Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 14.0 jīvantyāḥ saṃjñaptāyā vā vṛkkau pṛṣṭhata uddhṛtya //
ŚāṅkhŚS, 15, 4, 6.0 rathantaraṃ pṛṣṭham //
ŚāṅkhŚS, 15, 5, 8.0 nava pṛṣṭhāni //
ŚāṅkhŚS, 15, 6, 3.0 triṇavāni pṛṣṭhāni //
ŚāṅkhŚS, 15, 6, 8.0 viśvajitaḥ sarvapṛṣṭhāt sahautraṃ prātaḥsavanam //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ vā //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 8, 1.0 mahānāmnyaḥ pṛṣṭhaṃ bhavanti //
ŚāṅkhŚS, 16, 14, 7.0 rājanaṃ pṛṣṭhaṃ bhavati //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 18, 12.0 yadi cainaṃ yajamānena pṛṣṭhe 'bhimarśayeyur ahaṃ ca tvaṃ ceti japet //
ŚāṅkhŚS, 16, 21, 10.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 23, 16.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 23, 19.0 tṛtīye vairūpapṛṣṭhe vairājāt tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 20.0 caturthe vairājapṛṣṭhe vairūpāt tṛtīyasavanam //