Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 6, 35, 17.0 idaṃ rādho bṛhat pṛthu //
Atharvaveda (Paippalāda)
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 13, 2, 22.1 vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ /
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 17.0 prādeśāyāmāś caturaṅgulapṛthvīs tathāvakhātāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 4, 19.0 pṛthur iva vai paṅktiḥ //
Kauśikasūtra
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 14, 1, 4.1 apṛthusaṃmitāṃ vediṃ vidadhyāt //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 15.0 dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti //
KātyŚS, 21, 3, 29.0 uttarataḥ pṛthu paścāc ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
Kāṭhakasaṃhitā
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.7 pṛthugrāvāsi vānaspatyaḥ /
MS, 1, 3, 25, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 2, 7, 4, 7.2 pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 3, 16, 2, 4.1 stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
Mānavagṛhyasūtra
MānGS, 1, 22, 7.3 iti mauñjīṃ pṛthvīṃ triguṇāṃ mekhalām ādatte //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.9 pṛthupājā amartyaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.3 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan /
TS, 5, 1, 3, 22.1 pṛthuṃ tiraścā vayasā bṛhantam iti āha //
TS, 5, 1, 11, 4.1 stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām /
TS, 6, 1, 3, 5.4 pṛthvī bhavati rajjūnāṃ vyāvṛttyai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 11, 23.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
VSM, 11, 44.2 pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ //
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 3, 4, 5, 18.1 triśākho yūpo 'ṣṭāśrayaḥ śākhāpṛthukapālāni tantraṃ svarur apaharati //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 2, 9.1 taṃ na satrā pṛthuṃ kuryāt /
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 4, 1, 27.1 sa naḥ pṛthu śravāyyamiti /
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 3, 4.1 sa naḥ pṛthu śravāyyamiti /
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 21.1 vi pājasā pṛthunā śośucāna iti /
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Ṛgveda
ṚV, 1, 9, 7.1 saṃ gomad indra vājavad asme pṛthu śravo bṛhat /
ṚV, 1, 27, 2.1 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ /
ṚV, 1, 28, 1.1 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave /
ṚV, 1, 37, 11.1 tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram /
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 50, 7.1 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ /
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 10, 4.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 3, 1.1 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave /
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 5, 7.1 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ /
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 3, 49, 2.2 inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 23, 10.2 ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte //
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 5, 12, 6.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ //
ṚV, 5, 66, 5.2 jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ //
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 6, 6, 2.2 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan //
ṚV, 6, 16, 12.1 sa naḥ pṛthu śravāyyam acchā deva vivāsasi /
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 6, 19, 3.1 pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi /
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 6, 70, 1.1 ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 10, 1.1 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ /
ṚV, 7, 34, 3.1 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ //
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ //
ṚV, 8, 26, 23.2 vahasva mahaḥ pṛthupakṣasā rathe //
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 8, 65, 11.1 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu /
ṚV, 8, 98, 4.2 girir na viśvatas pṛthuḥ patir divaḥ //
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 10, 30, 1.2 mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 113, 4.2 avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum //
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma //
Ṛgvedakhilāni
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
Arthaśāstra
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 122.0 pṛthvādibhya imanij vā //
Aṣṭādhyāyī, 6, 2, 168.0 na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ //
Buddhacarita
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
Carakasaṃhitā
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Indr., 8, 10.1 glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati /
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Lalitavistara
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 117, 23.19 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ //
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 1, 165, 12.7 pṛthūnyetāni śasyante dhenūnāṃ pañca sūribhiḥ /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 180, 16.2 tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 206, 27.1 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 3, 42, 26.2 paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 43.2 śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ //
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 55, 122.1 vegena sātīva pṛthupravāhā prasusrutā bhairavārāvarūpā /
MBh, 7, 40, 15.1 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ /
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 8, 66, 38.1 sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 12, 102, 16.2 unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ //
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 331, 26.2 svāsyau pṛthulalāṭau ca suhanū subhrunāsikau //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 56, 20.1 saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā /
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 85, 15.2 śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ //
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
Rāmāyaṇa
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ār, 45, 31.2 pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā //
Rām, Su, 1, 17.1 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ /
Rām, Su, 18, 15.2 tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 20.1 asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ /
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 115, 29.2 rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ //
Rām, Utt, 26, 16.1 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu /
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Agnipurāṇa
AgniPur, 2, 7.2 tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //
Amaruśataka
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 5.2 śucipṛthvasitaśvete deśe 'rkapavanāhatam //
AHS, Sū., 26, 12.1 pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā /
AHS, Sū., 28, 18.1 vṛttaṃ pṛthu catuṣkoṇaṃ tripuṭaṃ ca samāsataḥ /
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 5, 88.1 gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ /
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Nidānasthāna, 14, 47.2 pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ //
AHS, Nidānasthāna, 14, 54.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
AHS, Utt., 10, 3.2 pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ //
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 21, 50.1 kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ /
AHS, Utt., 26, 5.2 prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam //
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 102.1 asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 17, 28.1 vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 30.1 vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Harivaṃśa
HV, 22, 15.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 5, 9.1 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam /
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ /
Kir, 7, 14.2 paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ //
Kir, 9, 48.2 maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ //
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Kir, 10, 4.1 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ /
Kir, 10, 53.1 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kāmasūtra
KāSū, 2, 5, 3.1 kuṇṭhā rājyudgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pṛthavo viralā iti ca doṣāḥ //
Kūrmapurāṇa
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
Matsyapurāṇa
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 125, 21.2 tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ //
MPur, 142, 60.1 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ /
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
MPur, 154, 580.1 nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ /
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
Meghadūta
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 18.2 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Śār., 5, 30.3 pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā //
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Ka., 4, 23.1 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ /
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Viṣṇupurāṇa
ViPur, 1, 13, 72.1 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam /
ViPur, 5, 11, 15.2 dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari //
Viṣṇusmṛti
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
Śatakatraya
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 15, 40.1 pītāṃśuke pṛthunitambini visphurantyā kāñcyālibhir virutayā vanamālayā ca /
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /
BhāgPur, 8, 8, 27.1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
BhāgPur, 10, 5, 10.2 balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ //
Bhāratamañjarī
BhāMañj, 1, 334.2 pṛthuvepathuśiñjānamaṇinūpuramekhalā //
BhāMañj, 1, 411.1 tāṃ pṛthuśroṇipulināṃ kaṭākṣaśapharākulām /
BhāMañj, 1, 770.1 upasṛtya pṛthuśroṇī sā śanairvalguvādinī /
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 1081.1 unmūlya bhīmaseno 'pi pṛthuśākhaṃ mahīruham /
BhāMañj, 1, 1240.2 dhyātvā muhūrtaṃ provāca pārthaḥ pṛthulocanaḥ //
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 1, 1369.1 bhallena pṛthudhāreṇa māyayātyantakopitaḥ /
BhāMañj, 5, 315.2 dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat //
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 5, 504.2 janakaste sahasrāṃśurna sūtaḥ pṛthutejasaḥ //
BhāMañj, 5, 665.2 nābhyanandatpṛthubalaṃ kathayansavyasācinam //
BhāMañj, 6, 30.2 duryodhane 'tisaṃrabdhe pṛthusainyābhimānini //
BhāMañj, 6, 251.1 bhīmotsṛṣṭena pṛthunā pṛṣatkenātha kauravaḥ /
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 7, 82.2 itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ //
BhāMañj, 7, 269.1 tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 408.2 prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ //
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
BhāMañj, 7, 609.1 somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam /
BhāMañj, 8, 82.2 ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ //
BhāMañj, 8, 130.2 utthāya nirvyatho harṣājjayād apṛthuvismayaḥ //
BhāMañj, 13, 325.2 pṛthunā mucukundasya tejasā ca kṣayaṃ yayuḥ /
BhāMañj, 14, 121.1 pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Garuḍapurāṇa
GarPur, 1, 45, 17.2 pṛthuvakṣā vaḥ kapilo 'vyāt tribindukaḥ //
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 65, 31.2 samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu //
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 162, 24.2 pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ //
GarPur, 1, 165, 5.2 pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ //
GarPur, 1, 165, 12.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
Gītagovinda
GītGov, 7, 31.1 vipulapulakapṛthuvepathubhaṅgā /
Kathāsaritsāgara
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
KSS, 2, 6, 39.2 so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ //
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 4, 2, 179.2 puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam //
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Narmamālā
KṣNarm, 2, 34.1 nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt /
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
Rasaratnasamuccaya
RRS, 2, 11.1 snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
RRS, 3, 26.1 chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
Rasendracūḍāmaṇi
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 11, 13.2 chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Ānandakanda
ĀK, 1, 7, 160.1 bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
Āryāsaptaśatī
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 5.0 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ //
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
HBhVil, 5, 319.1 dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu /
HBhVil, 5, 322.2 kapilo narasiṃho 'tha pṛthucakre ca śobhane /
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
Kokilasaṃdeśa
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 10.1 pūrṇacandranibhākāre pṛthuśroṇibharālase /
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //