, 9, 48, 7.2 asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 9, 56, 37.2 nipatantyā mahārāja pṛthivī samakampata //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 9, 57, 46.2 cacāla pṛthivī cāpi savṛkṣakṣupaparvatā //
MBh, 9, 59, 39.1 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā /
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 62, 3.2 pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi //
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 9, 64, 25.2 pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ //
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 10, 11, 11.2 avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi //
MBh, 10, 12, 4.2 astraṃ brahmaśiro nāma dahed yat pṛthivīm api //
MBh, 10, 18, 9.2 vivyathe pṛthivī devī parvatāś ca cakampire //
MBh, 11, 1, 10.3 duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām //
MBh, 11, 8, 21.1 tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate /
MBh, 11, 8, 23.2 uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi //
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 15, 3.2 śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām //
MBh, 11, 16, 55.2 agamyakalpā pṛthivī māṃsaśoṇitakardamā //
MBh, 11, 17, 20.1 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 27, 10.1 yasya nāsti samo vīrye pṛthivyām api kaścana /
MBh, 12, 1, 43.1 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat /
MBh, 12, 7, 8.2 bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ //
MBh, 12, 7, 9.1 te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān /
MBh, 12, 7, 9.1 te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān /
MBh, 12, 7, 11.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 32.2 evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati //
MBh, 12, 8, 33.2 ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā //
MBh, 12, 11, 28.2 praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama //
MBh, 12, 13, 3.1 śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ /
MBh, 12, 13, 9.1 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 37.1 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau /
MBh, 12, 14, 38.1 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan /
MBh, 12, 15, 25.1 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca /
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 18, 21.2 praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet /
MBh, 12, 25, 3.2 praśādhi pṛthivīṃ pārtha yayātir iva nāhuṣaḥ //
MBh, 12, 26, 19.1 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama /
MBh, 12, 27, 21.2 śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva //
MBh, 12, 27, 22.1 so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ /
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 29, 35.2 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat //
MBh, 12, 29, 36.1 mahatā rathaghoṣeṇa pṛthivīm anunādayan /
MBh, 12, 29, 80.1 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata /
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 29, 90.2 vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ //
MBh, 12, 29, 110.1 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām /
MBh, 12, 29, 127.1 khānayāmāsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām /
MBh, 12, 29, 132.1 akṛṣṭapacyā pṛthivī puṭake puṭake madhu /
MBh, 12, 30, 28.1 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ /
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 38, 18.2 āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ //
MBh, 12, 40, 9.1 pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca /
MBh, 12, 40, 10.1 kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ /
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 45, 18.2 vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā //
MBh, 12, 48, 10.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā /
MBh, 12, 49, 31.1 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām /
MBh, 12, 49, 52.1 sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām /
MBh, 12, 49, 56.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 49, 63.1 tataḥ kālena pṛthivī praviveśa rasātalam /
MBh, 12, 49, 64.1 ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ /
MBh, 12, 49, 65.1 rakṣiṇaśca samuddiśya prāyācat pṛthivī tadā /
MBh, 12, 49, 78.1 tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ /
MBh, 12, 50, 28.2 bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit //
MBh, 12, 54, 28.1 yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā /
MBh, 12, 59, 121.1 taṃ sākṣāt pṛthivī bheje ratnānyādāya pāṇḍava /
MBh, 12, 59, 126.1 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca /
MBh, 12, 59, 128.2 prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 70, 15.2 kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā //
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 12, 73, 6.1 brāhmaṇo jātamātrastu pṛthivīm anvajāyata /
MBh, 12, 73, 7.1 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam /
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 75, 4.1 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ /
MBh, 12, 75, 17.2 praśādhi pṛthivīṃ vīra maddattām akhilām imām //
MBh, 12, 79, 6.1 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ /
MBh, 12, 90, 15.1 guptaiścārair anumataiḥ pṛthivīm anucārayet /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 101, 9.2 pakvasasyā hi pṛthivī bhavatyambumatī tathā //
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 109, 22.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā //
MBh, 12, 124, 16.2 saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān //
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 128, 46.1 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana /
MBh, 12, 130, 1.3 sarvasmin dasyusādbhūte pṛthivyām upajīvane //
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 139, 6.1 sarvasmin dasyusādbhūte pṛthivyām upajīvane /
MBh, 12, 140, 29.2 praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan //
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 168, 13.3 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama //
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 175, 36.3 tasyāsanavidhānārthaṃ pṛthivī padmam ucyate //
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 177, 4.2 pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam //
