Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Śyainikaśāstra
Haribhaktivilāsa
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
Jaiminīyabrāhmaṇa
JB, 1, 186, 13.0 sa eva pṛthur vainyaḥ //
JB, 1, 277, 1.0 pṛthur ha vainyo divyān vrātyān papraccha //
Ṛgveda
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
Mahābhārata
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 177, 17.2 kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca //
MBh, 1, 211, 10.2 niśaṭhaścārudeṣṇaśca pṛthur vipṛthur eva ca //
MBh, 1, 212, 1.20 bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 3, 118, 16.1 tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujair devagaṇān pitṝṃś ca /
MBh, 3, 193, 2.2 anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ //
MBh, 3, 193, 3.1 viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān /
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 6, 10, 6.1 pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ /
MBh, 7, 10, 28.2 pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ //
MBh, 12, 29, 129.1 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
MBh, 13, 116, 69.1 silena pṛthunā caiva vīrasenena caiva ha /
MBh, 14, 8, 22.1 tathā śukrādhipataye pṛthave kṛttivāsase /
MBh, 14, 8, 29.1 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram /
Manusmṛti
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
ManuS, 9, 43.1 pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ /
Rāmāyaṇa
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Yu, 37, 3.1 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ /
Agnipurāṇa
AgniPur, 18, 12.2 veṇasya mathito pāṇau saṃbabhūva pṛthur nṛpaḥ //
AgniPur, 18, 14.2 pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //
AgniPur, 18, 19.1 pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
Amarakośa
AKośa, 2, 627.1 tatpattrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ /
Harivaṃśa
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
HV, 2, 27.1 pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau /
HV, 3, 110.3 kramaśas tāni rājyāni pṛthoḥ pūrvaṃ tu bhārata //
HV, 4, 1.2 abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ /
HV, 4, 16.1 rājasūyābhiṣiktaś ca pṛthur ebhir narādhipaiḥ /
HV, 4, 19.2 vistareṇa pṛthor janma vaiśampāyana kīrtaya /
HV, 4, 23.2 hanta te kathayiṣyāmi pṛthor vainyasya saṃbhavam /
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
HV, 5, 21.1 pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ /
HV, 5, 28.2 ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān //
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
HV, 5, 37.2 yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ //
HV, 5, 39.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
HV, 5, 43.2 tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata //
HV, 6, 1.1 pṛthur uvāca /
HV, 6, 15.1 sasyajātāni sarvāṇi pṛthur vainyaḥ pratāpavān /
HV, 6, 40.1 tato 'bhyupagamād rājñaḥ pṛthor vainyasya bhārata /
HV, 6, 41.1 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 44.2 ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān //
HV, 6, 46.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 9, 44.2 anenās tu kakutsthasya pṛthur ānenasaḥ smṛtaḥ //
HV, 9, 45.1 viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata /
HV, 15, 21.2 putrāḥ paramadharmajñāḥ pāraputraḥ pṛthur babhau //
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 24, 12.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
HV, 28, 43.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
Kāvyālaṃkāra
KāvyAl, 5, 63.1 prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya /
Kūrmapurāṇa
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 16.1 sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ /
KūPur, 1, 19, 11.2 suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ //
KūPur, 1, 19, 11.2 suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ //
KūPur, 1, 23, 46.1 citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
KūPur, 1, 27, 45.2 pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ //
KūPur, 1, 38, 39.2 pṛthustatas tato rakto raktasyāpi gayaḥ sutaḥ //
KūPur, 1, 49, 15.1 jyotirdharmā pṛthuḥ kāvyaś caitro 'gnir vanakastathā /
Liṅgapurāṇa
LiPur, 1, 2, 45.1 vainyena pṛthunā bhūmeḥ purā dohapravartanam /
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 63, 90.2 pṛthoḥ sutāyāṃ sambhūto bhadrastasyā bhavadvasuḥ //
LiPur, 1, 65, 33.1 tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā /
LiPur, 1, 69, 30.1 citrakasyābhavanputrā vipṛthuḥ pṛthureva ca /
Matsyapurāṇa
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 10, 13.1 pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ /
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 10, 29.1 āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati /
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 10, 33.1 dhairyavāsanā lokāḥ pṛthau rājyaṃ praśāsati /
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 12, 29.1 tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ /
MPur, 12, 29.1 tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ /
MPur, 44, 20.2 teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ //
MPur, 45, 32.1 aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca /
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 50, 2.1 purujānuḥ suśāntestu pṛthustu purujānutaḥ /
MPur, 50, 2.2 bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu //
MPur, 145, 99.1 vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau /
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
Viṣṇupurāṇa
ViPur, 1, 13, 8.2 vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
ViPur, 1, 13, 10.3 yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
ViPur, 1, 13, 39.1 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 45.2 viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 53.1 stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 1, 13, 72.1 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam /
ViPur, 1, 13, 74.1 pṛthur uvāca /
ViPur, 1, 13, 76.1 pṛthur uvāca /
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 13, 93.1 evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān /
ViPur, 1, 13, 94.1 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ /
ViPur, 1, 13, 95.2 pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 1, 22, 1.2 yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
ViPur, 3, 1, 18.1 jyotirdhāmā pṛthuḥ kāvyaścaitro 'gnirvanakastathā /
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 12, 11.1 tasya parāvṛto rukmeṣupṛthujyāmaghavalitaharitasaṃjñās tasya pañcātmajā babhūvuḥ //
ViPur, 4, 14, 11.1 pṛthuvipṛthupramukhāś citrakasya putrā bahavo babhūvuḥ //
ViPur, 4, 19, 42.1 supārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ //
ViPur, 4, 19, 42.1 supārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
BhāgPur, 4, 15, 21.1 stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān /
BhāgPur, 4, 15, 22.1 pṛthuruvāca /
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 4, 17, 12.2 pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam /
BhāgPur, 4, 17, 22.1 pṛthuruvāca /
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
BhāgPur, 4, 18, 13.2 tato 'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 10.1 iti cādhokṣajeśasya pṛthostu paramodayam /
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
BhāgPur, 4, 20, 23.1 pṛthuruvāca /
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
BhāgPur, 4, 22, 7.1 pṛthuruvāca /
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 23, 30.1 itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /
Bhāratamañjarī
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 509.2 pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ //
BhāMañj, 19, 5.1 sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ /
BhāMañj, 19, 14.2 pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ //
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
Garuḍapurāṇa
GarPur, 1, 6, 9.2 antardhānaḥ pṛthoḥ putrotahavirdhānas tadātmajaḥ //
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 87, 15.1 jyotirdhāmā pṛthuḥ kāvyaścaitraś cetāgnihemakāḥ /
GarPur, 1, 138, 20.1 anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ /
GarPur, 1, 138, 20.2 viśvarātaḥ pṛthoḥ putra ārdre 'bhūd viśvarātataḥ //
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
GarPur, 1, 140, 12.2 nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 131.1 pṛthivīṃ grahasaṃyuktāṃ pṛthuṃ caiva prajāpatim /
KṛṣiPar, 1, 133.1 smartavyo vāsavaḥ śukraḥ pṛthurāmaḥ parāśaraḥ /
KṛṣiPar, 1, 202.1 ājñayā hi suṣeṇasya rāghavasya pṛthorapi /
Śyainikaśāstra
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Haribhaktivilāsa
HBhVil, 3, 125.1 caturthaskandhe śrīpṛthūktau /
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt /