Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Āyurvedadīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
Atharvaprāyaścittāni
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
Atharvaveda (Paippalāda)
AVP, 1, 47, 1.2 madhye pṛthivyā niṣṭhitaḥ sam akhyad yātudhānyaḥ //
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 12, 12, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 17, 11.2 ūrjaṃ pṛthivyā bhaktvorugāyam upāsate //
AVŚ, 6, 86, 1.1 vṛṣendrasya vṛṣā divo vṛṣā pṛthivyā ayam /
AVŚ, 6, 86, 2.1 samudra īśe sravatām agniḥ pṛthivyā vaśī /
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 1.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 1.2 pṛthivyā āpaḥ /
Chāndogyopaniṣad
ChU, 1, 1, 2.2 pṛthivyā āpo rasaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Kauśikasūtra
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Kāṭhakasaṃhitā
KS, 8, 11, 14.0 pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ //
KS, 10, 11, 40.0 pṛthivyā mārutās sajātāḥ //
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 21, 2, 20.0 pṛthivyāḥ purīṣam asīti madhye //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 10, 1.25 apāraruṃ pṛthivyā adevayajanam /
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 3, 37, 3.4 tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 7, 10.1 nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 8, 1, 5.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 6, 5.4 pṛṣṭhe pṛthivyāḥ sīda /
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 3, 3.5 divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 11, 1, 4.1 juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Mānavagṛhyasūtra
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 14, 16.9 ahaṃ prajā ajanayaṃ pṛthivyā ahaṃ janibhyo aparīṣu putrān /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 4.4 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti /
TB, 1, 1, 3, 4.7 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TB, 1, 1, 3, 4.9 śrotraṃ hy etat pṛthivyāḥ /
TB, 1, 2, 1, 2.9 ūrjaṃ pṛthivyā rasam ābharantaḥ /
TB, 1, 2, 1, 4.4 parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
TB, 1, 2, 1, 5.6 ūrjaḥ pṛthivyā adhyutthito 'si /
TB, 1, 2, 1, 16.9 adād idaṃ yamo 'vasānaṃ pṛthivyāḥ /
TB, 1, 2, 1, 23.9 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 3, 6, 1, 1.6 varṣman pṛthivyā adhi /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 3, 8, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 8, 2.8 pṛthivyā hy eṣa mūrdhā yad devayajanam /
TS, 6, 2, 9, 25.0 atra ramethāṃ varṣman pṛthivyā ity āha //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
TS, 6, 5, 2, 4.0 mūrdhānaṃ divo aratim pṛthivyā ity āha //
Taittirīyāraṇyaka
TĀ, 5, 2, 8.10 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 9.3 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 5, 17.4 atra ramethāṃ varṣman pṛthivyāḥ //
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 16.1 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 28.2 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
VSM, 11, 61.4 varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe /
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 11, 76.1 nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 14, 2.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
Vārāhagṛhyasūtra
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 20.1 vedena vediṃ vividuḥ pṛthivyāḥ sā paprathe pṛthivī pārthivāni /
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 2, 18.2 divaḥ śilpam avatataṃ pṛthivyāḥ kakubhi śritam /
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
VārŚS, 1, 4, 3, 1.1 yat pṛthivyā anāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 7, 2, 43.2 yad gharmaḥ paryāvartayad antān pṛthivyā adhi /
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 16, 11, 12.4 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 6, 3, 9.1 nābhā pṛthivyāḥ samidhāne agnāviti /
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
Ṛgveda
ṚV, 1, 22, 16.2 pṛthivyāḥ sapta dhāmabhiḥ //
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 2, 40, 1.1 somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 44, 21.1 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 34, 2.1 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ //
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 97, 1.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 8, 25, 18.1 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 9, 63, 27.2 pṛthivyā adhi sānavi //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 17, 6.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 109, 7.2 ūrjam pṛthivyā bhaktvāyorugāyam upāsate //
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
Ṛgvedakhilāni
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 2, 15, 1.3 yajñe divo nṛṣadane pṛthivyāḥ //
Carakasaṃhitā
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Mahābhārata
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 62, 3.3 pṛthivyāścaturantāyā goptā bharatasattama //
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 89, 6.2 pṛthivyāścaturantāyā goptā rājīvalocanaḥ //
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 43, 30.1 īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm /
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 5, 57, 3.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvitum /
MBh, 5, 103, 23.1 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha /
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt /
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram //
MBh, 5, 127, 43.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvanam /
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 7, 61, 31.1 arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ /
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 8, 48, 9.1 kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ /
MBh, 12, 49, 78.1 tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ /
MBh, 12, 73, 7.1 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam /
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 13, 23, 10.2 pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 111, 16.2 tathā pṛthivyā bhāgāśca puṇyāni salilāni ca //
MBh, 13, 111, 18.1 parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā /
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 129, 4.2 pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu //
MBh, 14, 91, 22.1 pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ /
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
MBh, 17, 1, 44.2 prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ //
Manusmṛti
ManuS, 2, 226.2 mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ //
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
Nyāyasūtra
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
Rāmāyaṇa
Rām, Bā, 3, 17.2 diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam //
Rām, Bā, 39, 3.1 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ /
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Ay, 31, 25.1 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ /
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 103, 31.2 bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 56, 5.1 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa /
Rām, Ki, 40, 42.1 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ /
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Utt, 74, 17.2 vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam //
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
Kirātārjunīya
Kir, 14, 53.1 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
Kūrmapurāṇa
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
Matsyapurāṇa
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 124, 2.2 vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ //
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 169, 10.2 asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
Viṣṇupurāṇa
ViPur, 2, 5, 1.2 vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 16, 25.2 bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 113, 13.1 viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
Skandapurāṇa
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 1.0 pṛthivyās saṃspṛśas pāhīti rajatam adhastād adhikarṣati //
KaṭhĀ, 2, 3, 7.0 tasmād rajatam adhastād adhikarṣati pṛthivyā apradāhāya //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 18, 3.0 agne pṛthivyā adhipata iti tṛtīyām //
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //