Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
BhāgPur, 4, 15, 21.1 stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān /
BhāgPur, 4, 15, 22.1 pṛthuruvāca /
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 4, 17, 12.2 pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam /
BhāgPur, 4, 17, 22.1 pṛthuruvāca /
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
BhāgPur, 4, 18, 13.2 tato 'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 10.1 iti cādhokṣajeśasya pṛthostu paramodayam /
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
BhāgPur, 4, 20, 23.1 pṛthuruvāca /
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
BhāgPur, 4, 22, 7.1 pṛthuruvāca /
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 23, 30.1 itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /