Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 12.2 vadantu pṛśnibāhavo maṇḍūkā iriṇānu //
Kāṭhakasaṃhitā
KS, 13, 3, 8.0 aindrāmārutaṃ pṛśnisaktham ālabheta yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 13, 3, 11.0 pṛśnisaktho bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 8, 16.0 aindrāmārutaṃ pṛśnisaktham ālabheta //
MS, 2, 5, 8, 21.0 pṛśnisaktho bhavati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 2.2 avaitu pṛśniśevalaṃ śune jarāyvattave /
Taittirīyasaṃhitā
TS, 2, 1, 3, 2.6 indrāya marutvate pṛśnisaktham ālabheta grāmakāmaḥ /
TS, 2, 1, 3, 3.4 paścāt pṛśnisaktho bhavati /
Ṛgveda
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //
ṚV, 9, 34, 5.1 abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ /