Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasādhyāyaṭīkā
Sūryaśatakaṭīkā
Ānandakanda
Dhanurveda
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 104, 8.5 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām /
MBh, 2, 54, 26.1 ṣaṣṭistāni sahasrāṇi sarve pṛthulavakṣasaḥ /
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 275, 21.2 uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam //
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 11, 15, 9.2 abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ //
MBh, 11, 15, 14.2 tāṃ samāśvāsayāmāsa pṛthā pṛthulalocanā /
MBh, 12, 1, 31.1 tam avocat kila pṛthā punaḥ pṛthulavakṣasam /
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 61, 9.2 āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 66.1 trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā /
BKŚS, 20, 60.1 pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ /
BKŚS, 20, 241.1 karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ /
Daśakumāracarita
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
Liṅgapurāṇa
LiPur, 1, 20, 36.1 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ /
Suśrutasaṃhitā
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
Bhāratamañjarī
BhāMañj, 19, 14.2 pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 43.2 hiraṇyakaśipoḥ putrāścatvāraḥ pṛthulaujasaḥ //
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
Kathāsaritsāgara
KSS, 5, 3, 20.2 pṛthulām agrahīcchākhāṃ tasyābdhivaṭaśākhinaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Ānandakanda
ĀK, 1, 26, 31.1 aparaṃ pṛthulaṃ samyak pratarastasya madhyame /
Dhanurveda
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
Rasakāmadhenu
RKDh, 1, 1, 103.4 kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 59.1 somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ /