Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Ānandakanda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaveda (Paippalāda)
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 5, 9, 2.1 pṛthivyai svāhā //
AVŚ, 5, 9, 6.1 pṛthivyai svāhā //
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 12.2 pṛthivyai tveti mūlam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 2, 5, 1.2 asyai pṛthivyai sarvāṇi bhūtāni madhu /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
Gopathabrāhmaṇa
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 12.1 plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam /
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
Jaiminīyabrāhmaṇa
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 1, 2, 16.0 pṛthivyai iti barhiḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 9, 2.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 1, 9, 4.0 pṛthivyai śrotrāya iti triḥ pratyāsiñcati //
KauśS, 2, 3, 3.0 pṛthivyai śrotrāya iti juhoti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 13, 6, 2.11 pṛthivyai svāheti hutvā //
Khādiragṛhyasūtra
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
Kāṭhakasaṃhitā
KS, 15, 3, 7.0 pṛthivyai svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.15 namaḥ pṛthivyai //
MS, 1, 2, 11, 1.1 pṛthivyai tvā /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 16, 3.1 pṛthivyai tvā /
MS, 1, 3, 35, 1.6 pṛthivyai tvā /
MS, 1, 9, 1, 43.0 namo mātre pṛthivyai //
MS, 2, 6, 12, 1.13 namo mātre pṛthivyai /
MS, 2, 8, 8, 5.0 pratidhinā pṛthivyai pṛthivīṃ jinva //
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 3.0 bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai //
PārGS, 2, 10, 4.0 pṛthivyā agnaya ityṛgvede //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 7.1 tat pṛthivyai pṛthivitvam /
TB, 1, 2, 1, 18.10 pṛthivyai mahimnā //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.5 apahato 'raruḥ pṛthivyai /
TS, 1, 1, 9, 1.9 apahato 'raruḥ pṛthivyai devayajanyai /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 9, 2.1 śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām /
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
Taittirīyāraṇyaka
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
Vaitānasūtra
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 26.1 apāraruṃ pṛthivyai devayajanād badhyāsam /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 17, 6.2 agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 5, 2, 22.1 agnaye ca tvā pṛthivyai connayāmi /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 23, 1.4 uttamajaṃ pṛthivyā uttare //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 7.2 ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.5 te yatra te 'syai pṛthivyai rasaṃ vidus tata utkiranti /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
Ṛgveda
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
Liṅgapurāṇa
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
Matsyapurāṇa
MPur, 47, 163.1 pṛthivyai cāntarikṣāya divyāya ca mahāya ca /
Garuḍapurāṇa
GarPur, 1, 30, 6.8 oṃ pṛthivyai namaḥ /
GarPur, 1, 32, 18.7 oṃ pṛthivyai namaḥ /
Ānandakanda
ĀK, 1, 2, 153.4 hraiṃ pṛthivyai namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //