Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 177, 17.2 kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca //
MBh, 1, 211, 10.2 niśaṭhaścārudeṣṇaśca pṛthur vipṛthur eva ca //
MBh, 1, 212, 1.20 bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 3, 118, 16.1 tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujair devagaṇān pitṝṃś ca /
MBh, 3, 193, 2.2 anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ //
MBh, 3, 193, 3.1 viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān /
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 6, 10, 6.1 pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ /
MBh, 7, 10, 28.2 pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ //
MBh, 12, 29, 129.1 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
MBh, 13, 116, 69.1 silena pṛthunā caiva vīrasenena caiva ha /
MBh, 14, 8, 22.1 tathā śukrādhipataye pṛthave kṛttivāsase /
MBh, 14, 8, 29.1 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram /