Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
Aitareyabrāhmaṇa
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 28, 5.0 tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsan //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 7.0 tasyai janatāyai kalpate yatraivam etāṃ chandasāṃ ca pṛṣṭhānāṃ ca kᄆptiṃ vidvān dīkṣate dīkṣate //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Atharvaprāyaścittāni
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
AVPr, 3, 3, 17.0 aindrāṇi pṛṣṭhāni //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 1, 102, 2.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
AVP, 5, 14, 3.2 sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 21, 3.1 takman parvatā ime himavantaḥ somapṛṣṭhāḥ /
AVP, 10, 9, 6.2 punantu mā śakvarīḥ somapṛṣṭhāḥ pavamānāso ajriṇaḥ //
AVP, 12, 10, 10.1 vaśā panthām anv apaśyan nākapṛṣṭhaṃ svarvidām /
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 3, 21, 6.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
AVŚ, 3, 21, 10.1 ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ /
AVŚ, 4, 14, 2.2 divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 4, 14, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
AVŚ, 4, 34, 1.1 brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya /
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 15.2 stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 9, 9, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām //
AVŚ, 9, 10, 9.1 vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra /
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 10, 5.1 śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ /
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 20.1 sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.4 divā pṛṣṭhena /
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 11, 5, 26.1 tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre /
AVŚ, 12, 2, 12.1 devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat /
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 13, 4, 1.0 sa eti savitā svar divas pṛṣṭhe 'vacākaśat //
AVŚ, 15, 1, 7.0 nīlam asyodaraṃ lohitaṃ pṛṣṭham //
AVŚ, 18, 1, 61.1 ita eta udāruhan divas pṛṣṭhānv āruhan /
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 4, 4.1 trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ /
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 14.1 ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 24.2 kīrtiḥ pṛṣṭhaṃ gireriva /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 20.0 utkara idhmasaṃnahanāni sphya upasaṃgṛhya pṛṣṭham āgnīdhro 'nūpaśliṣyati //
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 16, 14, 10.0 rathaṃtaraṃ bṛhad rathaṃtaraṃ bṛhad iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 14, 25.0 tasya mahādivākīrtyaṃ hotuḥ pṛṣṭhaṃ vikarṇaṃ brahmasāmaṃ bhāso 'gniṣṭomaḥ //
BaudhŚS, 16, 15, 3.0 bṛhad rathaṃtaraṃ bṛhad rathaṃtaram iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
BaudhŚS, 16, 29, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 22.0 viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 35, 16.0 caturviṃśāt pṛṣṭhāny upayanti //
BaudhŚS, 16, 35, 30.0 viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.4 iraṃ madantīr ghṛtapṛṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 3.6 dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ /
Chāndogyopaniṣad
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 10.0 rathantarapṛṣṭhaṃ vā bṛhadanuṣṭupkam //
DrāhŚS, 8, 1, 11.0 agniṣṭomasaṃsthaṃ cet triṃśānyājyāni ṣaṭtriṃśāni pṛṣṭhāni //
DrāhŚS, 8, 1, 13.0 pṛṣṭhānāṃ vāṣṭācatvāriṃśāni //
DrāhŚS, 8, 1, 24.0 svayonyabhīvarto rathantarapṛṣṭheṣu //
DrāhŚS, 8, 1, 25.0 śyaitarkṣu bṛhatpṛṣṭheṣu //
DrāhŚS, 8, 1, 28.0 samūḍhameke rathantarabṛhatpṛṣṭham //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
DrāhŚS, 8, 2, 20.0 svarapṛṣṭhāś cet svārasāmikeṣu pṛṣṭhastotrīyeṣu yathāsvam //
DrāhŚS, 8, 2, 20.0 svarapṛṣṭhāś cet svārasāmikeṣu pṛṣṭhastotrīyeṣu yathāsvam //
DrāhŚS, 8, 3, 1.0 bṛhatpṛṣṭhaś ced agriyavatī pratipat //
DrāhŚS, 8, 3, 6.0 ābhijitāni pṛṣṭhāni //
DrāhŚS, 8, 3, 15.0 bṛhatpṛṣṭhaś cet tṛtīyāt sāhasrāt prātaḥsavanaṃ //
DrāhŚS, 8, 3, 18.0 ābhijitāni pṛṣṭhāni //
DrāhŚS, 8, 3, 33.0 bṛhatpṛṣṭhaṃ viśvajitam //
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
DrāhŚS, 9, 3, 2.0 itareṣvapi pṛṣṭheṣvityācāryamatiḥ //
DrāhŚS, 9, 3, 8.0 tasya bṛhatyām araṇyegeyāni tṛceṣu pṛṣṭhaṃ ca //
DrāhŚS, 9, 3, 13.0 pṛṣṭhasyottarayor dīrghatamaso 'rko māṇḍavaṃ caiḍaṃ sāmarāje 'ntye //
DrāhŚS, 10, 1, 1.0 mahāvratasya pṛṣṭha upākṛte yuktvā stomaṃ parimādo gāyed iti bhāḍitāyanaḥ //
DrāhŚS, 11, 4, 13.0 yasyātra patnī syāt pṛṣṭhaṃ tayā vyuddhāvayet //
DrāhŚS, 15, 4, 1.0 vājapeye pṛṣṭhasya stotram anumantrya sadasyaṃ brahmāsana upaveśya niṣkrāmet //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 8, 3.0 anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
Gopathabrāhmaṇa
GB, 1, 2, 8, 16.0 brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat //
GB, 1, 2, 20, 18.0 tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam //
GB, 1, 5, 3, 9.0 pṛṣṭhaṃ pṛṣṭhyaḥ //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 2, 2, 20, 20.0 somapṛṣṭhāya vedhasa iti //
GB, 2, 5, 9, 10.0 tā ekena pṛṣṭhenopāgṛhṇāt //
GB, 2, 5, 9, 14.0 tasmāt sarvapṛṣṭhaḥ //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 6.2 sa udyann eva vāyoḥ pṛṣṭha ākramate /
Jaiminīyabrāhmaṇa
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 138, 14.0 taṃ yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 142, 14.0 yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 144, 2.0 tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam //
JB, 1, 189, 10.0 sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 251, 15.0 saptadaśāni pṛṣṭhāni //
JB, 1, 254, 19.0 atha pṛṣṭhāni //
JB, 1, 254, 20.0 indriyaṃ vai vīryaṃ pṛṣṭhāni //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 257, 9.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 9.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 20.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 20.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 274, 11.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 274, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 277, 8.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 3.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 279, 12.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ vā bṛhad vā pṛṣṭhaṃ kriyate //
JB, 1, 309, 16.0 vīryaṃ pṛṣṭham //
JB, 1, 313, 8.0 rathantaraṃ vā bṛhad vā pṛṣṭham //
JB, 1, 313, 10.0 śrīr hi pṛṣṭham //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 333, 11.0 pṛṣṭhaṃ pṛṣṭhaṃ hi prativahatīti //