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 183, 15.1 pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 185, 19.1 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 187, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 199, 10.1 pṛthivīrūpato rūpam apām iha mahattaram /
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 12, 200, 41.1 ete pāpakṛtastāta caranti pṛthivīm imām /
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 217, 17.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 220, 55.1 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ /
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 226, 8.1 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset /
MBh, 12, 228, 23.1 pṛthivīṃ kampayatyeko guṇo vāyor iti smṛtaḥ /
MBh, 12, 235, 17.1 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 248, 1.2 ya ime pṛthivīpālāḥ śerate pṛthivītale /
MBh, 12, 253, 44.2 pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ //
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 263, 24.1 pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam /
MBh, 12, 267, 7.1 āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 274, 41.2 pṛthivī vyacalad rājann atīva bharatarṣabha //
MBh, 12, 274, 51.1 khorakaḥ saurabheyāṇām ūṣaraṃ pṛthivītale /
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 277, 1.2 kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ /
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 284, 18.2 te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā //
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 290, 102.1 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 298, 11.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 299, 9.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 301, 9.2 gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 308, 134.1 ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha /
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 12, 315, 31.1 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ /
MBh, 12, 323, 4.2 pālayāmāsa pṛthivīṃ divam ākhaṇḍalo yathā //
MBh, 12, 326, 28.1 jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
MBh, 12, 326, 32.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 326, 52.1 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 12, 327, 27.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 330, 17.1 pṛthivīnabhasī cobhe viśrute viśvalaukike /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 12, 351, 6.4 sūryeṇa sahito brahman pṛthivīṃ parivartate //
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 2, 8.1 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ /
MBh, 13, 2, 72.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 7, 25.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā /
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 15, 18.1 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā /
MBh, 13, 18, 57.1 vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām /
MBh, 13, 23, 10.2 pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi //
MBh, 13, 23, 11.1 pṛthivyuvāca /
MBh, 13, 23, 15.3 pṛthivī kāśyapo 'gniśca prakṛṣṭāyuśca bhārgavaḥ //
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 27, 20.1 imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 33, 24.1 na sa jāto janiṣyo vā pṛthivyām iha kaścana /
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 34, 21.1 pṛthivyuvāca /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 42, 2.1 sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate /
MBh, 13, 57, 1.3 hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 59, 8.1 tapasā dīpyamānāste daheyuḥ pṛthivīm api /
MBh, 13, 61, 2.2 ati dānāni sarvāṇi pṛthivīdānam ucyate /
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 11.2 pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā //
MBh, 13, 61, 12.3 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ //
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 68, 2.1 pṛthivīṃ kṣatriyo dadyād brāhmaṇastāṃ svakarmaṇā /
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 83, 30.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā //
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā /
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 86, 11.2 pṛthivī pratijagrāha kāntīpurasamīpataḥ //
MBh, 13, 91, 25.1 stotavyā ceha pṛthivī nivāpasyeha dhāriṇī /
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 100, 3.1 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān /
MBh, 13, 100, 5.1 pṛthivyuvāca /
MBh, 13, 101, 16.1 somasyātmā ca bahudhā sambhūtaḥ pṛthivītale /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 111, 15.2 pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi //
MBh, 13, 111, 16.2 tathā pṛthivyā bhāgāśca puṇyāni salilāni ca //
MBh, 13, 111, 18.1 parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā /
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 112, 20.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 13, 120, 12.3 akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām /
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 129, 4.2 pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu //
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 139, 7.2 pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ //
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 143, 39.2 tato bhūmiṃ vyadadhāt pañcabījāṃ dyauḥ pṛthivyāṃ dhāsyati bhūri vāri /
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 153, 41.2 ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ //
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 14, 1, 14.2 sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām //
MBh, 14, 3, 11.2 asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api /
MBh, 14, 3, 14.1 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama /
MBh, 14, 3, 16.1 duryodhanena pṛthivī kṣayitā vittakāraṇāt /
MBh, 14, 3, 17.1 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ /
MBh, 14, 4, 20.1 tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ /
MBh, 14, 5, 12.2 putrastam anuraktābhūt pṛthivī sāgarāmbarā //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 30.1 pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt /
MBh, 14, 11, 7.1 vṛtreṇa pṛthivī vyāptā purā kila narādhipa /
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 14, 5.3 anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām //
MBh, 14, 14, 17.2 anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 14, 15, 16.1 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ /
MBh, 14, 15, 29.1 pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ /
MBh, 14, 20, 23.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 14, 28, 9.1 yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati /
MBh, 14, 32, 8.2 viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām //
MBh, 14, 32, 11.2 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 14, 42, 1.3 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 42, 31.1 pṛthivī pañcamaṃ bhūtaṃ ghrāṇaścādhyātmam iṣyate /
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 51, 11.1 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam /
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 14, 62, 2.1 ratnaṃ ca yanmaruttena nihitaṃ pṛthivītale /
MBh, 14, 71, 6.1 tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām /
MBh, 14, 71, 12.2 ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām /
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 72, 19.1 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā /
MBh, 14, 72, 21.1 sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama /
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 91, 12.2 caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ //
MBh, 14, 91, 22.1 pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ /
MBh, 15, 1, 4.3 dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan //
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 14, 1.2 śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām /
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 15, 17, 18.3 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ //
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 15, 35, 19.1 yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā /
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 15, 36, 32.2 kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā //
MBh, 15, 46, 14.2 katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām //
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
MBh, 17, 1, 44.2 prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ //
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
Manusmṛti
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 1, 105.2 pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati //
ManuS, 2, 20.2 svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ //
ManuS, 2, 226.2 mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ //
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 7, 148.2 sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //
ManuS, 9, 43.1 pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ /
ManuS, 9, 234.2 careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
Nyāyasūtra
NyāSū, 1, 1, 13.0 pṛthivī āpaḥ tejo vāyurākāśam iti bhūtāni //
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
Rāmāyaṇa
Rām, Bā, 1, 17.2 kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ //
Rām, Bā, 3, 17.2 diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam //
Rām, Bā, 5, 18.2 nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām //
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 17, 3.1 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ /
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 21, 12.1 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana /
Rām, Bā, 24, 17.2 pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat //
Rām, Bā, 35, 13.2 tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu //
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 38, 13.2 samudramālinīṃ sarvāṃ pṛthivīm anugacchata //
Rām, Bā, 38, 24.2 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ //
Rām, Bā, 39, 3.1 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ /
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 39, 13.1 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana /
Rām, Bā, 39, 23.2 roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ //
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 54, 11.2 pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata //
Rām, Bā, 61, 16.2 pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha //
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Bā, 74, 25.1 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane /
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Ay, 2, 17.1 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati /
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 10, 22.2 jagac ca pṛthivī caiva sagandharvā sarākṣasā //
Rām, Ay, 25, 10.2 caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam //
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 31, 25.1 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ /
Rām, Ay, 39, 12.1 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ /
Rām, Ay, 47, 25.1 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
Rām, Ay, 63, 12.1 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān /
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 71, 16.1 avadāraṇakāle tu pṛthivī nāvadīryate /
Rām, Ay, 72, 15.2 vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale //
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 76, 4.2 dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava //
Rām, Ay, 82, 19.1 akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ay, 103, 31.2 bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ //
Rām, Ay, 104, 16.2 bhṛśam utsahase tāta rakṣituṃ pṛthivīm api //
Rām, Ār, 3, 5.2 virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 15, 5.1 nīhāraparuṣo lokaḥ pṛthivī sasyamālinī /
Rām, Ār, 36, 1.1 kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām /
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 56, 5.1 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa /
Rām, Ki, 3, 13.1 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām /
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 28, 22.2 tasya mārgāma vaidehīṃ pṛthivyām api cāmbare //
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 15.1 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ /
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Ki, 38, 3.1 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām /
Rām, Ki, 38, 33.1 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 40, 42.1 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ /
Rām, Ki, 45, 12.1 ādarśatalasaṃkāśā tato vai pṛthivī mayā /
Rām, Ki, 45, 17.2 pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ //
Rām, Ki, 65, 30.2 triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam //
Rām, Su, 1, 16.2 pṛthivīṃ pūrayāmāsa diśaścopavanāni ca //
Rām, Su, 7, 22.1 mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā /
Rām, Su, 7, 22.2 pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm //
Rām, Su, 18, 18.1 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm /
Rām, Su, 18, 22.3 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca //
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Su, 33, 9.1 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ /
Rām, Su, 36, 43.2 aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham //
Rām, Su, 56, 14.2 chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ //
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 15, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca rāghavaḥ /
Rām, Yu, 17, 5.3 dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṃgamaiḥ //
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 23, 16.2 priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha //
Rām, Yu, 25, 1.2 saramā hlādayāmāsa pṛthivīṃ dyaur ivāmbhasā //
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 36, 1.1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 54, 22.1 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 61, 41.2 pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ //
Rām, Yu, 62, 25.2 diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat //
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 79, 9.1 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me /
Rām, Yu, 80, 11.1 adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā /
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Rām, Yu, 101, 17.1 na ca paśyāmi tat saumya pṛthivyām api vānara /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Yu, 115, 6.1 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā /
Rām, Yu, 116, 83.2 lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat //
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 20, 1.1 tato vitrāsayanmartyān pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 21, 24.2 sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata //
Rām, Utt, 21, 25.1 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 23, 34.2 mahodareṇa nihatāḥ patitāḥ pṛthivītale //
Rām, Utt, 31, 5.2 cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 34, 1.2 cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ //
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Rām, Utt, 59, 6.1 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ /
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Rām, Utt, 65, 15.1 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale /
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 74, 12.2 pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate //
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 74, 17.2 vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam //
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Saundarānanda
SaundĀ, 2, 39.2 yaśodīpena dīptena pṛthivīṃ ca vyabībhasat //
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
Saṅghabhedavastu
SBhedaV, 1, 22.2 tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā //
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 2, 1, 1.0 rūparasagandhasparśavatī pṛthivī //
VaiśSū, 2, 2, 3.0 vyavasthitaḥ pṛthivyāṃ gandhaḥ //
VaiśSū, 5, 2, 1.0 nodanād abhighātātsaṃyuktasaṃyogācca pṛthivyāṃ karma //
VaiśSū, 5, 2, 13.1 pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
Śira'upaniṣad
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 1.2 agniṃ jyotir nicāyya pṛthivyā adhyābharat //
ŚvetU, 6, 2.2 teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam //
Abhidharmakośa
AbhidhKo, 1, 12.1 bhūtāni pṛthividhāturaptejovāyudhātavaḥ /
AbhidhKo, 1, 13.1 pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā /
Agnipurāṇa
AgniPur, 4, 19.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /
AgniPur, 17, 11.1 apsu pāriplavāṃ pṛthivīṃ diśaś ca daśadhā dadhe /
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
AgniPur, 18, 34.1 pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata /
AgniPur, 21, 3.1 pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca /
Amarakośa
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
Bodhicaryāvatāra
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 1.2 utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat //
BKŚS, 10, 47.1 pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ /
BKŚS, 14, 5.1 tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā /
BKŚS, 14, 5.2 tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api //
BKŚS, 14, 10.1 kāle kvacid atīte ca prasūtā pṛthivī sutam /
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 20, 373.2 ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti //
BKŚS, 21, 138.2 tṛtīyaparihārāya tyajāmi pṛthivīm iti //
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā //
Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 3, 13.0 adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam //
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 17, 60.1 sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati //
Divyāv, 17, 62.1 sāpi parīttāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām //
Divyāv, 17, 63.1 sāpyākāṅkṣamāṇā pṛthivīṃ cālayati //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 463.1 paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Harivaṃśa
HV, 1, 37.3 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati //
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 2, 30.2 prācīnabarher abhavan pṛthivītalacāriṇaḥ //
HV, 2, 34.1 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhaḥ /
HV, 3, 29.1 pṛthivīviṣayaṃ sarvam arundhatyāṃ vyajāyata /
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 4, 17.2 vaivasvatāya manave pṛthivīrājyam ādiśat //
HV, 5, 13.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ /
HV, 5, 31.1 akṛṣṭapacyā pṛthivī sidhyanty annāni cintayā /
HV, 5, 42.2 dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ārdayad balī //
HV, 6, 10.1 na hi pūrvavisarge vai viṣame pṛthivītale /
HV, 6, 14.2 sve pāṇau puruṣavyāghra dudoha pṛthivīṃ tataḥ //
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 9, 17.2 daśadhā tadgataṃ kṣatram akarot pṛthivīm imām //
HV, 9, 30.2 sthitā pṛthivyām adyāpi śrotum icchāmi tattvataḥ //
HV, 10, 26.2 jigāya pṛthivīṃ hatvā tālajaṅghān sahehayān //
HV, 15, 33.2 sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā //
HV, 20, 15.1 tasya yac cyāvitaṃ tejaḥ pṛthivīm anvapadyata /
HV, 22, 18.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 22, 20.1 nikṣiptaśastraḥ pṛthivīṃ nirīkṣya pṛthivīpatiḥ /
HV, 22, 21.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
HV, 22, 22.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 32.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
HV, 23, 138.2 jigāya pṛthivīm eko rathenādityavarcasā //
HV, 23, 141.2 ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam //
HV, 23, 144.1 teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
Harṣacarita
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Kirātārjunīya
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 14, 53.1 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
KumSaṃ, 1, 33.2 ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām //
KumSaṃ, 6, 76.1 kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani /
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
Kūrmapurāṇa
KūPur, 1, 1, 98.1 tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 5, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
KūPur, 1, 6, 9.1 pṛthivyuddharaṇārthāya praviśya ca rasātalam /
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 1, 6, 23.1 tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 8, 7.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā //
KūPur, 1, 15, 10.2 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 1, 21, 63.2 pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti //
KūPur, 1, 27, 27.1 sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale /
KūPur, 1, 27, 41.1 ye punastadapāṃ stokā āpannāḥ pṛthivītale /
KūPur, 1, 27, 45.2 pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ //
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 38, 1.3 papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 39, 15.1 uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 37, 42.2 na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 15.3 snātamātro narastatra pṛthivyāmekarāḍ bhavet //
KūPur, 2, 43, 13.1 tato yānyalpasārāṇi sattvāni pṛthivītale /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 43, 29.1 sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
KūPur, 2, 43, 29.2 adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati //
KūPur, 2, 44, 14.2 guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu //
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 2, 8.1 prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā /
LiPur, 1, 5, 42.1 tathā kanakapītāṃ sa pīvarīṃ pṛthivīsamām /
LiPur, 1, 17, 68.2 jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā //
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
LiPur, 1, 39, 21.2 sakṛd eva tathā vṛṣṭyā saṃyukte pṛthivītale //
LiPur, 1, 39, 39.1 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale /
LiPur, 1, 40, 59.2 kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ //
LiPur, 1, 45, 8.1 pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca /
LiPur, 1, 57, 12.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 61, 30.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 63, 45.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
LiPur, 1, 66, 18.2 khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ //
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 67, 26.2 yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ //
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 70, 51.1 pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt /
LiPur, 1, 70, 111.2 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā //
LiPur, 1, 70, 115.1 āpo hyagre samabhavannaṣṭe ca pṛthivītale /
LiPur, 1, 70, 126.2 pṛthivyuddharaṇārthāya praviveśa rasātalam //
LiPur, 1, 70, 129.2 tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ //
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 269.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā //
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 82, 44.1 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā /
LiPur, 1, 83, 5.1 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ /
LiPur, 1, 86, 78.1 ādityo'pi diśaścaiva pṛthivī varuṇas tathā /
LiPur, 1, 86, 135.2 ājānu pṛthivītattvam ānābher vārimaṇḍalam //
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
LiPur, 2, 5, 1.3 pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ //
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 5, 48.1 pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām /
LiPur, 2, 11, 5.2 ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā //
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
Matsyapurāṇa
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 10, 1.3 pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ //
MPur, 10, 1.3 pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ //
MPur, 10, 35.2 tadānurāgayogācca pṛthivī viśrutā budhaiḥ //
MPur, 12, 43.1 khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe /
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 43, 17.1 yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam /
MPur, 43, 18.1 teneyaṃ pṛthivī sarvā saptadvīpā saparvatā /
MPur, 44, 23.1 uśanā tu suyajñasya yo rakṣanpṛthivīmimām /
MPur, 44, 26.2 dhanvino vividhairbāṇairavāpya pṛthivīmimām //
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 163.1 pṛthivyai cāntarikṣāya divyāya ca mahāya ca /
MPur, 49, 72.1 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau /
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 68, 38.2 saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām //
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 98, 12.1 haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm /
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 106, 41.2 pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet //
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 114, 37.2 pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ //
MPur, 123, 48.1 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ /
MPur, 124, 2.2 vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ //
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 12.2 śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā //
MPur, 124, 14.2 pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ //
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 147, 28.2 sarvāsuramahārājye pṛthivītulanakṣamaiḥ //
MPur, 148, 43.2 anye'pi śataśastasya pṛthivīdalanakṣamāḥ //
MPur, 149, 16.1 tato 'sṛghradadustārā pṛthivī samajāyata /
MPur, 153, 95.2 nipapātātivegenādārayatpṛthivīṃ tataḥ //
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 161, 78.2 balirvirocanastatra narakaḥ pṛthivīsutaḥ //
MPur, 166, 6.2 gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ //
MPur, 167, 15.1 aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām /
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
MPur, 169, 3.1 tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam /
MPur, 169, 4.1 yā padmā sā rasā devī pṛthivī paricakṣyate /
MPur, 169, 10.2 asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ //
MPur, 171, 16.1 brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nāradasmṛti
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 2, 5, 24.0 tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 5, 52.0 pṛthivyāṃ bījavad ityarthaḥ //
PABh zu PāśupSūtra, 2, 24, 2.0 tatra kāryākhyāḥ pṛthivyāpastejo vāyurākāśaḥ //
PABh zu PāśupSūtra, 2, 26, 1.0 atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ //
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 46, 23.0 tatra kāryākhyāḥ pṛthivyādyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 136.0 pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
Suśrutasaṃhitā
Su, Sū., 5, 22.1 pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 11.2 dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Utt., 46, 9.2 pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.17 tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 4.2, 3.24 pṛthivyām āsamudrāyām sa pradeśo manoramaḥ //
SKBh zu SāṃKār, 10.2, 1.11 pṛthivī gandhatanmātreṇa hetumatī /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 39.2, 1.6 ākāśo 'vakāśadānād vāyur vardhanāt tejaḥ pākād āpaḥ saṃgrahāt pṛthivī dhāraṇāt /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 10.2, 1.9 śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Tantrākhyāyikā
TAkhy, 1, 326.1 grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 1.0 yathā nodanābhighātasaṃyuktasaṃyogādṛṣṭebhyaḥ pṛthivyāṃ karma tathā tejaso vāyośca //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 49.1 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 4, 12.1 pṛthivy uvāca /
ViPur, 1, 4, 25.2 evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ /
ViPur, 1, 4, 43.1 sattvodrikto 'si bhagavan govinda pṛthivīm imām /
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 1, 4, 48.1 prāksargadagdhān akhilān parvatān pṛthivītale /
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
ViPur, 1, 12, 30.2 dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana //
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 1, 13, 66.1 taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ /
ViPur, 1, 13, 73.1 pṛthivy uvāca /
ViPur, 1, 13, 75.1 pṛthivy uvāca /
ViPur, 1, 13, 78.1 pṛthivy uvāca /
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 13, 89.2 tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī //
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 1, 15, 1.2 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 1, 22, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā /
ViPur, 2, 5, 1.2 vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
ViPur, 2, 7, 3.3 sasamudrasaricchailā tāvatī pṛthivī smṛtā //
ViPur, 2, 7, 4.1 yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 2, 13, 70.2 śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā //
ViPur, 3, 8, 27.2 tasyāpi prathame kalpe pṛthivīparipālanam //
ViPur, 3, 9, 12.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
ViPur, 3, 15, 23.2 bhramanti pṛthivīmetāmavijñātasvarūpiṇaḥ //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 13.1 teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā //
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 24, 8.1 ity ete 'ṣṭatriṃśaduttaram aṣṭaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 22.1 sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate //
ViPur, 4, 24, 24.1 tasya mahāpadmasyānu pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 27.1 teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 33.1 teṣām ante pṛthivīṃ daśa śuṅgā bhokṣyanti //
ViPur, 4, 24, 37.1 ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 126.1 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān /
ViPur, 4, 24, 127.1 pṛthivī uvāca /
ViPur, 5, 1, 82.2 sthānairanekaiḥ pṛthivīmaśeṣāṃ maṇḍayiṣyasi //
ViPur, 5, 1, 83.1 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ /
ViPur, 5, 2, 13.3 grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe //
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 12, 17.1 mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 16, 25.2 bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara //
ViPur, 5, 17, 12.1 yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām /
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //
ViPur, 6, 3, 18.2 śoṣaṃ nayati maitreya samastaṃ pṛthivītalam //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /
Viṣṇusmṛti
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 35, 6.2 pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 87, 9.2 caturantā bhaved dattā pṛthivī nātra saṃśayaḥ //
ViSmṛ, 88, 1.1 atha prasūyamānā gauḥ pṛthivī bhavati //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 96, 51.1 pṛthivyaptejovāyvākāśātmakam //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
YSBhā zu YS, 4, 14.1, 1.4 teṣāṃ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ity evamādi /
Yājñavalkyasmṛti
YāSmṛ, 1, 48.1 trir vittapūrṇapṛthivīdānasya phalam aśnute /
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 1, 238.1 dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam /
YāSmṛ, 3, 127.1 pṛthivī pādatas tasya śiraso dyaur ajāyata /
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
Śikṣāsamuccaya
ŚiSam, 1, 56.2 jayamateś ca bodhisatvasya pṛthivī vidāram adāt /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Abhidhānacintāmaṇi
AbhCint, 1, 21.1 ekendriyāḥ pṛthivyambutejovāyumahīruhaḥ /
Amaraughaśāsana
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 5.2 vāyvākāśadhātubhyāṃ vāyuḥ āgneyaṃ pittam ambhaḥpṛthivībhyāṃ śleṣmā //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 9.0 pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 381.2 viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 4, 25, 11.1 so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ /
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
Bhāratamañjarī
BhāMañj, 1, 728.1 ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām /
BhāMañj, 1, 947.2 viveśa tatkṣaṇaṃ cābhūtpṛthivī sasyaśālinī //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 488.2 avaśyaṃ pṛthivīṃ kṛtsnāmavāpsyati yudhiṣṭhiraḥ //
BhāMañj, 5, 500.2 dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati //
BhāMañj, 5, 525.2 niryayau pṛthivīṃ kurvandhvajacchatramayīmiva //
BhāMañj, 6, 217.1 alaṃ yuddhena me kṛṣṇa pṛthivīkṣayakāriṇā /
BhāMañj, 6, 234.2 ghanagambhīranādena pṛthivī samakampata //
BhāMañj, 6, 294.1 atha pravṛtte samare pṛthivīkṣayaśaṃsini /
BhāMañj, 6, 423.1 rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
BhāMañj, 7, 102.1 caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā /
BhāMañj, 7, 560.2 droṇakārmukanirghoṣaiḥ pṛthivī samakampata //
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 9, 46.2 hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt //
BhāMañj, 10, 19.2 samagrāṃ pṛthivīmadya dātumicchasi kautukam //
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 62.2 prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām //
BhāMañj, 13, 356.1 tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ /
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
BhāMañj, 13, 777.1 pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ /
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 1529.2 pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ //
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
BhāMañj, 14, 184.2 catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau //
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
BhāMañj, 18, 4.1 yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /
BhāMañj, 19, 27.1 tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ /
Garuḍapurāṇa
GarPur, 1, 6, 9.1 dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
GarPur, 1, 6, 10.1 prācīnabarhis tatputraḥ pṛthivyāmekarāḍ babhau /
GarPur, 1, 6, 29.1 pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
GarPur, 1, 15, 12.1 pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ priyapradaḥ /
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 23, 31.2 indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam //
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 30, 6.8 oṃ pṛthivyai namaḥ /
GarPur, 1, 32, 18.7 oṃ pṛthivyai namaḥ /
GarPur, 1, 34, 19.2 anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet //
GarPur, 1, 35, 3.1 trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā /
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
GarPur, 1, 67, 42.2 madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā //
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 75, 1.3 tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām //
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
GarPur, 1, 88, 2.3 atrasto 'mitamāyī ca cacāra pṛthivīmimām //
GarPur, 1, 91, 3.2 pṛthivīrahitaṃ caiva sarvabhatavivarjitam //
GarPur, 1, 98, 9.2 tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati //
GarPur, 1, 99, 18.2 dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam //
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 111, 6.1 tasmātsarvaprayatnena pṛthivīm anupālayet /
GarPur, 1, 113, 13.1 viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
GarPur, 1, 127, 12.1 ekataḥ pṛthivīdānamekato harivāsaraḥ /
GarPur, 1, 142, 6.2 pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ //
GarPur, 1, 142, 8.2 triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ //
Hitopadeśa
Hitop, 1, 143.3 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 68.8 tatas taṃ suśīlanāmānaṃ putraṃ mṛtam avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha /
Kathāsaritsāgara
KSS, 1, 2, 65.1 athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
KSS, 1, 8, 7.1 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 3, 1, 9.2 samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam //
KSS, 3, 1, 27.1 kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
KSS, 3, 2, 83.2 nirdugdharatnarikteva pṛthivī bubudhe yathā //
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
KSS, 4, 1, 22.1 sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām /
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
Kṛṣiparāśara
KṛṣiPar, 1, 14.2 pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet //
KṛṣiPar, 1, 29.2 pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ //
KṛṣiPar, 1, 131.1 pṛthivīṃ grahasaṃyuktāṃ pṛthuṃ caiva prajāpatim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
Mātṛkābhedatantra
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
Narmamālā
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 pṛthivyādibhūtadravyabhedena ca bhavantīti atisvedite //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Śār., 3, 13.1, 5.0 carake droṇīsadṛśaṃ pṛthivīvāyvākāśānām 'pravṛttiḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Rasaratnasamuccaya
RRS, 9, 63.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
Rasaratnākara
RRĀ, Ras.kh., 3, 200.2 kākinīputrasarvāṅgaṃ pṛthivītattvamucyate //
Rasendracintāmaṇi
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
Rasendracūḍāmaṇi
RCūM, 5, 61.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
Rasārṇava
RArṇ, 1, 38.1 kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /
RArṇ, 18, 217.1 pṛthivyāpastathā tejo vāyurākāśameva ca /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.2 viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 42.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 50.0 yathā pṛthivyādi //
SarvSund zu AHS, Sū., 9, 1.2, 52.0 udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 yathā pṛthivyādhikyotpāditaṃ dravyaṃ pārthivam evam āpyaṃ taijasaṃ ca vedyam //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
Skandapurāṇa
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 8, 6.1 niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
SkPur, 23, 30.2 pṛthivī ca samudrāśca varṣāṇi girayastathā //
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 12.0 bhūtānāṃ pṛthivyādīnāṃ pañcamam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 25.0 pṛthivyādirūpatayā pañcadhā //
Tantrasāra
TantraS, 7, 3.0 tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 30.0 yathā śrutiḥ pṛthivy evedaṃ brahma iti //
TantraS, 10, 3.0 tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
Tantrāloka
TĀ, 4, 223.2 pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā //
TĀ, 11, 8.1 nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare /
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 23.3 idānīṃ pṛthivīmānaṃ vada me parameśvara //
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 7.0 athavā pṛthivyapsvarūpau bhogyasvarūpāv avasthitau //
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
Ānandakanda
ĀK, 1, 2, 101.1 pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
ĀK, 1, 2, 153.4 hraiṃ pṛthivyai namaḥ /
ĀK, 1, 2, 159.1 brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 2, 223.1 ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe /
ĀK, 1, 10, 136.1 pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet /
ĀK, 1, 10, 136.1 pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 11.0 pṛthivyādyutkarṣaśca kālaviśeṣaprabhāvakṛtaḥ kāryadarśanādunneyaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 5.0 pṛthivyādīni tattvāni puruṣāntāni pañcasu //
Śukasaptati
Śusa, 5, 8.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
GokPurS, 2, 76.1 pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi /
GokPurS, 4, 29.2 pṛthivyāṃ yāni tīrthāni pātālanilayāni ca //
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.2 dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ /
Haribhaktivilāsa
HBhVil, 1, 170.8 lāt pṛthivī /
HBhVil, 1, 171.3 lakārāt pṛthivī jātā kakārāj jalasambhavaḥ //
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 133.2 pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram //
Janmamaraṇavicāra
JanMVic, 1, 31.0 sā ca pṛthivyām eva vyavasthitā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 2, 3, 1.0 pṛthivyās saṃspṛśas pāhīti rajatam adhastād adhikarṣati //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 7.0 tasmād rajatam adhastād adhikarṣati pṛthivyā apradāhāya //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 3, 1, 50.0 pṛthivī samid iti yathāyajuḥ //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
Rasārṇavakalpa
RAK, 1, 415.3 uccaṭā cauṣadhinātha jāyate pṛthivītale //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 70.1 sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 6.0 anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 64.1 sa udakārtham ujjaṅgale pṛthivīpradeśe udapānaṃ khānayet //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 59.1 te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 10, 19.2 tato yānyalpasārāṇi sattvāni pṛthivītale //
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 20, 77.2 ahaṃ ca pṛthivī jñeyā saptadvīpā sarvatā //
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 28, 128.1 pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 135.2 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 64.1 pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 48, 13.2 sa kṛṣṇena padākṣiptaḥ patitaḥ pṛthivītale //
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 51, 56.2 tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
SkPur (Rkh), Revākhaṇḍa, 56, 121.2 vāryannapṛthivīvāsastilakāñcanasarpiṣām //
SkPur (Rkh), Revākhaṇḍa, 78, 16.1 pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 78, 32.2 pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 110.2 pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 92, 2.2 yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 95, 17.1 sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 96, 4.1 koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 102, 7.2 sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 9.2 pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 24.2 pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 142, 99.1 pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 146, 15.1 pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 149, 18.1 te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti /
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 155, 2.2 pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 155, 25.3 cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 173, 5.2 tato hi devadeveśaḥ paryaṭan pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 178, 8.1 avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara /
SkPur (Rkh), Revākhaṇḍa, 180, 6.2 kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 20.1 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 195, 2.2 pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi /
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 218, 33.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām /
SkPur (Rkh), Revākhaṇḍa, 218, 37.1 jagāma kṣatriyāntāya pṛthivīm avalokayan /
Sātvatatantra
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 10.1 gandhavatī pṛthivī /
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Tarkasaṃgraha, 1, 19.3 tatra pṛthivyāṃ saptavidham /
Tarkasaṃgraha, 1, 20.3 pṛthivyāṃ ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 21.3 pṛthivīmātravṛttiḥ /
Tarkasaṃgraha, 1, 21.6 pṛthivyaptejovāyuvṛttiḥ /
Tarkasaṃgraha, 1, 21.9 anuṣṇāśītaḥ pṛthivīvāyvoḥ //
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Tarkasaṃgraha, 1, 28.2 pṛthivyādicatuṣṭayamanovṛttīti /
Tarkasaṃgraha, 1, 29.2 pṛthivījalavṛtti //
Tarkasaṃgraha, 1, 30.1 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti /
Tarkasaṃgraha, 1, 30.3 sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ /
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Tarkasaṃgraha, 1, 43.9 vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 70.3 vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ /
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Tarkasaṃgraha, 1, 71.7 pṛthivyādicatuṣṭayamanomātravṛtti //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //
ŚāṅkhŚS, 4, 18, 3.0 agne pṛthivyā adhipata iti tṛtīyām //
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 10, 10.2 vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte /
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 15, 17, 4.1 yāvantaḥ pṛthivyāṃ bhogā yāvanto jātavedasi /
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //