Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 5, 6.0 pṛṣadājyaṃ cet skannaṃ skannā dyaur ity abhimantrya //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 19.2 pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 27.0 atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 7.0 payodadhipṛṣadājyānām ājyavat saṃskāraḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 7, 7.1 pañcagṛhītaṃ pṛṣadājyam /
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 17, 17.1 juhvā pṛṣadājyasyopahatya triḥ pṛcchati //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
BhārŚS, 7, 20, 10.0 atra nāriṣṭhān hutvā juhvā pṛṣadājyasya sakṛdupahatyāha vanaspataye 'nubrūhīti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 10.0 pṛṣadājyam eke prāśayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 353, 7.0 yadi pṛṣadājyaṃ pravartetābhyutpūrya punar gṛhṇīyāt //
Kauśikasūtra
KauśS, 2, 7, 22.0 homārthe pṛṣadājyam //
KauśS, 11, 1, 7.0 ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca //
KauśS, 11, 2, 3.0 athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 7, 11.0 uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ ca varuṇapraghāsavat //
KātyŚS, 6, 2, 6.0 sapṛṣadājyam ājyagrahaṇam //
KātyŚS, 6, 6, 21.0 hutvā vapām abhighārayati pṛṣadājyam //
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
KātyŚS, 6, 8, 18.0 daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 48.0 paśavo vai pṛṣadājyam //
MS, 1, 10, 7, 51.0 aindrāgnaṃ pṛṣadājyaṃ devatayā //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 12.0 pṛṣadājyena pracarya patnīs saṃyājayanti //
Taittirīyasaṃhitā
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 1.3 pṛṣadājyasyopahatya triḥ pṛcchati /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 11, 3.3 prāṇāpānau vā etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu //
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 11.2 dve upabhṛtau pṛṣadājyadhānī dvitīyā /
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 5, 1.3 iti paryāvṛtyeha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣate yajamānaś ca //
VārŚS, 1, 6, 6, 5.1 hutvā dhruvāṃ pṛṣadājyaṃ vapām ity abhighārayati //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 1, 6, 7, 13.1 pṛṣadājyena sakṛd eva tena vanaspatiṃ yajati //
VārŚS, 1, 6, 7, 26.1 apaḥ spṛṣṭvā pṛṣadājyenānuyājān yajati //
VārŚS, 1, 7, 2, 22.0 pṛṣadājye gṛhṇītaḥ sakṛd upastīrya dvir dadhi dvir abhighārayet //
VārŚS, 3, 2, 4, 8.0 pṛṣadājyena caritvā patnīḥ saṃyājayanti //
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 7.1 juhūvad vasāhomahavanīm upabhṛdvat pṛṣadājyadhānīm /
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 5.0 upabhṛdvat pṛṣadājyadhānīm //
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 26, 12.2 pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati //
ĀpŚS, 7, 26, 12.2 pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 19.0 etat pitryaṃ pṛṣadājyam //
ĀśvGS, 4, 3, 17.0 āsecanavanti pṛṣadājyasya pūrayanti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 5.1 atha juhvā pṛṣadājyasyopahatya /
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 33.1 atha juhvā pṛṣadājyasyopaghnann āha /
ŚBM, 3, 8, 4, 7.1 atha pṛṣadājyaṃ gṛhṇāti /
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
Ṛgveda
ṚV, 10, 90, 8.1 tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam /
Mahābhārata
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
Amarakośa
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
Matsyapurāṇa
MPur, 95, 16.3 pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 35.0 tāni ghṛtena pṛṣadājyena ca pūrayitvā //
ŚāṅkhŚS, 5, 17, 12.0 pṛṣadājyāvekṣaṇaṃ prāyaścittam //