JB, 1, 333, 11.0 pṛṣṭhaṃ pṛṣṭhaṃ hi prativahatīti //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 348, 2.0 ṛtavo vai pṛṣṭhāni //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 2, 1, 1.0 vāg eṣā yat pṛṣṭhāni //
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
JB, 2, 297, 11.0 ojo vai vīryaṃ pṛṣṭhāni //
JB, 2, 297, 13.0 svargo vai lokaḥ pṛṣṭhāni //
JB, 3, 273, 7.0 tato ha sma vai tasya kalayaḥ pṛṣṭha āsate //
Jaiminīyaśrautasūtra
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
JaimŚS, 18, 7.0 yat pṛṣṭhaṃ syāt tad ādiśet //
Kauśikasūtra
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 4, 2, 15.0 pṛṣṭhe cānīya //
KauśS, 4, 3, 9.0 pārthivasya ityudyati pṛṣṭhasaṃhitāvupaveśayati //
KauśS, 8, 9, 26.3 yad atiṣṭho divas pṛṣṭhe vyomann adhy odana /
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 13, 43, 2.1 śālāyāḥ pṛṣṭham upasarpati //
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 16.0 yadi pṛṣṭhopāyaṃ bhavati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
KhādGS, 2, 3, 3.0 anupṛṣṭhaṃ gatvottaratastiṣṭhet //
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 32.0 anyonyasya pṛṣṭhe dhāvataḥ //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 15, 3, 18.0 śitipṛṣṭhaḥ //
KātyŚS, 15, 9, 9.0 bārhaspatyasya śitipṛṣṭho brahmaṇe //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 6.0 dyaus te pṛṣṭham iti chatraṃ dhārayet //
Kāṭhakasaṃhitā
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 66.0 sarvadevatyāni pṛṣṭhāni //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 13, 7, 46.0 bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 52.0 yac chitipṛṣṭhaḥ //
KS, 13, 7, 53.0 pṛṣṭham evainaṃ karoti //
KS, 15, 4, 2.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 5, 16.0 śitipṛṣṭho bārhaspatyasya dakṣiṇā //
KS, 15, 7, 79.0 tāḥ parvatasya vṛṣabhasya pṛṣṭhe nāvo viyanti suṣico na vāṇīḥ //
KS, 15, 9, 8.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 9, 27.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 10, 2.0 pañcadaśo mādhyaṃdinaḥ pavamānas saptadaśāni pṛṣṭhāni //
KS, 15, 10, 5.0 saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaś cokthāni ca saptadaśo daśapeyas sarvaḥ //
KS, 15, 10, 7.0 saptadaśo mādhyaṃdinaḥ pavamānaḥ pañcadaśāni pṛṣṭhāni //
KS, 19, 3, 8.0 dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 10, 8.0 adityās tvā pṛṣṭhe sādayāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 2, 9, 11.1 viṣṇoḥ pṛṣṭham asi /
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 4, 14.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 5, 6, 9.0 ṣaḍ vai pṛṣṭhāni //
MS, 1, 5, 6, 10.0 pṛṣṭhāny evācīkᄆpat //
MS, 1, 11, 3, 21.0 pṛṣṭhaṃ yajñena kalpate //
MS, 2, 6, 5, 2.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 6, 15.0 śitipṛṣṭho bārhaspatyasya //
MS, 2, 6, 11, 1.18 tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //
MS, 2, 6, 13, 11.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 13, 27.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 7, 2, 11.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
MS, 2, 7, 3, 1.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.20 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 1, 12.1 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 1, 14.1 adityās tvā pṛṣṭhe sādayāmi //
MS, 2, 8, 3, 1.2 pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //
MS, 2, 8, 7, 3.6 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 8, 14, 1.27 viśvakarmā sādayatv antarikṣasya pṛṣṭhe /
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 2, 10, 6, 1.2 divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
MS, 2, 10, 6, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
MS, 2, 10, 6, 5.4 pṛṣṭhe pṛthivyāḥ sīda /
MS, 2, 12, 4, 2.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
MS, 3, 11, 8, 8.4 prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe /
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 3, 8.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.2 nākasya pṛṣṭhe te sukṛte 'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti //
Mānavagṛhyasūtra
MānGS, 2, 14, 13.1 adhvānaṃ vrajan manyate pṛṣṭhato me kaścid anuvrajati //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 9.0 nidhanavad bhavati tena pṛṣṭhasya rūpam //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 9, 1.0 pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni //
PB, 7, 9, 3.0 tasmāt pṛṣṭhānāṃ stotraṃ vāmadevyenānuṣṭuvanti śāntyai //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 12, 4, 5.0 pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 4.0 revatīṣu vāravantīyaṃ pṛṣṭhaṃ bhavati //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 15, 3, 18.0 pṛṣṭhaṃ bhavati //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa vā //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 24.1 tayoḥ pṛṣṭhe sīdatu jātavedāḥ /
TB, 1, 2, 2, 3.9 tad u pṛṣṭhebhyo nayanti /
TB, 1, 2, 2, 4.6 bṛhat pṛṣṭhaṃ bhavati /
TB, 1, 2, 4, 3.1 mahādivākīrtyaṃ hotuḥ pṛṣṭham /
Taittirīyasaṃhitā
TS, 1, 8, 9, 2.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 17, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 19, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 2, 1, 4, 2.1 śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 2, 1, 6, 1.1 bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta /
TS, 2, 1, 6, 1.2 pṛṣṭhaṃ samānānāṃ syām iti /
TS, 2, 1, 6, 1.4 sa evainam pṛṣṭhaṃ samānānāṃ karoti /
TS, 2, 1, 6, 1.6 śitipṛṣṭho bhavati /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 2.4 bārhaspatyāṃ śitipṛṣṭhām ālabheta brahmavarcasakāmaḥ /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 2, 61.1 dyaus te pṛṣṭham pṛthivī sadhastham iti āha //
TS, 5, 1, 4, 12.1 apām pṛṣṭham asīti puṣkaraparṇam āharati //
TS, 5, 1, 4, 13.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 2, 6, 55.1 apām pṛṣṭham asīty upadadhāti //
TS, 5, 2, 6, 56.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 3, 7, 8.0 pṛṣṭhānāṃ vā etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ //
TS, 5, 3, 7, 9.0 yan nākasada upadadhāti pṛṣṭhānām eva tejo 'varunddhe //
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 5, 5, 8, 7.0 pṛṣṭhair upatiṣṭhate //
TS, 5, 5, 8, 8.0 tejo vai pṛṣṭhāni //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 6, 2, 9, 34.2 viṣṇoḥ pṛṣṭham asīty āha //
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
TS, 7, 5, 3, 1.4 saṃvatsaraṃ sampādyottame māsi sakṛt pṛṣṭhāny upeyuḥ /
Taittirīyopaniṣad
TU, 1, 10, 1.1 ahaṃ vṛkṣasya rerivā kīrtiḥ pṛṣṭhaṃ gireriva /
Taittirīyāraṇyaka
TĀ, 5, 6, 3.10 viśvajiti sarvapṛṣṭhe pravṛṇakti //
TĀ, 5, 6, 4.1 pṛṣṭhāni vā acyutaṃ cyāvayanti /
TĀ, 5, 6, 4.2 pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 7, 14.0 vāstupṛṣṭhe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 1, 22.1 taṃ vo dasmamṛtīṣaham iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 2, 1.2 prathamayor āvāpaḥ pṛṣṭhastotriyānurūpau ca //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 5, 15.3 ubhayoḥ pṛṣṭhe saptadaśaḥ //
VaitS, 6, 5, 17.2 pṛṣṭhe triṇavatrayastriṃśau //
VaitS, 6, 5, 21.1 daśama ājyapṛṣṭhayor ekaviṃśaḥ //
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
Vasiṣṭhadharmasūtra
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
VasDhS, 29, 22.1 nākapṛṣṭhe mahīyata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 9, 21.5 pṛṣṭhaṃ yajñena kalpatām /
VSM, 10, 19.1 pra parvatasya vṛṣabhasya pṛṣṭhān nāvaś caranti svasica iyānāḥ /
VSM, 11, 20.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
VSM, 11, 29.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 13, 2.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 13, 17.1 prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman /
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 14, 4.2 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 11.2 pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase //
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 4, 2, 4.2 tasya pṛṣṭhe sīdatu jātavedāḥ śivaḥ prajābhya iha rāye astu /
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 2, 1, 1, 13.1 dyaus te pṛṣṭham ity aśvasya pṛṣṭham abhimṛśati //
VārŚS, 2, 1, 1, 13.1 dyaus te pṛṣṭham ity aśvasya pṛṣṭham abhimṛśati //
VārŚS, 2, 1, 1, 18.1 apāṃ pṛṣṭham asīti puṣkaraparṇam āharati //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
VārŚS, 3, 2, 1, 44.1 śvo bhūte pañcadaśa ukthyo bṛhatpṛṣṭhaḥ //
VārŚS, 3, 2, 1, 46.1 śvo bhūte saptadaśa ukthyo vairūpapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 48.1 śvo bhūta ekaviṃśaḥ ṣoḍaśī vairājapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 57.1 śvo bhūte triṇava ukthyaḥ śākvarapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 61.1 śvo bhūte trayastriṃśa ukthyo raivatapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 11.1 bṛhatpṛṣṭhāv abhito madhye rathantarapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 11.1 bṛhatpṛṣṭhāv abhito madhye rathantarapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 12.1 rathantarapṛṣṭhaś caturthaḥ //
VārŚS, 3, 2, 2, 48.1 pṛṣṭhavyasane pṛthagavasānīyābhir iṣṭvā jyotiṣṭomena yajeran //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 36.1 api vā yathā pṛṣṭhe pratikṛto yathābhiplave svarasāma ca //
VārŚS, 3, 2, 5, 1.1 agniṣṭomaṃ vratapṛṣṭhaṃ mahāvratam //
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 4, 2, 12.1 ukthyaḥ śākvarapṛṣṭho madhyamam ahaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 11, 23.1 śitipṛṣṭho bārhaspatyasya dakṣiṇā /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 20, 2, 10.2 mātṛmantaṃ pitṛmantaṃ pṛṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram //
ĀpŚS, 20, 13, 12.7 śitipṛṣṭhau bārhaspatyau pṛṣṭhe /
ĀpŚS, 20, 13, 12.7 śitipṛṣṭhau bārhaspatyau pṛṣṭhe /
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 22, 11.2 rohiṇīr aindrīḥ saurīḥ śvetāḥ śitipṛṣṭhā bārhaspatyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 11.0 sarvastomeṣu sarvapṛṣṭheṣu ca //
ĀśvŚS, 7, 3, 9.0 bṛhat pṛṣṭham //
ĀśvŚS, 7, 5, 2.1 rathantarapṛṣṭhāny ayujāni //
ĀśvŚS, 7, 5, 3.1 bṛhatpṛṣṭhānītarāṇi //
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
ĀśvŚS, 9, 3, 8.0 ukthyo bṛhatpṛṣṭha ubhayasāmābhiṣecanīyaḥ //
ĀśvŚS, 9, 3, 24.0 uttara āpūryamāṇapakṣe keśavapanīyo bṛhatpṛṣṭho 'tirātraḥ //
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
ĀśvŚS, 9, 8, 11.0 kaṇvarathantaraṃ pṛṣṭham //
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 28.4 tasyās te pṛthivi devayajani pṛṣṭha iti /
ŚBM, 2, 1, 4, 28.5 asyai hy enam pṛṣṭha ādhatte /
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 6, 1, 15.7 viśvajiti sarvapṛṣṭhe grahītavyaḥ /
ŚBM, 4, 6, 1, 15.8 sarvaṃ vai viśvajit sarvapṛṣṭhaḥ /
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 3, 5.1 tasya rathantaram pṛṣṭham bhavati /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 4, 1, 8.1 apām pṛṣṭhamasi yoniragneriti /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 10, 1, 2, 7.5 pañcadaśaṃ hotur ājyaṃ saptadaśam pṛṣṭham ekaviṃśaṃ yajñāyajñiyam /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 10, 5, 5, 4.1 yady u vā enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 3.8 dyauṣ pṛṣṭham /
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 5.0 rājanaṃ pṛṣṭhaṃ bhavati //
Ṛgveda
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 115, 3.2 namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //
ṚV, 1, 125, 5.1 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati /
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 181, 2.2 manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu //
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 3, 2, 12.1 vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ /
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 7, 3.2 pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ //
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 4, 5, 6.2 bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu //
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 5, 14, 5.1 agnim īᄆenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 37, 1.1 sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 61, 2.2 pṛṣṭhe sado nasor yamaḥ //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 75, 5.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
ṚV, 7, 2, 4.2 ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 8, 1, 25.2 śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye //
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 26, 24.2 grāvāṇaṃ nāśvapṛṣṭham maṃhanā //
ṚV, 8, 43, 11.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
ṚV, 8, 63, 2.1 divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 14, 7.2 pṛṣṭhā gṛbhṇata vājinaḥ //
ṚV, 9, 22, 5.1 ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ /
ṚV, 9, 36, 6.1 ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi /
ṚV, 9, 62, 17.1 taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave /
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 69, 5.2 divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam //
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi /
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 83, 2.2 avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā //
ṚV, 9, 86, 27.2 kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
ṚV, 9, 106, 11.2 abhi tripṛṣṭham matayaḥ sam asvaran //
ṚV, 10, 30, 8.2 ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me //
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
Ṛgvedakhilāni
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 7.1 atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni //
ṢB, 1, 3, 8.2 tasmād bṛhatya eva parśavo bṛhatya eva kīkasāḥ pṛṣṭham abhisamāyanti //
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 114.0 kaṇṭhapṛṣṭhagrīvājaṅghaṃ ca //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Buddhacarita
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 3, 6.2 prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat //
BCar, 5, 7.1 avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
BCar, 6, 3.2 svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhād avātarat //
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
Carakasaṃhitā
Ca, Sū., 14, 22.1 pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca /
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 17, 85.2 ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā //
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 37.2 śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Cik., 3, 71.1 kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 15, 9.1 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 68, 73.2 yayā himavataḥ pṛṣṭhe nirmālyeva praveritā //
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 138, 5.2 avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca //
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 1, 151, 10.2 jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ //
MBh, 1, 151, 18.15 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 214, 29.1 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 80, 118.2 gacchatyantarhitā yatra marupṛṣṭhe sarasvatī /
MBh, 3, 83, 19.2 vājapeyam avāpnoti nākapṛṣṭhe ca modate //
MBh, 3, 83, 87.2 jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate //
MBh, 3, 86, 20.2 ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate //
MBh, 3, 87, 15.2 pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate //
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 157, 8.1 medhyāni himavatpṛṣṭhe madhūni vividhāni ca /
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 30, 13.2 suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat //
MBh, 4, 31, 7.1 rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 39, 14.2 jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ //
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 4, 57, 6.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 5, 11, 9.2 kailāse himavatpṛṣṭhe mandare śvetaparvate /
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 5, 55, 14.1 kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena /
MBh, 5, 81, 10.1 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 124, 14.2 upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu //
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 47, 19.2 mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ //
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 59, 14.2 sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ //
MBh, 6, 65, 12.1 pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ /
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 10.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 104, 32.1 sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān /
MBh, 7, 18, 27.1 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn /
MBh, 7, 19, 11.1 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 22, 45.2 dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam //
MBh, 7, 63, 27.1 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ /
MBh, 7, 66, 19.2 haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva //
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 100, 23.3 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam //
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 138, 25.2 dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye //
MBh, 7, 148, 13.2 vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 7, 159, 35.1 aśvapṛṣṭheṣu cāpyanye rathanīḍeṣu cāpare /
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 8, 28, 53.1 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam /
MBh, 8, 32, 67.2 karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat //
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 9, 22, 50.1 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ /
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 27, 20.2 prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan //
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 44, 92.1 kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ /
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 9, 47, 41.1 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam /
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 98, 15.1 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ /
MBh, 12, 98, 31.2 prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 196, 6.1 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā /
MBh, 12, 225, 2.2 akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat //
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 284, 21.2 vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 311, 12.1 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara /
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 12, 342, 15.2 ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ //
MBh, 13, 7, 18.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 53, 41.2 pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ //
MBh, 13, 57, 14.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 61, 77.2 tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate //
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 148, 17.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam //
MBh, 14, 8, 1.2 girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ /
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 93, 72.2 śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ //
MBh, 15, 9, 7.2 niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //
Manusmṛti
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
Rāmāyaṇa
Rām, Bā, 2, 20.2 kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha //
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ay, 96, 16.2 pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ //
Rām, Ār, 23, 5.2 rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa //
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 49, 28.2 nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān //
Rām, Ār, 49, 30.1 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan /
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Ki, 29, 41.1 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe /
Rām, Ki, 46, 10.1 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca /
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 16, 12.2 maṇḍalāgrān asīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ //
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 33, 29.2 pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau //
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 21.2 asmād duḥkhād upāroha mama pṛṣṭham anindite //
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 26.1 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 47, 117.2 mama pṛṣṭhaṃ samāruhya rākṣasaṃ śāstum arhasi //
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 59, 14.1 dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ /
Rām, Yu, 59, 17.1 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam /
Rām, Yu, 59, 28.1 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe /
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Rām, Yu, 80, 45.2 yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā /
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 20, 2.2 abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam //
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Saundarānanda
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 6, 35.2 antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham //
Vaiśeṣikasūtra
VaiśSū, 10, 11.1 śiraḥ pṛṣṭhamudaraṃ pāṇiriti tadviśeṣebhyaḥ //
Agnipurāṇa
AgniPur, 8, 5.1 tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ /
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
Amarakośa
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
AKośa, 2, 546.1 pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ /
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 37.2 niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca //
AHS, Sū., 3, 48.1 harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite /
AHS, Sū., 5, 58.1 rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet /
AHS, Sū., 6, 70.1 śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam /
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 17, 26.1 aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe /
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 3, 23.1 dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṃśasya pārśvayoḥ /
AHS, Śār., 3, 24.1 pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite /
AHS, Śār., 3, 26.2 grīvāyāṃ pṛṣṭhavat tāsāṃ nīle manye kṛkāṭike //
AHS, Śār., 3, 113.2 gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ //
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 5, 11.2 śiraḥ śirodharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ //
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 2, 12.2 pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram //
AHS, Nidānasthāna, 2, 71.2 sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ //
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 4, 27.1 pṛṣṭhato namanaṃ śoṣaṃ mahāhidhmā pravartate /
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 10, 28.2 ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā //
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā /
AHS, Nidānasthāna, 11, 15.2 sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ //
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Nidānasthāna, 15, 24.1 pārśvayor vedanāṃ vākyahanupṛṣṭhaśirograham /
AHS, Nidānasthāna, 15, 25.1 dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ /
AHS, Nidānasthāna, 15, 44.1 talaṃ pratyaṅgulīnāṃ yā kaṇḍarā bāhupṛṣṭhataḥ /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Cikitsitasthāna, 1, 118.1 prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe /
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 8, 92.1 kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam /
AHS, Cikitsitasthāna, 14, 51.1 pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit /
AHS, Cikitsitasthāna, 15, 58.1 sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu /
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Utt., 2, 8.1 ādhmānapṛṣṭhanamanajaṭharonnamanairapi /
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 27, 8.2 yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare //
AHS, Utt., 28, 1.3 hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ /
AHS, Utt., 28, 44.1 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam /
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
AHS, Utt., 35, 16.2 skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame //
AHS, Utt., 35, 42.1 śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ /
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
Bodhicaryāvatāra
BoCA, 3, 24.2 punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 4, 122.2 pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti //
BKŚS, 4, 123.2 kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam //
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 9, 79.1 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ /
BKŚS, 10, 41.1 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ /
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 18, 432.1 tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham /
BKŚS, 18, 455.1 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ /
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //
BKŚS, 19, 162.2 kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ //
BKŚS, 20, 59.1 śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām /
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
BKŚS, 21, 9.2 tan madīyam aśaṅkena pṛṣṭham āruhyatām iti //
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
BKŚS, 23, 89.1 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau /
BKŚS, 28, 38.1 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ /
BKŚS, 28, 58.2 śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Divyāvadāna
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 507.0 ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Harivaṃśa
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 8, 44.1 merupṛṣṭhe tapo nityam adyāpi sa caraty uta /
Harṣacarita
Harṣacarita, 1, 72.1 api ca purākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhatyadhiṣṭhātari pṛṣṭhe pṛṣṭhataśca ko 'vasaro viduṣi śucām //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 15, 19.1 ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā /
Kumārasaṃbhava
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 4, 5.1 kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni //
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
KāSū, 2, 4, 21.1 stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 2, 5, 16.1 maṇḍalam iva viṣamakūṭakayuktaṃ khaṇḍābhrakaṃ stanapṛṣṭha eva //
KāSū, 2, 5, 17.2 stanapṛṣṭha eva //
KāSū, 2, 6, 3.1 nyāyyo yatra yogastatra samapṛṣṭham //
KāSū, 2, 6, 31.1 pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam //
KāSū, 2, 6, 37.1 tatra pṛṣṭham uraḥkarmāṇi labhate //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 3, 2, 18.1 ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam /
Kāvyālaṃkāra
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
Kūrmapurāṇa
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 13, 24.2 jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam //
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 37, 13.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
KūPur, 1, 43, 17.2 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
KūPur, 2, 43, 23.2 nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate //
Liṅgapurāṇa
LiPur, 1, 24, 69.2 himavatpṛṣṭhamāsādya sarasvatyāṃ nagottame //
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 1, 53, 39.2 yojanānāṃ mahīpṛṣṭhādūrdhvaṃ pañcadaśa ā dhruvāt //
LiPur, 1, 53, 40.1 niyutānyekaniyutaṃ bhūpṛṣṭhādbhānumaṇḍalam /
LiPur, 1, 54, 51.2 tiṣṭhantyākrośamātre tu dharāpṛṣṭhāditastataḥ //
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 71, 144.2 nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ //
LiPur, 1, 71, 145.1 sagaṇo gaṇasenānīr meghapṛṣṭhe yathā bhavaḥ /
LiPur, 1, 71, 151.2 puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat //
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 152.2 kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ //
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
LiPur, 1, 80, 9.1 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā /
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 2, 9, 6.1 merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam /
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
LiPur, 2, 20, 12.3 purā sanatkumāreṇa merupṛṣṭhe suśobhane //
LiPur, 2, 21, 72.2 nāsāgre dvādaśāntena pṛṣṭhena saha yoginām //
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 25, 39.1 gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
LiPur, 2, 55, 3.3 merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ //
Matsyapurāṇa
MPur, 13, 29.2 nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā //
MPur, 17, 45.2 upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā //
MPur, 47, 205.2 pṛṣṭhato'bhimukhāścaiva tāḍitāṅgirasena tu //
MPur, 54, 13.1 pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyamaghaughavidhvaṃsakarāya tacca /
MPur, 55, 9.2 tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya //
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
MPur, 82, 8.2 tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau //
MPur, 83, 45.2 vimānena divaḥ pṛṣṭhamāyāti sma niṣevita /
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 95, 14.1 vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet /
MPur, 98, 13.2 tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe //
MPur, 99, 9.1 pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai /
MPur, 110, 16.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
MPur, 114, 54.2 ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 121, 2.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 24.2 mānasottarapṛṣṭhe tu lokapālāścaturdiśam //
MPur, 124, 37.1 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ /
MPur, 133, 65.2 pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā //
MPur, 138, 40.1 ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam /
MPur, 144, 56.1 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān /
MPur, 148, 87.2 nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ //
MPur, 150, 36.2 apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca //
MPur, 150, 37.2 utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ //
MPur, 150, 48.1 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ /
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 150, 182.1 parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MPur, 167, 8.2 tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca //
Nāṭyaśāstra
NāṭŚ, 1, 87.2 sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ //
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 4, 9.1 tato himavataḥ pṛṣṭhe nānānāgasamākule /
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 108.1 dūrasaṃnatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam /
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 133.2 ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ //
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
NāṭŚ, 4, 158.2 karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset //
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
PABh zu PāśupSūtra, 3, 15, 12.0 pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam //
PABh zu PāśupSūtra, 5, 17, 20.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 33, 4.0 anu pṛṣṭhakarmakriyāyām //
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 131.1 śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ /
Su, Nid., 1, 75.1 talapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 18.1 nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām /
Su, Nid., 6, 20.1 gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ /
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 9, 21.1 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe vā piḍakograruk /
Su, Nid., 15, 13.2 bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 36.1 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 35, 28.1 sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṃcayān /
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Ka., 2, 39.2 skandhapṛṣṭhakaṭībhaṅgaḥ saṃnirodhaśca saptame //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Su, Utt., 39, 128.2 kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam //
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
Tantrākhyāyikā
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 17, 42.3 pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata //
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 2, 2, 19.3 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
ViPur, 2, 6, 44.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
ViPur, 2, 8, 112.1 merupṛṣṭhe patatyuccairniṣkrāntā śaśimaṇḍalāt /
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 3, 26.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim /
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 6, 41.1 meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ /
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
ViPur, 5, 16, 2.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ /
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 17, 28.1 apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
ViPur, 5, 20, 66.2 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
ViPur, 5, 29, 1.3 ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
ViPur, 6, 6, 23.1 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
ViSmṛ, 70, 11.1 nāgnipṛṣṭhe //
ViSmṛ, 71, 82.1 taṃ veṇudalena rajjvā vā pṛṣṭhe //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
Yājñavalkyasmṛti
YāSmṛ, 2, 93.1 lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvarṇiko dhanam /
YāSmṛ, 3, 88.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca /
Śatakatraya
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Abhidhānacintāmaṇi
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 17.1 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ /
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 3, 4, 5.2 pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
BhāgPur, 3, 30, 22.2 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake //
BhāgPur, 3, 31, 8.2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
BhāgPur, 10, 4, 8.2 apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 1, 847.2 pṛṣṭhe jaghāna sākṣepo bhīmasenaṃ kṣapācaraḥ //
BhāMañj, 1, 852.2 pṛṣṭhe jānuṃ samādāya dhanurvāmamanāmayat //
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 7, 497.1 tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā /
BhāMañj, 11, 73.2 gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ //
BhāMañj, 13, 370.1 yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 24.2 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ //
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 26, 1.11 vāṃ karapṛṣṭhāyai namaḥ //
GarPur, 1, 46, 29.2 vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā //
GarPur, 1, 65, 36.1 aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
GarPur, 1, 65, 89.2 pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ //
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 85, 23.2 sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām //
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 109, 44.2 vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ //
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 153, 5.1 nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
GarPur, 1, 156, 19.2 śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam //
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
GarPur, 1, 166, 23.1 pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhaśirograham /
GarPur, 1, 166, 23.2 dehasya bahirāyāmaṃ pṛṣṭhato hṛdaye śiraḥ //
GarPur, 1, 166, 42.1 talaṃ pratyaṅgulīnāṃ yaḥ kaṇḍarā bāhupṛṣṭhataḥ /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
Gītagovinda
GītGov, 1, 6.1 kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe /
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 4, 99.4 tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān /
Hitop, 4, 99.5 sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma /
Kathāsaritsāgara
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 2, 4, 144.1 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ /
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 2, 4, 181.2 iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat //
KSS, 3, 1, 41.1 pṛṣṭhasthadīpāṃ mañjūṣāṃ guptamānayateha tām /
KSS, 3, 2, 40.2 matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau //
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 3, 2, 41.2 tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata //
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
KSS, 4, 2, 139.2 pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ //
KSS, 4, 2, 140.2 himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi //
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 2, 147.2 śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā //
KSS, 5, 2, 148.1 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam /
KSS, 5, 2, 189.2 saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām //
KSS, 5, 3, 34.2 pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata //
KSS, 5, 3, 36.1 dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
KSS, 5, 3, 37.2 sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat //
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 6, 1, 152.1 nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
Kālikāpurāṇa
KālPur, 53, 10.2 aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca //
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
KālPur, 55, 64.2 anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet //
KālPur, 56, 36.1 reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 76.1 kujapṛṣṭhagato bhānuḥ samudramapi śoṣayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 66.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
Mātṛkābhedatantra
MBhT, 7, 30.1 rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam /
MBhT, 11, 41.2 tasmāt pṛṣṭhān merudaṇḍaparyantaṃ yajñasūtrakam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.1 apānaḥ pṛṣṭhapārṣṇistha udāno hṛcchiro'ntare /
Rasahṛdayatantra
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
Rasamañjarī
RMañj, 3, 8.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //
RMañj, 3, 89.1 pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
RPSudh, 2, 50.2 samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //
Rasaratnasamuccaya
RRS, 3, 137.1 pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
RRS, 9, 7.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
RRS, 13, 69.2 tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rasaratnākara
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 5, 5.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, R.kh., 8, 20.2 tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //
RRĀ, R.kh., 8, 20.2 tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //
RRĀ, R.kh., 8, 21.1 deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, R.kh., 8, 59.1 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, Ras.kh., 3, 15.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
RRĀ, Ras.kh., 3, 203.2 caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā //
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, Ras.kh., 8, 137.2 tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet //
RRĀ, Ras.kh., 8, 155.2 tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet //
RRĀ, V.kh., 2, 28.2 meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //
RRĀ, V.kh., 3, 71.2 ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //
RRĀ, V.kh., 4, 15.1 tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /
RRĀ, V.kh., 8, 20.1 kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /
RRĀ, V.kh., 8, 101.1 tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
RRĀ, V.kh., 8, 102.1 yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 11, 27.1 tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 19, 29.2 gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //
RRĀ, V.kh., 20, 83.2 mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //
Rasendracintāmaṇi
RCint, 7, 114.1 pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /
RCint, 8, 139.2 tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //
Rasendracūḍāmaṇi
RCūM, 11, 98.1 pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
Rasendrasārasaṃgraha
RSS, 1, 120.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet //
RSS, 1, 220.1 pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
RSS, 1, 273.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rasādhyāya
RAdhy, 1, 179.2 tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
RAdhy, 1, 281.2 tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //
Rasārṇava
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Rājanighaṇṭu
RājNigh, Śat., 164.1 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
RājNigh, Śālm., 18.2 gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut //
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 72.2 nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ //
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Manuṣyādivargaḥ, 51.0 tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam //
Skandapurāṇa
SkPur, 13, 1.2 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
SkPur, 13, 22.2 ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca //
SkPur, 13, 27.1 vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī /
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
Smaradīpikā
Smaradīpikā, 1, 57.2 kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
Tantrāloka
TĀ, 8, 41.2 siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam //
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam //
ToḍalT, Saptamaḥ paṭalaḥ, 34.2 kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake //
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
Ānandakanda
ĀK, 1, 4, 46.2 ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ //
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 12, 36.1 santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca /
ĀK, 1, 12, 152.2 pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 19, 66.2 bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
ĀK, 2, 1, 14.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
ĀK, 2, 1, 24.2 ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //
ĀK, 2, 1, 228.1 matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
ĀK, 2, 1, 305.2 pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā //
ĀK, 2, 2, 35.1 tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam /
ĀK, 2, 2, 35.1 tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam /
ĀK, 2, 2, 35.2 deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam //
ĀK, 2, 4, 28.1 tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 2, 4, 28.2 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam //
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 8, 80.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Āryāsaptaśatī
Āsapt, 2, 61.1 aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe /
Āsapt, 2, 88.1 āgacchatānavekṣitapṛṣṭhenārthī varāṭakeneva /
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 316.1 nakhalikhitastani kurabakamayapṛṣṭhe bhūmilulitavirasāṅgi /
Āsapt, 2, 382.1 pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihitavaimukhya /
Āsapt, 2, 386.2 aṃsaniṣaṇṇamukhī sā snapayati bāṣpeṇa mama pṛṣṭham //
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 615.2 jvalati tvadīyavirahād oṣadhir iva himavataḥ pṛṣṭhe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 19, 2.9 tataḥ svacchandā pṛṣṭhalagnā tatra praviṣṭā /
Bhāvaprakāśa
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Dhanurveda
DhanV, 1, 157.2 svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi //
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
GherS, 3, 84.1 kaṇṭhapṛṣṭhe kṣipet pādau pāśavad dṛḍhabandhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 2.1 āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva /
GokPurS, 3, 26.1 śataśṛṅgaṃ girivaraṃ nākapṛṣṭhaṃ vidur budhāḥ /
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
Haribhaktivilāsa
HBhVil, 4, 172.2 pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset //
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 30.3 karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ //
HBhVil, 5, 92.1 pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake /
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
HBhVil, 5, 269.2 brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam //
HBhVil, 5, 317.2 rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam //
HBhVil, 5, 321.1 bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam /
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
HBhVil, 5, 333.3 bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam //
Haṃsadūta
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
Janmamaraṇavicāra
JanMVic, 1, 77.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
Kokilasaṃdeśa
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 2, 7.2, 11.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.1 karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
Rasakāmadhenu
RKDh, 1, 1, 55.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
RKDh, 1, 1, 144.2 ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 9, 12.2, 13.0 pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt //
RRSṬīkā zu RRS, 9, 35.3, 12.0 maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Rasasaṃketakalikā
RSK, 4, 4.1 yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.2 agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca //
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 23.1 nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 62, 17.2 vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet //
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 22.1 āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 123.3 vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
Sātvatatantra
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 9, 36.2 puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 14.0 jīvantyāḥ saṃjñaptāyā vā vṛkkau pṛṣṭhata uddhṛtya //
ŚāṅkhŚS, 15, 4, 6.0 rathantaraṃ pṛṣṭham //
ŚāṅkhŚS, 15, 5, 8.0 nava pṛṣṭhāni //
ŚāṅkhŚS, 15, 6, 3.0 triṇavāni pṛṣṭhāni //
ŚāṅkhŚS, 15, 6, 8.0 viśvajitaḥ sarvapṛṣṭhāt sahautraṃ prātaḥsavanam //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ vā //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 8, 1.0 mahānāmnyaḥ pṛṣṭhaṃ bhavanti //
ŚāṅkhŚS, 16, 14, 7.0 rājanaṃ pṛṣṭhaṃ bhavati //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 18, 12.0 yadi cainaṃ yajamānena pṛṣṭhe 'bhimarśayeyur ahaṃ ca tvaṃ ceti japet //
ŚāṅkhŚS, 16, 21, 10.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 23, 16.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 23, 19.0 tṛtīye vairūpapṛṣṭhe vairājāt tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 20.0 caturthe vairājapṛṣṭhe vairūpāt tṛtīyasavanam //